07.116
सञ्जय उवाच॥
Sanjaya said:
तमुद्यतं महाबाहुं दुःशासनरथं प्रति। त्वरितं त्वरणीयेषु धनञ्जयहितैषिणम् ॥७-११६-१॥
The great-armed warrior, eager to protect Arjuna, swiftly advanced towards Duhshasana's chariot.
त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः। सेनासमुद्रमाविष्टमानर्तं पर्यवारयन् ॥७-११६-२॥
The great archers of the Trigarta clan, with their banners adorned in gold, surrounded the vast ocean-like army that had entered the region of Anarta.
अथैनं रथवंशेन सर्वतः संनिवार्य ते। अवाकिरञ्शरव्रातैः क्रुद्धाः परमधन्विनः ॥७-११६-३॥
Then, the great archers, filled with anger, surrounded him with their chariots from all sides and showered him with volleys of arrows.
अजयद्राजपुत्रांस्तान्यतमानान्महारणे। एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः ॥७-११६-४॥
Satyaki, known for his true valor, single-handedly defeated fifty enemy princes who were striving in the great battle.
सम्प्राप्य भारतीमध्यं तलघोषसमाकुलम्। असिशक्तिगदापूर्णमप्लवं सलिलं यथा ॥७-११६-५॥
Upon reaching the central region of Bharata, which was resonant with the sound of drums and akin to water teeming with swords, spears, and maces, yet devoid of boats.
तत्राद्भुतमपश्याम शैनेयचरितं रणे। प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात् ॥७-११६-६॥
There, in the battle, we witnessed the astonishing deeds of Satyaki. Observing him in the west, we quickly saw him in the east.
उदीचीं दक्षिणां प्राचीं प्रतीचीं प्रसृतस्तथा। नृत्यन्निवाचरच्छूरो यथा रथशतं तथा ॥७-११६-७॥
The hero moved in all directions—north, south, east, and west—spreading as if dancing, just like a hundred chariots.
तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः। त्रिगर्ताः संन्यवर्तन्त सन्तप्ताः स्वजनं प्रति ॥७-११६-८॥
Upon witnessing his lion-like stride and conduct, the Trigartas, feeling distressed, retreated towards their own people.
तमन्ये शूरसेनानां शूराः सङ्ख्ये न्यवारयन्। नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः ॥७-११६-९॥
The other heroes of the Surasena army stopped him in the battle, restraining him with volleys of arrows as one would control a mad elephant with hooks.
तान्न्यवारयदायस्तान्मुहूर्तमिव सात्यकिः। ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः ॥७-११६-१०॥
Satyaki, though exhausted, managed to halt them momentarily. Then, with his incredible strength and valor, he engaged in battle with the Kalingas.
तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम्। अथ पार्थं महाबाहुर्धनञ्जयमुपासदत् ॥७-११६-११॥
After crossing the formidable army of the Kalingas, the mighty-armed warrior approached Arjuna, the son of Pritha.
तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान्। तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत् ॥७-११६-१२॥
Like a tired swimmer reaching land, Yuyudhana, upon seeing the tiger among men, felt relieved.
तमायान्तमभिप्रेक्ष्य केशवोऽर्जुनमब्रवीत्। असावायाति शैनेयस्तव पार्थ पदानुगः ॥७-११६-१३॥
Seeing him approach, Keshava said to Arjuna, "Here comes Satyaki, your follower, O Partha."
एष शिष्यः सखा चैव तव सत्यपराक्रमः। सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः ॥७-११६-१४॥
This disciple and friend of yours, who is truly courageous, has conquered all the warriors by making them seem insignificant, O best of men.
एष कौरवयोधानां कृत्वा घोरमुपद्रवम्। तव प्राणैः प्रियतरः किरीटिन्नेति सात्यकिः ॥७-११६-१५॥
Satyaki, having created a great turmoil among the Kaurava warriors, is dearer to you than your own life, O Arjuna, the one with the crown, he says.
एष द्रोणं तथा भोजं कृतवर्माणमेव च। कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः ॥७-११६-१६॥
Satyaki, having disregarded Drona, Bhoja, and Kritavarma, approaches with arrows, led by Phalguna.
धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान्। शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः ॥७-११६-१७॥
Satyaki, dear to Yudhishthira, having slain the excellent warriors, approaches heroically and skillfully with Arjuna.
कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः। तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः ॥७-११६-१८॥
After accomplishing a challenging task amidst the army, the powerful Satyaki seeks your presence and approaches the Pandavas.
बहूनेकरथेनाजौ योधयित्वा महारथान्। आचार्यप्रमुखान्पार्थ आयात्येष हि सात्यकिः ॥७-११६-१९॥
Satyaki, having fought many great warriors in battle with just one chariot, including those led by the teacher, is now approaching, O son of Pritha.
स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम्। प्रेषितो धर्मपुत्रेण पर्थैषोऽभ्येति सात्यकिः ॥७-११६-२०॥
Relying on his own strength, Satyaki, sent by Yudhishthira, tears through the enemy ranks and approaches Arjuna.
यस्य नास्ति समो योधः कौरवेषु कथञ्चन। सोऽयमायाति कौन्तेय सात्यकिः सत्यविक्रमः ॥७-११६-२१॥
There is no warrior among the Kauravas who is equal to him in any way. This is Satyaki, of true prowess, who comes, O son of Kunti.
कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव। निहत्य बहुलाः सेनाः पार्थैषोऽभ्येति सात्यकिः ॥७-११६-२२॥
Satyaki, having been freed from the Kuru army like a lion emerging from the midst of cows, and having slain numerous forces, now approaches as the son of Pritha.
एष राजसहस्राणां वक्त्रैः पङ्कजसंनिभैः। आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः ॥७-११६-२३॥
Satyaki, adorned with the lotus-like faces of thousands of kings, swiftly approaches, spreading across the earth, O Arjuna.
एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे। निहत्य जलसन्धं च क्षिप्रमायाति सात्यकिः ॥७-११६-२४॥
Satyaki, after defeating Duryodhana and killing Jalasandha in the battle along with his brothers, is coming swiftly.
रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम्। तृणवन्न्यस्य कौरव्यानेष आयाति सात्यकिः ॥७-११६-२५॥
Satyaki comes, having turned the river into a stream of blood, muddy with blood, and having laid the Kauravas like grass.
ततोऽप्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत्। न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः ॥७-११६-२६॥
Then, the son of Kunti, not being pleased, spoke to Keshava: "O mighty-armed one, I do not find it pleasing that Satyaki approaches me."
न हि जानामि वृत्तान्तं धर्मराजस्य केशव। सात्वतेन विहीनः स यदि जीवति वा न वा ॥७-११६-२७॥
"O Keshava, I truly do not know the news of Dharmaraja. Without Sātvata, I am uncertain if he is alive or not."
एतेन हि महाबाहो रक्षितव्यः स पार्थिवः। तमेष कथमुत्सृज्य मम कृष्ण पदानुगः ॥७-११६-२८॥
O mighty-armed one, the prince must be protected by this means. How can this follower of Krishna, my lord, abandon him?
राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः। प्रत्युद्यातश्च शैनेयमेष भूरिश्रवा रणे ॥७-११६-२९॥
The king sent to Drona, and the Sindhu prince was not defeated, advanced towards Shainya, here is Bhurishrava in the battle.
सोऽयं गुरुतरो भारः सैन्धवान्मे समाहितः। ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः ॥७-११६-३०॥
This heavier burden of horses is placed by me. Indeed, my king must be recognized and Satyaki must be protected.
जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः। श्रान्तश्चैष महाबाहुरल्पप्राणश्च साम्प्रतम् ॥७-११६-३१॥
Jayadratha must be killed, and the sun is setting. This mighty-armed one is currently tired and weak.
परिश्रान्ता हयाश्चास्य हययन्ता च माधव। न च भूरिश्रवाः श्रान्तः ससहायश्च केशव ॥७-११६-३२॥
The horses and charioteer of Madhava are exhausted, but Bhurishrava and his companion, O Keshava, remain untired.
अपीदानीं भवेदस्य क्षेममस्मिन्समागमे। कच्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः ॥ गोष्पदं प्राप्य सीदेत महौजाः शिनिपुङ्गवः ॥७-११६-३३॥
Is his welfare ensured in this meeting now? Has Satyaki, the valiant, crossed the ocean only to falter at a mere puddle, he who is the mighty bull of the Shinis?
अपि कौरवमुख्येन कृतास्त्रेण महात्मना। समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत् ॥७-११६-३४॥
The great soul, chief of the Kauravas, with accomplished weapons, whether Satyaki, having met with Bhurishravas, may be in well-being.
व्यतिक्रममिमं मन्ये धर्मराजस्य केशव। आचार्याद्भयमुत्सृज्य यः प्रेषयति सात्यकिम् ॥७-११६-३५॥
I believe, O Keshava, that this act of sending Satyaki, disregarding the fear of the teacher, is a transgression by Dharmaraja.
ग्रहणं धर्मराजस्य खगः श्येन इवामिषम्। नित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः ॥७-११६-३६॥
Drona always hopes for the capture of Dharmaraja, like a hawk hopes for prey. Perhaps the king is well.