Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.116
सञ्जय उवाच॥
तमुद्यतं महाबाहुं दुःशासनरथं प्रति। त्वरितं त्वरणीयेषु धनञ्जयहितैषिणम् ॥७-११६-१॥
त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः। सेनासमुद्रमाविष्टमानर्तं पर्यवारयन् ॥७-११६-२॥
अथैनं रथवंशेन सर्वतः संनिवार्य ते। अवाकिरञ्शरव्रातैः क्रुद्धाः परमधन्विनः ॥७-११६-३॥
अजयद्राजपुत्रांस्तान्यतमानान्महारणे। एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः ॥७-११६-४॥
सम्प्राप्य भारतीमध्यं तलघोषसमाकुलम्। असिशक्तिगदापूर्णमप्लवं सलिलं यथा ॥७-११६-५॥
तत्राद्भुतमपश्याम शैनेयचरितं रणे। प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात् ॥७-११६-६॥
उदीचीं दक्षिणां प्राचीं प्रतीचीं प्रसृतस्तथा। नृत्यन्निवाचरच्छूरो यथा रथशतं तथा ॥७-११६-७॥
तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः। त्रिगर्ताः संन्यवर्तन्त सन्तप्ताः स्वजनं प्रति ॥७-११६-८॥
तमन्ये शूरसेनानां शूराः सङ्ख्ये न्यवारयन्। नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः ॥७-११६-९॥
तान्न्यवारयदायस्तान्मुहूर्तमिव सात्यकिः। ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः ॥७-११६-१०॥
तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम्। अथ पार्थं महाबाहुर्धनञ्जयमुपासदत् ॥७-११६-११॥
तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान्। तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत् ॥७-११६-१२॥
तमायान्तमभिप्रेक्ष्य केशवोऽर्जुनमब्रवीत्। असावायाति शैनेयस्तव पार्थ पदानुगः ॥७-११६-१३॥
एष शिष्यः सखा चैव तव सत्यपराक्रमः। सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः ॥७-११६-१४॥
एष कौरवयोधानां कृत्वा घोरमुपद्रवम्। तव प्राणैः प्रियतरः किरीटिन्नेति सात्यकिः ॥७-११६-१५॥
एष द्रोणं तथा भोजं कृतवर्माणमेव च। कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः ॥७-११६-१६॥
धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान्। शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः ॥७-११६-१७॥
कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः। तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः ॥७-११६-१८॥
बहूनेकरथेनाजौ योधयित्वा महारथान्। आचार्यप्रमुखान्पार्थ आयात्येष हि सात्यकिः ॥७-११६-१९॥
स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम्। प्रेषितो धर्मपुत्रेण पर्थैषोऽभ्येति सात्यकिः ॥७-११६-२०॥
यस्य नास्ति समो योधः कौरवेषु कथञ्चन। सोऽयमायाति कौन्तेय सात्यकिः सत्यविक्रमः ॥७-११६-२१॥
कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव। निहत्य बहुलाः सेनाः पार्थैषोऽभ्येति सात्यकिः ॥७-११६-२२॥
एष राजसहस्राणां वक्त्रैः पङ्कजसंनिभैः। आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः ॥७-११६-२३॥
एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे। निहत्य जलसन्धं च क्षिप्रमायाति सात्यकिः ॥७-११६-२४॥
रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम्। तृणवन्न्यस्य कौरव्यानेष आयाति सात्यकिः ॥७-११६-२५॥
ततोऽप्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत्। न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः ॥७-११६-२६॥
न हि जानामि वृत्तान्तं धर्मराजस्य केशव। सात्वतेन विहीनः स यदि जीवति वा न वा ॥७-११६-२७॥
एतेन हि महाबाहो रक्षितव्यः स पार्थिवः। तमेष कथमुत्सृज्य मम कृष्ण पदानुगः ॥७-११६-२८॥
राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः। प्रत्युद्यातश्च शैनेयमेष भूरिश्रवा रणे ॥७-११६-२९॥
सोऽयं गुरुतरो भारः सैन्धवान्मे समाहितः। ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः ॥७-११६-३०॥
जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः। श्रान्तश्चैष महाबाहुरल्पप्राणश्च साम्प्रतम् ॥७-११६-३१॥
परिश्रान्ता हयाश्चास्य हययन्ता च माधव। न च भूरिश्रवाः श्रान्तः ससहायश्च केशव ॥७-११६-३२॥
अपीदानीं भवेदस्य क्षेममस्मिन्समागमे। कच्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः ॥ गोष्पदं प्राप्य सीदेत महौजाः शिनिपुङ्गवः ॥७-११६-३३॥
अपि कौरवमुख्येन कृतास्त्रेण महात्मना। समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत् ॥७-११६-३४॥
व्यतिक्रममिमं मन्ये धर्मराजस्य केशव। आचार्याद्भयमुत्सृज्य यः प्रेषयति सात्यकिम् ॥७-११६-३५॥
ग्रहणं धर्मराजस्य खगः श्येन इवामिषम्। नित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः ॥७-११६-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.