07.121
सञ्जय उवाच॥
Sanjaya said:
स रणे व्यचरत्पार्थः प्रेक्षणीयो धनञ्जयः। युगपद्दिक्षु सर्वासु चित्राण्यस्त्राणि दर्शयन् ॥७-१२१-१॥
Dhananjaya, the admirable son of Pritha, moved through the battlefield, showcasing his remarkable skills by displaying an array of weapons in every direction simultaneously.
मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे। न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् ॥७-१२१-२॥
The sun was at its zenith, shining brightly in the sky, and all beings were unable to gaze upon the Pāṇḍava.
प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः। सङ्ग्रामे समपश्याम हंसपङ्क्तीरिवाम्बरे ॥७-१२१-३॥
In the battle, we observed the great soul's arrows, released from the Gandiva, spreading like rows of swans across the sky.
विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वशः। दर्शयन्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः ॥७-१२१-४॥
He restrained the weapons of the heroes entirely with his own weapons, demonstrating his fierce nature, and was engaged in a terrible action.
स तान्रथवरान्राजन्नभ्यतिक्रामदर्जुनः। मोहयन्निव नाराचैर्जयद्रथवधेप्सया ॥७-१२१-५॥
Arjuna, with the intent to kill Jayadratha, surpassed those best chariots, O king, as if bewildering them with his arrows.
विसृजन्दिक्षु सर्वासु शरानसितसारथिः। स रणे व्यचरत्तूर्णं प्रेक्षणीयो धनञ्जयः ॥७-१२१-६॥
Dhananjaya, with his dark charioteer, released arrows in all directions and moved swiftly in battle, presenting an admirable sight.
भ्रमन्त इव शूरस्य शरव्राता महात्मनः। अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः ॥७-१२१-७॥
The multitudes of arrows of the great hero appeared to be wandering in the sky, seen by hundreds and then by thousands.
आददानं महेष्वासं संदधानं च पाण्डवम्। विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा ॥७-१२१-८॥
We did not see the great archer, the son of Pandu, as he took aim and released his arrows, the son of Kunti, at that time.
तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे। आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् ॥ विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् ॥७-१२१-९॥
Thus, O king, the son of Kunti, having thrown all directions and charioteers into confusion in battle, attacked Jayadratha and pierced him with sixty-four arrows with bent joints.
सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना। न चक्षमे सुसङ्क्रुद्धस्तोत्त्रार्दित इव द्विपः ॥७-१२१-१०॥
The Sindhu king, pierced by the arrows of the wielder of the Gandiva bow, could not endure the pain and became very angry, like an elephant tormented by a goad.
स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान्। आशीविषसमप्रख्यान्कर्मारपरिमार्जितान् ॥ मुमोच निशितान्सङ्ख्ये सायकान्सव्यसाचिनि ॥७-१२१-११॥
Varahadhvaja quickly shot sharp arrows with vulture feathers, flying straight like venomous snakes, polished by the smith, at Arjuna during the battle.
त्रिभिस्तु विद्ध्वा गाण्डीवं नाराचैः षड्भिरर्जुनम्। अष्टाभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा ॥७-१२१-१२॥
But he pierced the Gandiva bow with three iron arrows, Arjuna with six arrows, the horses with eight, and the flag with one feathered arrow.
स विक्षिप्यार्जुनस्तीक्ष्णान्सैन्धवप्रेषिताञ्शरान्। युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह ॥ सारथेश्च शिरः कायाद्ध्वजं च समलङ्कृतम् ॥७-१२१-१३॥
Arjuna, having aimed, swiftly cut off the sharp arrows sent by Saindhava with two of his own arrows, and also severed the head of Saindhava's charioteer from his body, along with the decorated flag.
स छिन्नयष्टिः सुमहाञ्शीर्यमाणः शराहतः। वराहः सिन्धुराजस्य पपाताग्निशिखोपमः ॥७-१२१-१४॥
The mighty boar, with its staff broken and body decaying, struck by arrows, fell like a flame of fire, resembling the king of elephants.
एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे। अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः ॥७-१२१-१५॥
At that very moment, as the sun was setting quickly, Janardana, in haste, spoke to Pandava there.
धनञ्जय शिरश्छिन्धि सैन्धवस्य दुरात्मनः। अस्तं महीधरश्रेष्ठं यियासति दिवाकरः ॥ शृणुष्वैव च मे वाक्यं जयद्रथवधं प्रति ॥७-१२१-१६॥
Arjuna, you must swiftly cut off the head of the wicked Jayadratha, for the sun is about to set behind the great mountains. Listen carefully to my instructions regarding the killing of Jayadratha.
वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः। स कालेनेह महता सैन्धवं प्राप्तवान्सुतम् ॥७-१२१-१७॥
Vṛddhakṣatra, known as the father of Saindhava, was renowned in the world. Over time, he was blessed with a son named Saindhava.
जयद्रथममित्रघ्नं तं चोवाच ततो नृपम्। अन्तर्हिता तदा वाणी मेघदुन्दुभिनिस्वना ॥७-१२१-१८॥
The slayer of Jayadratha's enemies addressed the king, and then a hidden voice, resonating like the sound of a cloud-drum, was heard.
तवात्मजोऽयं मर्त्येषु कुलशीलदमादिभिः। गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः ॥ क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः ॥७-१२१-१९॥
Your son will possess qualities such as family heritage, character, and self-control, making him equal to both lineages. He will be the foremost warrior in the world, always honored by the brave.
शत्रुभिर्युध्यमानस्य सङ्ग्रामे त्वस्य धन्विनः। शिरश्छेत्स्यति सङ्क्रुद्धः शत्रुर्नालक्षितो भुवि ॥७-१२१-२०॥
While he is fighting with enemies in the battle, his head will be cut off by an angry enemy who is unseen on the ground.
एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिंदम। ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिपीडितः ॥७-१२१-२१॥
Upon hearing this, the king of Sindhu, after contemplating for a long time, addressed all his relatives, overwhelmed by his affection for his son, O subduer of enemies.
सङ्ग्रामे युध्यमानस्य वहतो महतीं धुरम्। धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः ॥ तस्यापि शतधा मूर्धा फलिष्यति न संशयः ॥७-१२१-२२॥
In the battle, whoever causes the head of my son, who is fighting and bearing a great burden, to fall on the earth, his head will also shatter into a hundred pieces, without a doubt.
एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम्। वृद्धक्षत्रो वनं यातस्तपश्चेष्टं समास्थितः ॥७-१२१-२३॥
After saying this, Vṛddhakṣatra installed Jayadratha as the king and went to the forest to engage in penance.
सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम्। समन्तपञ्चकादस्माद्बहिर्वानरकेतन ॥७-१२१-२४॥
He, this radiant one, is performing a formidable and intense penance that is hard to approach, outside this region of Samantapanchaka, O Hanuman.
तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे। दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा ॥७-१२१-२५॥
Therefore, you must cut off the head of Jayadratha in the great battle using a divine weapon, as you are the enemy-killer known for your terrible and wonderful deeds.
सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज। उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत ॥७-१२१-२६॥
O Bharata, quickly place the lord of the ocean, adorned with earrings, in the lap of the aged Kshatriya, who is the younger brother of the son of the wind.
अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले। तवापि शतधा मूर्धा फलिष्यति न संशयः ॥७-१२१-२७॥
Then you will cause his head to fall on the ground, and your head will also shatter into a hundred pieces, without a doubt.
यथा चैतन्न जानीयात्स राजा पृथिवीपतिः। तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः ॥७-१२१-२८॥
"As the king, the lord of the earth, might not know this, you, O best of the Kurus, should resort to the divine weapon."
न ह्यसाध्यमकार्यं वा विद्यते तव किञ्चन। समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन ॥७-१२१-२९॥
"O delight of Indra, there is nothing that is impossible or unachievable for you in all the three worlds."
एतच्छ्रुत्वा तु वचनं सृक्किणी परिसंलिहन्। इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम् ॥७-१२१-३०॥
Upon hearing these words, the sword, as if licking its lips, was imbued with a touch as powerful as Indra's thunderbolt, enchanted by divine mantras.
सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम्। विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे वृतः ॥७-१२१-३१॥
Arjuna, always bearing all burdens and worshipped with fragrant garlands, swiftly released the arrow to kill Saindhava.
स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः। शकुन्तमिव वृक्षाग्रात्सैन्धवस्य शिरोऽहरत् ॥७-१२१-३२॥
But he, the arrow released from the Gandiva bow, swift like a hawk, swiftly took away the head of Saindhava, just as a bird might snatch something from the top of a tree.
अहरत्तत्पुनश्चैव शरैरूर्ध्वं धनञ्जयः। दुर्हृदामप्रहर्षाय सुहृदां हर्षणाय च ॥७-१२१-३३॥
Dhananjaya once again shot his arrows upwards, causing distress to his enemies and joy to his friends.
शरैः कदम्बकीकृत्य काले तस्मिंश्च पाण्डवः। समन्तपञ्चकाद्बाह्यं शिरस्तद्व्यहरत्ततः ॥७-१२१-३४॥
At that time, Pāṇḍava, with his arrows forming a cluster, cut off the head outside Samantapañcaka.
एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः। सन्ध्यामुपास्ते तेजस्वी सम्बन्धी तव मारिष ॥७-१२१-३५॥
At this very moment, the aged Kshatriya king, who is your radiant relative, O lord, is engaged in the worship of the twilight.
उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम्। सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् ॥७-१२१-३६॥
Then, he placed the head of the black-haired king of Sindhu, adorned with earrings, on the lap of the seated one.
तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम्। वृद्धक्षत्रस्य नृपतेरलक्षितमरिंदम ॥७-१२१-३७॥
In his lap lay the unnoticed head of the aged warrior king, adorned with beautiful earrings, O subduer of enemies.
कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः। उत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम् ॥७-१२१-३८॥
The wise old warrior, having completed his prayers, suddenly fell to the ground as he was rising.
ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतलम्। गते तस्यापि शतधा मूर्धागच्छदरिंदम ॥७-१२१-३९॥
Then, O subduer of enemies, when the earth had reached the head of the king's son, his head shattered into a hundred pieces.
ततः सर्वाणि भूतानि विस्मयं जग्मुरुत्तमम्। वासुदेवश्च बीभत्सुं प्रशशंस महारथम् ॥७-१२१-४०॥
Then all beings were filled with supreme amazement. Vasudeva praised Bibhatsu, the great chariot-warrior.
ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम्। पुत्राणां तव नेत्रेभ्यो दुःखाद्बह्वपतज्जलम् ॥७-१२१-४१॥
Then, upon seeing the slain Sindhu king Jayadratha, your sons' eyes were filled with tears of sorrow.
भीमसेनोऽपि सङ्ग्रामे बोधयन्निव पाण्डवम्। सिंहनादेन महता पूरयामास रोदसी ॥७-१२१-४२॥
In the battle, Bhimasena, as if to awaken Pandava, filled the heavens and the earth with his mighty lion's roar.
तं श्रुत्वा तु महानादं धर्मपुत्रो युधिष्ठिरः। सैन्धवं निहतं मेने फल्गुनेन महात्मना ॥७-१२१-४३॥
Upon hearing the great noise, Yudhishthira, the son of Dharma, believed that Saindhava had been killed by the noble Phalguna.
ततो वादित्रघोषेण स्वान्योधानभिहर्षयन्। अभ्यवर्तत सङ्ग्रामे भारद्वाजं युयुत्सया ॥७-१२१-४४॥
Then, with the sound of musical instruments, he encouraged his own troops and advanced in battle towards Bharadvaja, eager to fight.
ततः प्रववृते राजन्नस्तं गच्छति भास्करे। द्रोणस्य सोमकैः सार्धं सङ्ग्रामो लोमहर्षणः ॥७-१२१-४५॥
Then, O king, as the sun was setting, the hair-raising battle between Drona and the Somakas began.
ते तु सर्वप्रयत्नेन भारद्वाजं जिघांसवः। सैन्धवे निहते राजन्नयुध्यन्त महारथाः ॥७-१२१-४६॥
The great warriors, with all their efforts, sought to kill Bharadvaja. After Saindhava was slain, they continued to fight, O king.
पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च। अयोधयंस्ततो द्रोणं जयोन्मत्तास्ततस्ततः ॥७-१२१-४७॥
The Pandavas, after achieving victory and killing Jayadratha, engaged in battle with Drona, driven by their triumph and intoxicated by success.
अर्जुनोऽपि रणे योधांस्तावकान्रथसत्तमान्। अयोधयन्महाराज हत्वा सैन्धवकं नृपम् ॥७-१२१-४८॥
Arjuna, having slain the Sindhu king, fought valiantly in battle against your best charioteers, O great king.
स देवशत्रूनिव देवराजः; किरीटमाली व्यधमत्समन्तात्। यथा तमांस्यभ्युदितस्तमोघ्नः; पूर्वां प्रतिज्ञां समवाप्य वीरः ॥७-१२१-४९॥
The hero, adorned with a crown, annihilated the enemies of the gods completely, just as the rising sun dispels darkness, fulfilling his previous promise.