07.116
sañjaya uvāca॥
Sanjaya said:
tamudyataṃ mahābāhuṃ duḥśāsanarathaṃ prati। tvaritaṃ tvaraṇīyeṣu dhanañjayahitaiṣiṇam ॥7-116-1॥
The great-armed warrior, eager to protect Arjuna, swiftly advanced towards Duhshasana's chariot.
trigartānāṃ maheṣvāsāḥ suvarṇavikṛtadhvajāḥ। senāsamudramāviṣṭamānartaṃ paryavārayan ॥7-116-2॥
The great archers of the Trigarta clan, with their banners adorned in gold, surrounded the vast ocean-like army that had entered the region of Anarta.
athainaṃ rathavaṃśena sarvataḥ saṃnivārya te। avākirañśaravrātaiḥ kruddhāḥ paramadhanvinaḥ ॥7-116-3॥
Then, the great archers, filled with anger, surrounded him with their chariots from all sides and showered him with volleys of arrows.
ajayadrājaputrāṃstānyatamānānmahāraṇe। ekaḥ pañcāśataṃ śatrūnsātyakiḥ satyavikramaḥ ॥7-116-4॥
Satyaki, known for his true valor, single-handedly defeated fifty enemy princes who were striving in the great battle.
samprāpya bhāratīmadhyaṃ talaghoṣasamākulam। asiśaktigadāpūrṇamaplavaṃ salilaṃ yathā ॥7-116-5॥
Upon reaching the central region of Bharata, which was resonant with the sound of drums and akin to water teeming with swords, spears, and maces, yet devoid of boats.
tatrādbhutamapaśyāma śaineyacaritaṃ raṇe। pratīcyāṃ diśi taṃ dṛṣṭvā prācyāṃ paśyāma lāghavāt ॥7-116-6॥
There, in the battle, we witnessed the astonishing deeds of Satyaki. Observing him in the west, we quickly saw him in the east.
udīcīṃ dakṣiṇāṃ prācīṃ pratīcīṃ prasṛtastathā। nṛtyannivācaracchūro yathā rathaśataṃ tathā ॥7-116-7॥
The hero moved in all directions—north, south, east, and west—spreading as if dancing, just like a hundred chariots.
taddṛṣṭvā caritaṃ tasya siṃhavikrāntagāminaḥ। trigartāḥ saṃnyavartanta santaptāḥ svajanaṃ prati ॥7-116-8॥
Upon witnessing his lion-like stride and conduct, the Trigartas, feeling distressed, retreated towards their own people.
tamanye śūrasenānāṃ śūrāḥ saṅkhye nyavārayan। niyacchantaḥ śaravrātairmattaṃ dvipamivāṅkuśaiḥ ॥7-116-9॥
The other heroes of the Surasena army stopped him in the battle, restraining him with volleys of arrows as one would control a mad elephant with hooks.
tānnyavārayadāyastānmuhūrtamiva sātyakiḥ। tataḥ kaliṅgairyuyudhe so'cintyabalavikramaḥ ॥7-116-10॥
Satyaki, though exhausted, managed to halt them momentarily. Then, with his incredible strength and valor, he engaged in battle with the Kalingas.
tāṃ ca senām atikramya kaliṅgānāṃ duratyayām। atha pārthaṃ mahābāhur dhanañjayam upāsadat ॥7-116-11॥
After crossing the formidable army of the Kalingas, the mighty-armed warrior approached Arjuna, the son of Pritha.
taranniva jale śrānto yathā sthalamupeyivān। taṃ dṛṣṭvā puruṣavyāghraṃ yuyudhānaḥ samāśvasat ॥7-116-12॥
Like a tired swimmer reaching land, Yuyudhana, upon seeing the tiger among men, felt relieved.
tamāyāntamabhiprekṣya keśavo'rjunamabravīt। asāvāyāti śaineyastava pārtha padānugaḥ ॥7-116-13॥
Seeing him approach, Keshava said to Arjuna, "Here comes Satyaki, your follower, O Partha."
eṣa śiṣyaḥ sakhā caiva tava satyaparākramaḥ। sarvānyodhāṃstṛṇīkṛtya vijigye puruṣarṣabhaḥ ॥7-116-14॥
This disciple and friend of yours, who is truly courageous, has conquered all the warriors by making them seem insignificant, O best of men.
eṣa kauravayodhānāṃ kṛtvā ghoramupadravam। tava prāṇaiḥ priyataraḥ kirīṭinneti sātyakiḥ ॥7-116-15॥
Satyaki, having created a great turmoil among the Kaurava warriors, is dearer to you than your own life, O Arjuna, the one with the crown, he says.
eṣa droṇaṃ tathā bhojaṃ kṛtavarmāṇameva ca। kadarthīkṛtya viśikhaiḥ phalgunābhyeti sātyakiḥ ॥7-116-16॥
Satyaki, having disregarded Drona, Bhoja, and Kritavarma, approaches with arrows, led by Phalguna.
dharmarājapriyānveṣī hatvā yodhānvarānvarān। śūraścaiva kṛtāstraśca phalgunābhyeti sātyakiḥ ॥7-116-17॥
Satyaki, dear to Yudhishthira, having slain the excellent warriors, approaches heroically and skillfully with Arjuna.
kṛtvā suduṣkaraṃ karma sainyamadhye mahābalaḥ। tava darśanamanvicchanpāṇḍavābhyeti sātyakiḥ ॥7-116-18॥
After accomplishing a challenging task amidst the army, the powerful Satyaki seeks your presence and approaches the Pandavas.
bahūnekarathenājau yodhayitvā mahārathān। ācāryapramukhānpārtha āyātyeṣa hi sātyakiḥ ॥7-116-19॥
Satyaki, having fought many great warriors in battle with just one chariot, including those led by the teacher, is now approaching, O son of Pritha.
svabāhubalamāśritya vidārya ca varūthinīm। preṣito dharmaputreṇa parthaiṣo'bhyeti sātyakiḥ ॥7-116-20॥
Relying on his own strength, Satyaki, sent by Yudhishthira, tears through the enemy ranks and approaches Arjuna.
yasya nāsti samo yodhaḥ kauraveṣu kathañcana। so'yamāyāti kaunteya sātyakiḥ satyavikramaḥ ॥7-116-21॥
There is no warrior among the Kauravas who is equal to him in any way. This is Satyaki, of true prowess, who comes, O son of Kunti.
kurusainyādvimukto vai siṃho madhyādgavāmiva। nihatya bahulāḥ senāḥ pārthaiṣo'bhyeti sātyakiḥ ॥7-116-22॥
Satyaki, having been freed from the Kuru army like a lion emerging from the midst of cows, and having slain numerous forces, now approaches as the son of Pritha.
eṣa rājasahasrāṇāṃ vaktraiḥ paṅkajasannibhaiḥ। āstīrya vasudhāṃ pārtha kṣipramāyāti sātyakiḥ ॥7-116-23॥
Satyaki, adorned with the lotus-like faces of thousands of kings, swiftly approaches, spreading across the earth, O Arjuna.
eṣa duryodhanaṁ jitvā bhrātṛbhiḥ sahitaṁ raṇe। nihatya jalasandhaṁ ca kṣipramāyāti sātyakiḥ ॥7-116-24॥
Satyaki, after defeating Duryodhana and killing Jalasandha in the battle along with his brothers, is coming swiftly.
rudhiraughavatīṃ kṛtvā nadīṃ śoṇitakardamām। tṛṇavannyasya kauravyāneṣa āyāti sātyakiḥ ॥7-116-25॥
Satyaki comes, having turned the river into a stream of blood, muddy with blood, and having laid the Kauravas like grass.
tato'prahr̥ṣṭaḥ kaunteyaḥ keśavaṁ vākyamabravīt। na me priyaṁ mahābāho yanmāmabhyeti sātyakiḥ ॥7-116-26॥
Then, the son of Kunti, not being pleased, spoke to Keshava: "O mighty-armed one, I do not find it pleasing that Satyaki approaches me."
na hi jānāmi vṛttāntaṃ dharmarājasya keśava। sātvaten vihīnaḥ sa yadi jīvati vā na vā ॥7-116-27॥
"O Keshava, I truly do not know the news of Dharmaraja. Without Sātvata, I am uncertain if he is alive or not."
etena hi mahābāho rakṣitavyaḥ sa pārthivaḥ। tameṣa kathamutsṛjya mama kṛṣṇa padānugaḥ ॥7-116-28॥
O mighty-armed one, the prince must be protected by this means. How can this follower of Krishna, my lord, abandon him?
rājā droṇāya cotsṛṣṭaḥ saindhavaścānipātitaḥ। pratyudyātaśca śaineyameṣa bhūriśravā raṇe ॥7-116-29॥
The king sent to Drona, and the Sindhu prince was not defeated, advanced towards Shainya, here is Bhurishrava in the battle.
so'yaṁ gurutaro bhāraḥ saindhavānme samāhitaḥ। jñātavyaśca hi me rājā rakṣitavyaśca sātyakiḥ ॥7-116-30॥
This heavier burden of horses is placed by me. Indeed, my king must be recognized and Satyaki must be protected.
jayadrathaśca hantavyo lambate ca divākaraḥ। śrāntaścaiṣa mahābāhuralpaprāṇaśca sāmpratam ॥7-116-31॥
Jayadratha must be killed, and the sun is setting. This mighty-armed one is currently tired and weak.
pariśrāntā hayāścāsya hayayantā ca mādhava। na ca bhūriśravāḥ śrāntaḥ sasahāyaśca keśava ॥7-116-32॥
The horses and charioteer of Madhava are exhausted, but Bhurishrava and his companion, O Keshava, remain untired.
apīdānīṃ bhavedasya kṣemamasminsamāgame। kaccinna sāgaraṃ tīrtvā sātyakiḥ satyavikramaḥ ॥ goṣpadaṃ prāpya sīdet mahaujāḥ śinipuṅgavaḥ ॥7-116-33॥
Is his welfare ensured in this meeting now? Has Satyaki, the valiant, crossed the ocean only to falter at a mere puddle, he who is the mighty bull of the Shinis?
api kauravamukhyena kṛtāstreṇa mahātmanā। sametya bhūriśravasā svastimānsātyakirbhavet ॥7-116-34॥
The great soul, chief of the Kauravas, with accomplished weapons, whether Satyaki, having met with Bhurishravas, may be in well-being.
vyatikramamimaṁ manye dharmarājasya keśava। ācāryādbhayaṁutsṛjya yaḥ preṣayati sātyakim ॥7-116-35॥
I believe, O Keshava, that this act of sending Satyaki, disregarding the fear of the teacher, is a transgression by Dharmaraja.
grahaṇaṃ dharmarājasya khagaḥ śyena ivāmiṣam। nityamāśaṃsate droṇaḥ kaccitsyātkuśalī nṛpaḥ ॥7-116-36॥
Drona always hopes for the capture of Dharmaraja, like a hawk hopes for prey. Perhaps the king is well.