07.120
dhṛtarāṣṭra uvāca॥
Dhritarashtra said:
tad avasthe hate tasmin bhūrishravasi kaurave। yathā bhūyo'bhavad yuddhaṃ tan mamācakṣva sañjaya ॥7-120-1॥
In that situation, when Bhūrishravas, the Kaurava, was killed, please narrate to me how the battle resumed, O Sanjaya.
sañjaya uvāca॥
Sanjaya said:
bhūriśravasi saṅkrānte paralokāya bhārata। vāsudevaṁ mahābāhurarjunaḥ samacūcudat ॥7-120-2॥
O Bharata, when Bhurishravas had departed to the other world, mighty-armed Arjuna pierced Vasudeva.
codayāśvān bhṛśaṃ kṛṣṇa yato rājā jayadrathaḥ। astam eti mahābāho tvaramāṇo divākaraḥ ॥7-120-3॥
"Krishna, urge the horses swiftly towards where King Jayadratha is, for the sun is hastening to set, O mighty-armed one."
etaddhi puruṣavyāghra mahadabhyudyataṃ mayā। kāryaṃ saṃrakṣyate caiṣa kurusenāmahārathaiḥ ॥7-120-4॥
O tiger among men, this great task undertaken by me is indeed protected by the great charioteers of the Kuru army.
nāstameti yathā sūryo yathā satyaṃ bhavedvacaḥ। codayāśvāṃstathā kṛṣṇa yathā hanyāṃ jayadratham ॥7-120-5॥
"O Krishna, just as the sun never sets and words become truth, drive the horses so that I can kill Jayadratha."
tataḥ kṛṣṇo mahābāhū rajatapratimānhayān। hayajñaścodayāmāsa jayadratharathaṃ prati ॥7-120-6॥
Then Krishna, the mighty-armed, drove the silver-like horses towards Jayadratha's chariot.
taṃ prayāntamamogheṣumutpatadbhirivāśugaiḥ। tvaramāṇā mahārāja senāmukhyāḥ samāvrajan ॥7-120-7॥
As he departed with his unfailing arrows, the leaders of the army, hastening like swift rising ones, approached, O great king.
duryodhanaśca karṇaśca vṛṣaseno'tha madrarāṭ। aśvatthāmā kṛpaścaiva svayameva ca saindhavaḥ ॥7-120-8॥
Duryodhana, Karna, Vrishasena, the King of Madra, Ashwatthama, Kripa, and Saindhava were all present.
samāsādya tu bībhatsuḥ saindhavaṃ pramukhe sthitam। netrābhyāṃ krodhadīptābhyāṃ samprīkṣannirdahanniva ॥7-120-9॥
Arjuna, known as Bibhatsu, approached and stood in front of Jayadratha, his eyes blazing with anger, as if he could burn him with his gaze.
tato duryodhano rājā rādheyaṃ tvarito'bravīt। arjunaṃ vīkṣya saṃyāntaṃ jayadratharathaṃ prati ॥7-120-10॥
Then King Duryodhana quickly spoke to Karna, observing Arjuna advancing towards Jayadratha's chariot.
ayaṁ sa vaikartana yuddhakālo; vidarśayasvātmabalaṁ mahātman। yathā na vadhyeta raṇe'rjunena; jayadrathaḥ karṇa tathā kuruṣva ॥7-120-11॥
This is the time for battle, O son of Vikartana. Show your strength, O great soul, so that Jayadratha is not slain by Arjuna in the battle. Therefore, O Karna, act accordingly.
alpāvaśiṣṭaṃ divasaṃ nṛvīra; vighātayasvādya ripuṃ śaraughaiḥ। dinakṣayaṃ prāpya narapravīra; dhruvaṃ hi naḥ karṇa jayo bhaviṣyati ॥7-120-12॥
O hero among men, use the remaining daylight to destroy the enemy with showers of arrows. By the end of the day, O best among men, our victory over Karna is assured.
saindhave rakṣyamāṇe tu sūryasyāstamayaṃ prati। mithyāpratijñaḥ kaunteyaḥ pravekṣyati hutāśanam ॥7-120-13॥
As the salt is being protected, at the time of sunset, the son of Kunti, who has made a false promise, will enter the fire.
anarjunāyāṃ ca bhuvi muhūrtamapi mānada। jīvituṃ notsaheranvai bhrātaro'sya sahānugāḥ ॥7-120-14॥
O giver of honor, without Arjuna, his brothers and followers would indeed not be able to survive even for a moment on this earth.
vinaṣṭaiḥ pāṇḍaveyaiśca saśailavanakānanām। vasundharāmimāṃ karṇa bhokṣyāmo hatakaṇṭakām ॥7-120-15॥
O Karna, we shall enjoy this earth, which has been destroyed by the sons of Pandu and is now devoid of obstacles like mountains and forests.
daivenopahataḥ pārtho viparītaśca mānada। kāryākāryamajānannvai pratijñāṃ kṛtavānraṇe ॥7-120-16॥
Arjuna, afflicted by fate and confused, made a vow in battle without knowing what was right or wrong, O giver of honor.
nūnam ātmavināśāya pāṇḍavena kirīṭinā। pratijñeyaṃ kṛtā karṇa jayadrathavadhaṃ prati ॥7-120-17॥
Certainly, it seems that the Pandava with the crown has made this vow for his own destruction, aiming at the killing of Karna and Jayadratha.
kathaṁ jīvati durdharṣe tvayi rādheya phalgunaḥ। anastaṅgata āditye hanyātsaindhavaṁ nṛpam ॥7-120-18॥
Arjuna, the son of Radha, wonders how he can continue to live, O invincible one, when the sun has not yet set, and he must kill the Saindhava king.
rakṣitaṃ madrarājena kṛpeṇa ca mahātmanā। jayadrathaṃ raṇamukhe kathaṃ hanyāddhanañjayaḥ ॥7-120-19॥
Jayadratha was protected by the king of Madra, Kṛpa, and the great soul. How could Arjuna kill him in the battlefield?
drauṇinā rakṣyamāṇaṃ ca mayā duḥśāsanena ca। kathaṃ prāpsyati bībhatsuḥ saindhavaṃ kālacoditaḥ ॥7-120-20॥
Arjuna, driven by time, wonders how he will reach Jayadratha, who is being protected by Drona's son, myself, and Duhshasana.
yudhyante bahavaḥ śūrā lambate ca divākaraḥ। śaṅke jayadrathaṃ pārtho naiva prāpsyati mānada ॥7-120-21॥
Many heroes are fighting, and the sun is setting. I fear that Arjuna will not be able to reach Jayadratha, O giver of honor.
sa tvaṃ karṇa mayā sārdhaṃ śūraiścaanyairmahārathaiḥ। yudhyasva yatnamāsthāya paraṃ pārthena saṃyuge ॥7-120-22॥
Karna, you must join me and other great warriors in battle, making every effort to fight against Arjuna.
evamuktastu rādheyastava putreṇa māriṣa। duryodhanamidaṃ vākyaṃ pratyuvāca kurūttamam ॥7-120-23॥
Upon being addressed in this manner by your son, O great one, Karna (Radheya) replied to Duryodhana, the foremost of the Kurus, with these words.
dṛḍhalakṣyeṇa śūreṇa bhīmasenena dhanvinā। bhṛśamudvejitaḥ saṅkhye śarajālairanekaśaḥ ॥7-120-24॥
The hero Bhimasena, with his firm aim and skill in archery, greatly agitated the enemy in battle with repeated showers of arrows.
sthātavyamiti tiṣṭhāmi raṇe samprati mānada। naivāṅgamiṅgati kiñcinme santaptasya raṇeṣubhiḥ ॥7-120-25॥
"I must stand," I declare, standing firm in the battle now, O giver of honor. Not a single limb of mine trembles, despite being tormented by the arrows of battle.
yotsyāmi tu tathā rājañśaktyāhaṃ parayā raṇe। yathā pāṇḍavamukhyo'sau na haniṣyati saindhavam ॥7-120-26॥
I will indeed fight with all my might in the battle, O king, so that the chief of the Pandavas will not slay Saindhava.
na hi me yudhyamānasya sāyakāṃścāsyataḥ śitān। saindhavaṃ prāpsyate vīraḥ savyasācī dhanañjayaḥ ॥7-120-27॥
The hero Savyasachi Dhananjaya, while fighting and shooting sharp arrows, will achieve victory over Saindhava.
yattu śaktimatā kāryaṃ satataṃ hitakāriṇā। tatkariṣyāmi kauravya jayo daive pratiṣṭhitaḥ ॥7-120-28॥
"O descendant of Kuru, I shall always perform the duty that is beneficial and within my power. Victory is ultimately determined by divine will."
adya yotsye'rjunamahaṁ pauruṣaṁ svaṁ vyapāśritaḥ। tvadarthaṁ puruṣavyāghra jayo daive pratiṣṭhitaḥ ॥7-120-29॥
Today, I will engage in battle with Arjuna, relying on my own strength and courage. For your sake, O great warrior, victory is destined.
adya yuddhaṁ kuruśreṣṭha mama pārthasya cobhayoḥ। paśyantu sarvabhūtāni dāruṇaṁ lomaharṣaṇam ॥7-120-30॥
Today, O best of the Kurus, let all beings witness the dreadful and hair-raising battle between my side and Arjuna's.
karṇakauravayorevaṃ raṇe sambhāṣamāṇayoḥ। arjuno niśitairbāṇairjaghāna tava vāhinīm ॥7-120-31॥
As Karna and the Kauravas were engaged in conversation on the battlefield, Arjuna attacked and decimated your forces with his sharp arrows.
ciccheda tīkṣṇāgramukhaiḥ śūrāṇāmanivartinām। bhujānparighasaṅkāśānhastihastopamānraṇe ॥7-120-32॥
In the battle, he severed the arms of the brave warriors who never retreat, using weapons with sharp points, making them appear like iron clubs and elephant trunks.
śirāṃsi ca mahābāhuś ciccheda niśitaiḥ śaraiḥ। hastihastān hayagrīvā rathākṣāṃś ca samantataḥ ॥7-120-33॥
The mighty-armed warrior severed heads, trunks of elephants, necks of horses, and wheels of chariots all around using his sharp arrows.
śoṇitāktānhayarohāngṛhītaprāsatomarān। kṣuraściccheda bībhatsurdvidhaikaikaṃ tridhaiva ca ॥7-120-34॥
Bibhatsu, with his skill, severed the blood-smeared horse-riders who were holding javelins and lances, cutting each one into two or even three parts with his sharp razors.
hayavāraṇamukhyāśca prāpatanta sahasraśaḥ। dhvajāśchatrāṇi cāpāni cāmarāṇi śirāṃsi ca ॥7-120-35॥
Horses, elephants, and their chiefs fell in thousands, along with flags, umbrellas, bows, fans, and heads.
kakṣam agnim ivoddhūtaḥ pradahaṃs tava vāhinīm। acireṇa mahīṃ pārthaś cakāra rudhirottarām ॥7-120-36॥
Arjuna, like a forest fire, quickly burned through your army, leaving the earth soaked with blood.
hatabhūyiṣṭhayodhaṃ tatkṛtvā tava balaṃ balī। āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ ॥7-120-37॥
After defeating most of the warriors, the strong and invincible Saindhava, truly powerful, approached your army.
bībatsurbhīmasenena sāttvatena ca rakṣitaḥ। sa babhau bharataśreṣṭha jvalanniva hutāśanaḥ ॥7-120-38॥
The fearsome warrior, guarded by Bhimasena and Sātvata, appeared radiant, O esteemed Bharata, as if he were a blazing fire.
taṃ tathāvasthitaṃ dṛṣṭvā tvadīyā vīryasaṃmatāḥ। nāmṛṣyanta maheṣvāsāḥ phalgunaṃ puruṣarṣabhāḥ ॥7-120-39॥
Seeing him in that position, your valor-approved great archers could not tolerate Arjuna, who is a bull among men.
duryodhanaśca karṇaśca vṛṣaseno'tha madrarāṭ। aśvatthāmā kṛpaścaiva svayameva ca saindhavaḥ ॥7-120-40॥
Duryodhana, Karna, Vrishasena, the King of Madra, Ashwatthama, Kripa, and Saindhava were all present.
saṁrabdhāḥ saindhavasyārthe samāvṛṇvankirīṭinam। nṛtyantaṁ rathamārgeṣu dhanurjyātalanisvanaiḥ ॥7-120-41॥
Eager to support Saindhava, they surrounded the crowned warrior, who danced along the chariot paths to the sound of bowstrings.
saṅgrāmakovidaṃ pārthaṃ sarve yuddhaviśāradāḥ। abhītāḥ paryavartanta vyāditāsyamivāntakam ॥7-120-42॥
All the fearless and skilled warriors surrounded Arjuna, who was an expert in battle, as if they were facing death itself with an open mouth.
saindhavaṁ pṛṣṭhataḥ kṛtvā jighāṁsanto'rjunācyutau। sūryāstamayamicchanto lohitāyati bhāskare ॥7-120-43॥
Having placed the salt behind them, they desired to kill Arjuna and Acyuta, wishing for the sunset as the sun reddened.
te bhujairbhogibhogābhairdhanūṃṣyāyamya sāyakān। mumucuḥ sūryaraśmyābhāñśataśaḥ phalgunaṃ prati ॥7-120-44॥
They stretched their bows with arms resembling the coils of serpents and released hundreds of arrows that shone like the rays of the sun towards Arjuna.
tānas tān asyamānāṃś ca kirīṭī yuddhadurmadaḥ। dvidhā tridhāṣṭadhaikaikaṃ chittvā vivyādha tān raṇe ॥7-120-45॥
Arjuna, filled with the fervor of battle, skillfully cut down the proud warriors into pieces and pierced them in the battlefield.
siṁhalāṅgūlaketustu darśayañśaktimātmanaḥ। śāradvatīsuto rājannarjunaṁ pratyavārayat ॥7-120-46॥
The warrior with the lion-tailed banner, demonstrating his own strength, the son of Śāradvatī, halted Arjuna, O king.
sa viddhvā daśabhiḥ pārthaṃ vāsudevaṃ ca saptabhiḥ। atiṣṭhadrathamārgeṣu saindhavaṃ paripālayan ॥7-120-47॥
He, after striking Arjuna with ten arrows and Krishna with seven, stood firm on the chariot paths, guarding Jayadratha.
athainaṃ kauravaśreṣṭhāḥ sarva eva mahārathāḥ। mahatā rathavaṃśena sarvataḥ paryavārayan ॥7-120-48॥
Then, the best among the Kauravas, all of them great warriors, surrounded him from every direction with a formidable chariot division.
visphārayantaścāpāni visṛjantaśca sāyakān। saindhavaṃ paryarakṣanta śāsanāttanayasya te ॥7-120-49॥
They stretched their bows and released arrows, protecting the Sindhu prince as commanded by the son.
tatra pārthasya śūrasya bāhvobalamadṛśyata। iṣūṇāmakṣayatvaṃ ca dhanuṣo gāṇḍivasya ca ॥7-120-50॥
There, the might of Arjuna's arms was evident, along with the endless supply of arrows from his bow, Gāṇḍiva.
astrairastrāṇi saṁvārya drauṇeḥ śāradvatasya ca। ekaikaṁ navabhirbāṇaiḥ sarvāneva samarpayat ॥7-120-51॥
He skillfully countered the weapons of Drona's son and Sharadvata's son, offering each one with nine arrows.
taṁ drauṇiḥ pañcaviṁśatyā vṛṣasenaśca saptabhiḥ। duryodhanaśca viṁśatyā karṇaśalyau tribhistribhiḥ ॥7-120-52॥
Aśvatthāmā attacked him with twenty-five arrows, Vṛṣasena with seven, Duryodhana with twenty, and Karṇa and Śalya with three each.
ta enam abhigarjanto vidhyantaś ca punaḥ punaḥ। vidhunvantaś ca cāpāni sarvataḥ paryavārayan ॥7-120-53॥
They surrounded him from all sides, roaring and piercing repeatedly, while shaking their bows.
śliṣṭaṃ tu sarvataścakrū rathamaṇḍalamāśu te। sūryāstamayamicchantastvaramāṇā mahārathāḥ ॥7-120-54॥
The great charioteers, eager for sunset, quickly formed a circle of chariots from all directions, hastening their pace.
ta enam abhinardanto vidhunvānā dhanūṃṣi ca। siṣi curmārgaṇairghorairgiriṃ meghā ivāmbubhiḥ ॥7-120-55॥
They roared and shook their bows, pouring terrible arrows on him like clouds showering water on a mountain.
te mahāstrāṇi divyāni tatra rājanvyadarśayan। dhanañjayasya gātreṣu śūrāḥ parighabāhavaḥ ॥7-120-56॥
The heroes, with arms like iron bars, displayed the great divine weapons there on the limbs of Dhananjaya, O king.
hatabhūyiṣṭhayodhaṃ tatkṛtvā tava balaṃ balī। āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ ॥7-120-57॥
After defeating most of the warriors, the mighty one approached your army; it was the invincible Saindhava, known for his true strength.
taṃ karṇaḥ saṃyuge rājanpratyavārayadāśugaiḥ। miṣato bhīmasenasya sātvatasya ca bhārata ॥7-120-58॥
Karna, in the battle, swiftly blocked the attack with arrows in front of Bhimasena and Satyaki, O King Bharata.
taṁ pārtho daśabhirbāṇaiḥ pratyavidhyadraṇājire। sūtaputraṁ mahābāhuḥ sarvasainyasya paśyataḥ ॥7-120-59॥
Arjuna, the mighty-armed, struck Karna, the son of a charioteer, with ten arrows in the battlefield as the entire army watched.
sātvatāś ca tribhir bāṇaiḥ karṇaṃ vivyādha māriṣa। bhīmasenas tribhiś caiva punaḥ pārthaś ca saptabhiḥ ॥7-120-60॥
Satyaki pierced Karna with three arrows, O great one. Bhimasena also struck with three, and then Arjuna with seven.
tān karṇaḥ prativivyādha ṣaṣṭyā ṣaṣṭyā mahārathaḥ। tadyuddham abhavad rājan karṇasya bahubhiḥ saha ॥7-120-61॥
Karna, the great chariot-warrior, struck them with sixty arrows repeatedly. O king, that battle involved Karna fighting against many warriors together.
tatrādbhutamapaśyāma sūtaputrasya māriṣa। yadekaḥ samare kruddhastrīnrathānparyavārayat ॥7-120-62॥
There, O sir, we witnessed an astonishing feat by the charioteer's son: a single enraged warrior in battle encircled three chariots.
phalgunas tu mahābāhuḥ karṇaṃ vaikartanaṃ raṇe। sāyakānāṃ śatenaiva sarvamarma-svatāḍayat ॥7-120-63॥
Arjuna, known for his mighty arms, attacked Karna, the son of Vikartana, in the battle, hitting him at all vital points with hundreds of arrows.
rudhirokṣitasarvāṅgaḥ sūtaputraḥ pratāpavān। śaraiḥ pañcāśatā vīraḥ phalgunaṃ pratyavidhyat ॥ tasya tallāghavaṃ dṛṣṭvā nāmṛṣyata raṇe'rjunaḥ ॥7-120-64॥
The valiant son of the charioteer, with his entire body smeared in blood, shot fifty arrows at Arjuna. Witnessing his agility, Arjuna could not bear it in the battle.
tataḥ pārtho dhanuśchittvā vivyādha enaṃ stanāntare। sāyakairnavabhirvīrastvaramāṇo dhanañjayaḥ ॥7-120-65॥
Then Arjuna, the heroic Dhananjaya, swiftly cut the bow and pierced him in the chest with nine arrows.
vadhārthaṃ cāsya samare sāyakaṃ sūryavarcasam। cikṣepa tvarayā yuktastvarākāle dhanañjayaḥ ॥7-120-66॥
Arjuna, with the intent to kill, swiftly hurled his sun-like shining arrow in the battle at the opportune moment.
tam āpatantaṃ vegena drauṇiś ciccheda sāyakam। ardhacandreṇa tīkṣṇena sa chinnaḥ prāpatad bhuvi ॥7-120-67॥
Drona's son swiftly cut off the approaching arrow with a sharp crescent-shaped arrow, causing it to fall to the ground.
athānyaddhanurādāya sūtaputraḥ pratāpavān। karṇo'pi dviṣatāṃ hantā chādayāmāsa phalgunam ॥ sāyakairbahusāhasraiḥ kṛtapratikṛtepsayā ॥7-120-68॥
Then, the valiant Karna, son of a charioteer, took another bow and, with the intent to retaliate, showered Arjuna with countless arrows, demonstrating his prowess as a formidable enemy slayer.
tau vṛṣāv iva nardantau narasiṃhau mahārathau। sāyakaughapratichannaṃ cakratuḥ khamajihmagaiḥ ॥ adṛśyau ca śaraughais tau nighnatām itaretaram ॥7-120-69॥
The two warriors, resembling roaring bulls and lion-like men, were great charioteers who filled the sky with a multitude of arrows. Invisible to each other, they continued to strike one another with showers of arrows.
pārtho'hamasmi tiṣṭha tvaṃ karṇo'haṃ tiṣṭha phalguna। ityevaṃ tarjayantau tau vākṣalyaiḥtudatāṃ tathā ॥7-120-70॥
Arjuna and Karna were threatening each other, saying, 'I am Arjuna, stand still, you are Karna, stand still, Phalguna.' In this way, they pierced each other with harsh words.
yudhyetāṃ samare vīrau citraṃ laghu ca suṣṭhu ca। prekṣaṇīyau cābhavatāṃ sarvayodhasamāgame ॥7-120-71॥
The two heroes fought in the battle with remarkable speed and skill, becoming a sight to behold in the gathering of all warriors.
praśasyamānau samare siddhacāraṇavātikaiḥ। ayudhyetāṃ mahārāja parasparavadhaiṣiṇau ॥7-120-72॥
O great king, being praised by groups of perfected beings and bards in the battle, they fought each other with the desire to kill.
tato duryodhano rājaṃstāvakānabhyabhāṣata। yattā rakṣata rādheyaṃ nāhatvā samare'rjunam ॥ nivartiṣyati rādheya iti māmuktavānvṛṣaḥ ॥7-120-73॥
Then Duryodhana, O King, addressed your men, urging them to be vigilant and protect Radheya, as he would not return without defeating Arjuna in battle, thus spoke the mighty warrior to me.
etasminnantare rājandṛṣṭvā karṇasya vikramam। ākarṇamuktairiṣubhiḥ karṇasya caturo hayān ॥ anayanmṛtyulokāya caturbhiḥ sāyakottamaiḥ ॥7-120-74॥
During this time, O king, witnessing Karna's prowess, he shot arrows that reached the ears, sending Karna's four horses to the realm of death with four supreme arrows.
sārathiṃ cāsya bhallena rathanīḍādapāharat। chādayāmāsa ca śaraistava putrasya paśyataḥ ॥7-120-75॥
He shot the charioteer from the chariot with an arrow and covered him with arrows while your son watched.
sa chādyamānaḥ samare hatāśvo hatasārathiḥ। mohitaḥ śarajālena kartavyaṃ nābhyapadyata ॥7-120-76॥
He was overwhelmed in battle, his horses and charioteer slain, and confused by a barrage of arrows, he could not decide what to do.
taṁ tathā virathaṁ dṛṣṭvā rathamāropya svaṁ tadā। aśvatthāmā mahārāja bhūyo'rjunamayodhayat ॥7-120-77॥
Seeing him without a chariot, Ashwatthama, O great king, mounted his own chariot and engaged Arjuna in battle once more.
madrarājastu kaunteyamavidhyattriṁśatā śaraiḥ। śāradvatastu viṁśatyā vāsudevaṁ samārpayat ॥ dhanañjayaṁ dvādaśabhirājaghāna śilīmukhaiḥ ॥7-120-78॥
The King of Madra pierced the son of Kunti with thirty arrows, while Śāradvata attacked Vasudeva with twenty arrows. Dhanañjaya struck with twelve arrows.
caturbhiḥ sindhurājaśca vṛṣasenaśca saptabhiḥ। pṛthakpṛthaṅmahārāja kṛṣṇapārthāvavidhyatām ॥7-120-79॥
Sindhuraja and Vrishasena, with their respective four and seven warriors, separately attacked and pierced Krishna and Arjuna, O great king.
tathaiva tānpratyavidhyat kuntīputro dhanañjayaḥ। droṇaputraṃ catuḥṣaṣṭyā madrarājaṃ śatena ca ॥7-120-80॥
In the same manner, Arjuna, the son of Kunti, attacked and pierced the son of Drona with sixty-four arrows and the king of Madra with a hundred arrows.
saindhavaṁ daśabhirbhallairvṛṣasenaṁ tribhiḥ śaraiḥ। śāradvataṁ ca viṁśatyā viddhvā pārthaḥ samunnadat ॥7-120-81॥
Arjuna fiercely attacked Jayadratha with ten arrows, Vṛṣasena with three, and Kṛpa with twenty, and then let out a triumphant roar.
te pratijñāpratīghātamicchantaḥ savyasācinaḥ। sahitāstāvakāstūrṇamabhipeturdhanañjayam ॥7-120-82॥
They, wishing to thwart the vow, along with your forces, swiftly advanced towards Arjuna, known as Dhananjaya.
athārjunaḥ sarvatodhāramastraṁ; prāduścakre trāsayandhārtarāṣṭrān। taṁ pratyudīyuḥ kuravaḥ pāṇḍusūnuṁ; rathairmahārhaiḥ śaravarṣāṇyavarṣan ॥7-120-83॥
Then Arjuna unleashed a formidable weapon that terrified the sons of Dhritarashtra. In response, the Kauravas moved towards Arjuna, the son of Pandu, with their magnificent chariots, showering him with arrows.
tatastu tasmiṃstumule samutthite; sudāruṇe bhārata mohanīye। nāmuhyata prāpya sa rājaputraḥ; kirīṭamālī visṛjanpṛṣatkān ॥7-120-84॥
Then, in that tumultuous and dreadful situation, O Bharata, the prince adorned with a crown was not bewildered, having obtained his composure, and continued to release arrows.
rājyaprepsuḥ savyasācī kurūṇāṃ; smarankleśāndvādaśavarṣavṛttān। gāṇḍīvamuktairiṣubhirmahātmā; sarvā diśo vyāvṛṇodaprameyaiḥ ॥7-120-85॥
Arjuna, desiring the kingdom and recalling the hardships endured over twelve years, released arrows from his Gandiva bow, covering all directions with his immeasurable might.
pradīptolkamabhavaccāntarikṣaṁ; deheṣu bhūrīṇyapatanvayāṁsi। yatpiṅgalajyena kirīṭamālī; kruddho ripūnājagavena hanti ॥7-120-86॥
A blazing meteor appeared in the sky; many birds fell dead. With a tawny bowstring and a crown, the angry warrior kills his enemies with a goat.
kirīṭamālī mahatā mahāyaśāḥ; śarāsanenāsya śarānanīkajit. hayapravekottamanāgadhūrgatā; nkurupravīrāniṣubhirnyapātayat ॥7-120-87॥
The illustrious warrior, adorned with a crown and renowned for his great fame, wielded his bow and arrows to conquer armies. Riding on the finest horses and elephants, he struck down the valiant heroes of the Kuru clan with his arrows.
gadāś ca gurvīḥ parighānayasmayā; nasīṁś ca śaktīś ca raṇe narādhipāḥ। mahānti śastrāṇi ca bhīmadarśanāḥ; pragṛhya pārthaṁ sahasābhidudruvuḥ ॥7-120-88॥
The kings, armed with heavy maces, iron clubs, axes, and spears, along with great and terrifying weapons, suddenly charged towards Arjuna in the battle.
sa tānudīrṇānsarathāśvavāraṇā; npadātisaṅghāṃśca mahādhanurdharaḥ। vipannasarvāyudhajīvitānraṇe; cakāra vīro yamarāṣṭravardhanān ॥7-120-89॥
The great archer heroically turned those agitated forces, complete with chariots, horses, elephants, and infantry, into enhancers of Yama's kingdom, as their weapons and lives were destroyed in battle.