07.120
धृतराष्ट्र उवाच॥
Dhritarashtra said:
तदवस्थे हते तस्मिन्भूरिश्रवसि कौरवे। यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व सञ्जय ॥७-१२०-१॥
In that situation, when Bhūrishravas, the Kaurava, was killed, please narrate to me how the battle resumed, O Sanjaya.
सञ्जय उवाच॥
Sanjaya said:
भूरिश्रवसि सङ्क्रान्ते परलोकाय भारत। वासुदेवं महाबाहुरर्जुनः समचूचुदत् ॥७-१२०-२॥
O Bharata, when Bhurishravas had departed to the other world, mighty-armed Arjuna pierced Vasudeva.
चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः। अस्तमेति महाबाहो त्वरमाणो दिवाकरः ॥७-१२०-३॥
"Krishna, urge the horses swiftly towards where King Jayadratha is, for the sun is hastening to set, O mighty-armed one."
एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया। कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः ॥७-१२०-४॥
O tiger among men, this great task undertaken by me is indeed protected by the great charioteers of the Kuru army.
नास्तमेति यथा सूर्यो यथा सत्यं भवेद्वचः। चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम् ॥७-१२०-५॥
"O Krishna, just as the sun never sets and words become truth, drive the horses so that I can kill Jayadratha."
ततः कृष्णो महाबाहू रजतप्रतिमान्हयान्। हयज्ञश्चोदयामास जयद्रथरथं प्रति ॥७-१२०-६॥
Then Krishna, the mighty-armed, drove the silver-like horses towards Jayadratha's chariot.
तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः। त्वरमाणा महाराज सेनामुख्याः समाव्रजन् ॥७-१२०-७॥
As he departed with his unfailing arrows, the leaders of the army, hastening like swift rising ones, approached, O great king.
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट्। अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ॥७-१२०-८॥
Duryodhana, Karna, Vrishasena, the King of Madra, Ashwatthama, Kripa, and Saindhava were all present.
समासाद्य तु बीभत्सुः सैन्धवं प्रमुखे स्थितम्। नेत्राभ्यां क्रोधदीप्ताभ्यां सम्प्रैक्षन्निर्दहन्निव ॥७-१२०-९॥
Arjuna, known as Bibhatsu, approached and stood in front of Jayadratha, his eyes blazing with anger, as if he could burn him with his gaze.
ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत्। अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं प्रति ॥७-१२०-१०॥
Then King Duryodhana quickly spoke to Karna, observing Arjuna advancing towards Jayadratha's chariot.
अयं स वैकर्तन युद्धकालो; विदर्शयस्वात्मबलं महात्मन्। यथा न वध्येत रणेऽर्जुनेन; जयद्रथः कर्ण तथा कुरुष्व ॥७-१२०-११॥
This is the time for battle, O son of Vikartana. Show your strength, O great soul, so that Jayadratha is not slain by Arjuna in the battle. Therefore, O Karna, act accordingly.
अल्पावशिष्टं दिवसं नृवीर; विघातयस्वाद्य रिपुं शरौघैः। दिनक्षयं प्राप्य नरप्रवीर; ध्रुवं हि नः कर्ण जयो भविष्यति ॥७-१२०-१२॥
O hero among men, use the remaining daylight to destroy the enemy with showers of arrows. By the end of the day, O best among men, our victory over Karna is assured.
सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं प्रति। मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम् ॥७-१२०-१३॥
As the salt is being protected, at the time of sunset, the son of Kunti, who has made a false promise, will enter the fire.
अनर्जुनायां च भुवि मुहूर्तमपि मानद। जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः ॥७-१२०-१४॥
O giver of honor, without Arjuna, his brothers and followers would indeed not be able to survive even for a moment on this earth.
विनष्टैः पाण्डवेयैश्च सशैलवनकाननाम्। वसुन्धरामिमां कर्ण भोक्ष्यामो हतकण्टकाम् ॥७-१२०-१५॥
O Karna, we shall enjoy this earth, which has been destroyed by the sons of Pandu and is now devoid of obstacles like mountains and forests.
दैवेनोपहतः पार्थो विपरीतश्च मानद। कार्याकार्यमजानन्वै प्रतिज्ञां कृतवान्रणे ॥७-१२०-१६॥
Arjuna, afflicted by fate and confused, made a vow in battle without knowing what was right or wrong, O giver of honor.
नूनमात्मविनाशाय पाण्डवेन किरीटिना। प्रतिज्ञेयं कृता कर्ण जयद्रथवधं प्रति ॥७-१२०-१७॥
Certainly, it seems that the Pandava with the crown has made this vow for his own destruction, aiming at the killing of Karna and Jayadratha.
कथं जीवति दुर्धर्षे त्वयि राधेय फल्गुनः। अनस्तङ्गत आदित्ये हन्यात्सैन्धवकं नृपम् ॥७-१२०-१८॥
Arjuna, the son of Radha, wonders how he can continue to live, O invincible one, when the sun has not yet set, and he must kill the Saindhava king.
रक्षितं मद्रराजेन कृपेण च महात्मना। जयद्रथं रणमुखे कथं हन्याद्धनञ्जयः ॥७-१२०-१९॥
Jayadratha was protected by the king of Madra, Kṛpa, and the great soul. How could Arjuna kill him in the battlefield?
द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च। कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः ॥७-१२०-२०॥
Arjuna, driven by time, wonders how he will reach Jayadratha, who is being protected by Drona's son, myself, and Duhshasana.
युध्यन्ते बहवः शूरा लम्बते च दिवाकरः। शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद ॥७-१२०-२१॥
Many heroes are fighting, and the sun is setting. I fear that Arjuna will not be able to reach Jayadratha, O giver of honor.
स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः। युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे ॥७-१२०-२२॥
Karna, you must join me and other great warriors in battle, making every effort to fight against Arjuna.
एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष। दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम् ॥७-१२०-२३॥
Upon being addressed in this manner by your son, O great one, Karna (Radheya) replied to Duryodhana, the foremost of the Kurus, with these words.
दृढलक्ष्येण शूरेण भीमसेनेन धन्विना। भृशमुद्वेजितः सङ्ख्ये शरजालैरनेकशः ॥७-१२०-२४॥
The hero Bhimasena, with his firm aim and skill in archery, greatly agitated the enemy in battle with repeated showers of arrows.
स्थातव्यमिति तिष्ठामि रणे सम्प्रति मानद। नैवाङ्गमिङ्गति किञ्चिन्मे सन्तप्तस्य रणेषुभिः ॥७-१२०-२५॥
"I must stand," I declare, standing firm in the battle now, O giver of honor. Not a single limb of mine trembles, despite being tormented by the arrows of battle.
योत्स्यामि तु तथा राजञ्शक्त्याहं परया रणे। यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम् ॥७-१२०-२६॥
I will indeed fight with all my might in the battle, O king, so that the chief of the Pandavas will not slay Saindhava.
न हि मे युध्यमानस्य सायकांश्चास्यतः शितान्। सैन्धवं प्राप्स्यते वीरः सव्यसाची धनञ्जयः ॥७-१२०-२७॥
The hero Savyasachi Dhananjaya, while fighting and shooting sharp arrows, will achieve victory over Saindhava.
यत्तु शक्तिमता कार्यं सततं हितकारिणा। तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः ॥७-१२०-२८॥
"O descendant of Kuru, I shall always perform the duty that is beneficial and within my power. Victory is ultimately determined by divine will."
अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः। त्वदर्थं पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः ॥७-१२०-२९॥
Today, I will engage in battle with Arjuna, relying on my own strength and courage. For your sake, O great warrior, victory is destined.
अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः। पश्यन्तु सर्वभूतानि दारुणं लोमहर्षणम् ॥७-१२०-३०॥
Today, O best of the Kurus, let all beings witness the dreadful and hair-raising battle between my side and Arjuna's.
कर्णकौरवयोरेवं रणे सम्भाषमाणयोः। अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम् ॥७-१२०-३१॥
As Karna and the Kauravas were engaged in conversation on the battlefield, Arjuna attacked and decimated your forces with his sharp arrows.
चिच्छेद तीक्ष्णाग्रमुखैः शूराणामनिवर्तिनाम्। भुजान्परिघसङ्काशान्हस्तिहस्तोपमान्रणे ॥७-१२०-३२॥
In the battle, he severed the arms of the brave warriors who never retreat, using weapons with sharp points, making them appear like iron clubs and elephant trunks.
शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः। हस्तिहस्तान्हयग्रीवा रथाक्षांश्च समन्ततः ॥७-१२०-३३॥
The mighty-armed warrior severed heads, trunks of elephants, necks of horses, and wheels of chariots all around using his sharp arrows.
शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान्। क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च ॥७-१२०-३४॥
Bibhatsu, with his skill, severed the blood-smeared horse-riders who were holding javelins and lances, cutting each one into two or even three parts with his sharp razors.
हयवारणमुख्याश्च प्रापतन्त सहस्रशः। ध्वजाश्छत्राणि चापानि चामराणि शिरांसि च ॥७-१२०-३५॥
Horses, elephants, and their chiefs fell in thousands, along with flags, umbrellas, bows, fans, and heads.
कक्षमग्निमिवोद्धूतः प्रदहंस्तव वाहिनीम्। अचिरेण महीं पार्थश्चकार रुधिरोत्तराम् ॥७-१२०-३६॥
Arjuna, like a forest fire, quickly burned through your army, leaving the earth soaked with blood.
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली। आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥७-१२०-३७॥
After defeating most of the warriors, the strong and invincible Saindhava, truly powerful, approached your army.
बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः। स बभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः ॥७-१२०-३८॥
The fearsome warrior, guarded by Bhimasena and Sātvata, appeared radiant, O esteemed Bharata, as if he were a blazing fire.
तं तथावस्थितं दृष्ट्वा त्वदीया वीर्यसंमताः। नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभाः ॥७-१२०-३९॥
Seeing him in that position, your valor-approved great archers could not tolerate Arjuna, who is a bull among men.
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट्। अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ॥७-१२०-४०॥
Duryodhana, Karna, Vrishasena, the King of Madra, Ashwatthama, Kripa, and Saindhava were all present.
संरब्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम्। नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः ॥७-१२०-४१॥
Eager to support Saindhava, they surrounded the crowned warrior, who danced along the chariot paths to the sound of bowstrings.
सङ्ग्रामकोविदं पार्थं सर्वे युद्धविशारदाः। अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम् ॥७-१२०-४२॥
All the fearless and skilled warriors surrounded Arjuna, who was an expert in battle, as if they were facing death itself with an open mouth.
सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽर्जुनाच्युतौ। सूर्यास्तमयमिच्छन्तो लोहितायति भास्करे ॥७-१२०-४३॥
Having placed the salt behind them, they desired to kill Arjuna and Acyuta, wishing for the sunset as the sun reddened.
ते भुजैर्भोगिभोगाभैर्धनूंष्यायम्य सायकान्। मुमुचुः सूर्यरश्म्याभाञ्शतशः फल्गुनं प्रति ॥७-१२०-४४॥
They stretched their bows with arms resembling the coils of serpents and released hundreds of arrows that shone like the rays of the sun towards Arjuna.
तानस्तानस्यमानांश्च किरीटी युद्धदुर्मदः। द्विधा त्रिधाष्टधैकैकं छित्त्वा विव्याध तान्रणे ॥७-१२०-४५॥
Arjuna, filled with the fervor of battle, skillfully cut down the proud warriors into pieces and pierced them in the battlefield.
सिंहलाङ्गूलकेतुस्तु दर्शयञ्शक्तिमात्मनः। शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयत् ॥७-१२०-४६॥
The warrior with the lion-tailed banner, demonstrating his own strength, the son of Śāradvatī, halted Arjuna, O king.
स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः। अतिष्ठद्रथमार्गेषु सैन्धवं परिपालयन् ॥७-१२०-४७॥
He, after striking Arjuna with ten arrows and Krishna with seven, stood firm on the chariot paths, guarding Jayadratha.
अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः। महता रथवंशेन सर्वतः पर्यवारयन् ॥७-१२०-४८॥
Then, the best among the Kauravas, all of them great warriors, surrounded him from every direction with a formidable chariot division.
विस्फारयन्तश्चापानि विसृजन्तश्च सायकान्। सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते ॥७-१२०-४९॥
They stretched their bows and released arrows, protecting the Sindhu prince as commanded by the son.
तत्र पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत। इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च ॥७-१२०-५०॥
There, the might of Arjuna's arms was evident, along with the endless supply of arrows from his bow, Gāṇḍiva.
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च। एकैकं नवभिर्बाणैः सर्वानेव समर्पयत् ॥७-१२०-५१॥
He skillfully countered the weapons of Drona's son and Sharadvata's son, offering each one with nine arrows.
तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः। दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः ॥७-१२०-५२॥
Aśvatthāmā attacked him with twenty-five arrows, Vṛṣasena with seven, Duryodhana with twenty, and Karṇa and Śalya with three each.
त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः। विधुन्वन्तश्च चापानि सर्वतः पर्यवारयन् ॥७-१२०-५३॥
They surrounded him from all sides, roaring and piercing repeatedly, while shaking their bows.
श्लिष्टं तु सर्वतश्चक्रू रथमण्डलमाशु ते। सूर्यास्तमयमिच्छन्तस्त्वरमाणा महारथाः ॥७-१२०-५४॥
The great charioteers, eager for sunset, quickly formed a circle of chariots from all directions, hastening their pace.
त एनमभिनर्दन्तो विधुन्वाना धनूंषि च। सिषिचुर्मार्गणैर्घोरैर्गिरिं मेघा इवाम्बुभिः ॥७-१२०-५५॥
They roared and shook their bows, pouring terrible arrows on him like clouds showering water on a mountain.
ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन्। धनञ्जयस्य गात्रेषु शूराः परिघबाहवः ॥७-१२०-५६॥
The heroes, with arms like iron bars, displayed the great divine weapons there on the limbs of Dhananjaya, O king.
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली। आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥७-१२०-५७॥
After defeating most of the warriors, the mighty one approached your army; it was the invincible Saindhava, known for his true strength.
तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः। मिषतो भीमसेनस्य सात्वतस्य च भारत ॥७-१२०-५८॥
Karna, in the battle, swiftly blocked the attack with arrows in front of Bhimasena and Satyaki, O King Bharata.
तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्रणाजिरे। सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः ॥७-१२०-५९॥
Arjuna, the mighty-armed, struck Karna, the son of a charioteer, with ten arrows in the battlefield as the entire army watched.
सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष। भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः ॥७-१२०-६०॥
Satyaki pierced Karna with three arrows, O great one. Bhimasena also struck with three, and then Arjuna with seven.
तान्कर्णः प्रतिविव्याध षष्ट्या षष्ट्या महारथः। तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह ॥७-१२०-६१॥
Karna, the great chariot-warrior, struck them with sixty arrows repeatedly. O king, that battle involved Karna fighting against many warriors together.
तत्राद्भुतमपश्याम सूतपुत्रस्य मारिष। यदेकः समरे क्रुद्धस्त्रीन्रथान्पर्यवारयत् ॥७-१२०-६२॥
There, O sir, we witnessed an astonishing feat by the charioteer's son: a single enraged warrior in battle encircled three chariots.
फल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे। सायकानां शतेनैव सर्वमर्मस्वताडयत् ॥७-१२०-६३॥
Arjuna, known for his mighty arms, attacked Karna, the son of Vikartana, in the battle, hitting him at all vital points with hundreds of arrows.
रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान्। शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत ॥ तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः ॥७-१२०-६४॥
The valiant son of the charioteer, with his entire body smeared in blood, shot fifty arrows at Arjuna. Witnessing his agility, Arjuna could not bear it in the battle.
ततः पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे। सायकैर्नवभिर्वीरस्त्वरमाणो धनञ्जयः ॥७-१२०-६५॥
Then Arjuna, the heroic Dhananjaya, swiftly cut the bow and pierced him in the chest with nine arrows.
वधार्थं चास्य समरे सायकं सूर्यवर्चसम्। चिक्षेप त्वरया युक्तस्त्वराकाले धनञ्जयः ॥७-१२०-६६॥
Arjuna, with the intent to kill, swiftly hurled his sun-like shining arrow in the battle at the opportune moment.
तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम्। अर्धचन्द्रेण तीक्ष्णेन स छिन्नः प्रापतद्भुवि ॥७-१२०-६७॥
Drona's son swiftly cut off the approaching arrow with a sharp crescent-shaped arrow, causing it to fall to the ground.
अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान्। कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम् ॥ सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया ॥७-१२०-६८॥
Then, the valiant Karna, son of a charioteer, took another bow and, with the intent to retaliate, showered Arjuna with countless arrows, demonstrating his prowess as a formidable enemy slayer.
तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ। सायकौघप्रतिच्छन्नं चक्रतुः खमजिह्मगैः ॥ अदृश्यौ च शरौघैस्तौ निघ्नतामितरेतरम् ॥७-१२०-६९॥
The two warriors, resembling roaring bulls and lion-like men, were great charioteers who filled the sky with a multitude of arrows. Invisible to each other, they continued to strike one another with showers of arrows.
पार्थोऽहमस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फल्गुन। इत्येवं तर्जयन्तौ तौ वाक्षल्यैस्तुदतां तथा ॥७-१२०-७०॥
Arjuna and Karna were threatening each other, saying, 'I am Arjuna, stand still, you are Karna, stand still, Phalguna.' In this way, they pierced each other with harsh words.
युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च। प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे ॥७-१२०-७१॥
The two heroes fought in the battle with remarkable speed and skill, becoming a sight to behold in the gathering of all warriors.
प्रशस्यमानौ समरे सिद्धचारणवातिकैः। अयुध्येतां महाराज परस्परवधैषिणौ ॥७-१२०-७२॥
O great king, being praised by groups of perfected beings and bards in the battle, they fought each other with the desire to kill.
ततो दुर्योधनो राजंस्तावकानभ्यभाषत। यत्ता रक्षत राधेयं नाहत्वा समरेऽर्जुनम् ॥ निवर्तिष्यति राधेय इति मामुक्तवान्वृषः ॥७-१२०-७३॥
Then Duryodhana, O King, addressed your men, urging them to be vigilant and protect Radheya, as he would not return without defeating Arjuna in battle, thus spoke the mighty warrior to me.
एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम्। आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान् ॥ अनयन्मृत्युलोकाय चतुर्भिः सायकोत्तमैः ॥७-१२०-७४॥
During this time, O king, witnessing Karna's prowess, he shot arrows that reached the ears, sending Karna's four horses to the realm of death with four supreme arrows.
सारथिं चास्य भल्लेन रथनीडादपाहरत्। छादयामास च शरैस्तव पुत्रस्य पश्यतः ॥७-१२०-७५॥
He shot the charioteer from the chariot with an arrow and covered him with arrows while your son watched.
स छाद्यमानः समरे हताश्वो हतसारथिः। मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत ॥७-१२०-७६॥
He was overwhelmed in battle, his horses and charioteer slain, and confused by a barrage of arrows, he could not decide what to do.
तं तथा विरथं दृष्ट्वा रथमारोप्य स्वं तदा। अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत् ॥७-१२०-७७॥
Seeing him without a chariot, Ashwatthama, O great king, mounted his own chariot and engaged Arjuna in battle once more.
मद्रराजस्तु कौन्तेयमविध्यत्त्रिंशता शरैः। शारद्वतस्तु विंशत्या वासुदेवं समार्पयत् ॥ धनञ्जयं द्वादशभिराजघान शिलीमुखैः ॥७-१२०-७८॥
The King of Madra pierced the son of Kunti with thirty arrows, while Śāradvata attacked Vasudeva with twenty arrows. Dhanañjaya struck with twelve arrows.
चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः। पृथक्पृथङ्महाराज कृष्णपार्थावविध्यताम् ॥७-१२०-७९॥
Sindhuraja and Vrishasena, with their respective four and seven warriors, separately attacked and pierced Krishna and Arjuna, O great king.
तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनञ्जयः। द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च ॥७-१२०-८०॥
In the same manner, Arjuna, the son of Kunti, attacked and pierced the son of Drona with sixty-four arrows and the king of Madra with a hundred arrows.
सैन्धवं दशभिर्भल्लैर्वृषसेनं त्रिभिः शरैः। शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत् ॥७-१२०-८१॥
Arjuna fiercely attacked Jayadratha with ten arrows, Vṛṣasena with three, and Kṛpa with twenty, and then let out a triumphant roar.
ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः। सहितास्तावकास्तूर्णमभिपेतुर्धनञ्जयम् ॥७-१२०-८२॥
They, wishing to thwart the vow, along with your forces, swiftly advanced towards Arjuna, known as Dhananjaya.
अथार्जुनः सर्वतोधारमस्त्रं; प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान्। तं प्रत्युदीयुः कुरवः पाण्डुसूनुं; रथैर्महार्हैः शरवर्षाण्यवर्षन् ॥७-१२०-८३॥
Then Arjuna unleashed a formidable weapon that terrified the sons of Dhritarashtra. In response, the Kauravas moved towards Arjuna, the son of Pandu, with their magnificent chariots, showering him with arrows.
ततस्तु तस्मिंस्तुमुले समुत्थिते; सुदारुणे भारत मोहनीये। नामुह्यत प्राप्य स राजपुत्रः; किरीटमाली विसृजन्पृषत्कान् ॥७-१२०-८४॥
Then, in that tumultuous and dreadful situation, O Bharata, the prince adorned with a crown was not bewildered, having obtained his composure, and continued to release arrows.
राज्यप्रेप्सुः सव्यसाची कुरूणां; स्मरन्क्लेशान्द्वादशवर्षवृत्तान्। गाण्डीवमुक्तैरिषुभिर्महात्मा; सर्वा दिशो व्यावृणोदप्रमेयैः ॥७-१२०-८५॥
Arjuna, desiring the kingdom and recalling the hardships endured over twelve years, released arrows from his Gandiva bow, covering all directions with his immeasurable might.
प्रदीप्तोल्कमभवच्चान्तरिक्षं; देहेषु भूरीण्यपतन्वयांसि। यत्पिङ्गलज्येन किरीटमाली; क्रुद्धो रिपूनाजगवेन हन्ति ॥७-१२०-८६॥
A blazing meteor appeared in the sky; many birds fell dead. With a tawny bowstring and a crown, the angry warrior kills his enemies with a goat.
किरीटमाली महता महायशाः; शरासनेनास्य शराननीकजित्। हयप्रवेकोत्तमनागधूर्गता; न्कुरुप्रवीरानिषुभिर्न्यपातयत् ॥७-१२०-८७॥
The illustrious warrior, adorned with a crown and renowned for his great fame, wielded his bow and arrows to conquer armies. Riding on the finest horses and elephants, he struck down the valiant heroes of the Kuru clan with his arrows.
गदाश्च गुर्वीः परिघानयस्मया; नसींश्च शक्तीश्च रणे नराधिपाः। महान्ति शस्त्राणि च भीमदर्शनाः; प्रगृह्य पार्थं सहसाभिदुद्रुवुः ॥७-१२०-८८॥
The kings, armed with heavy maces, iron clubs, axes, and spears, along with great and terrifying weapons, suddenly charged towards Arjuna in the battle.
स तानुदीर्णान्सरथाश्ववारणा; न्पदातिसङ्घांश्च महाधनुर्धरः। विपन्नसर्वायुधजीवितान्रणे; चकार वीरो यमराष्ट्रवर्धनान् ॥७-१२०-८९॥
The great archer heroically turned those agitated forces, complete with chariots, horses, elephants, and infantry, into enhancers of Yama's kingdom, as their weapons and lives were destroyed in battle.