Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.120
धृतराष्ट्र उवाच॥
तदवस्थे हते तस्मिन्भूरिश्रवसि कौरवे। यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व सञ्जय ॥७-१२०-१॥
सञ्जय उवाच॥
भूरिश्रवसि सङ्क्रान्ते परलोकाय भारत। वासुदेवं महाबाहुरर्जुनः समचूचुदत् ॥७-१२०-२॥
चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः। अस्तमेति महाबाहो त्वरमाणो दिवाकरः ॥७-१२०-३॥
एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया। कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः ॥७-१२०-४॥
नास्तमेति यथा सूर्यो यथा सत्यं भवेद्वचः। चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम् ॥७-१२०-५॥
ततः कृष्णो महाबाहू रजतप्रतिमान्हयान्। हयज्ञश्चोदयामास जयद्रथरथं प्रति ॥७-१२०-६॥
तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः। त्वरमाणा महाराज सेनामुख्याः समाव्रजन् ॥७-१२०-७॥
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट्। अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ॥७-१२०-८॥
समासाद्य तु बीभत्सुः सैन्धवं प्रमुखे स्थितम्। नेत्राभ्यां क्रोधदीप्ताभ्यां सम्प्रैक्षन्निर्दहन्निव ॥७-१२०-९॥
ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत्। अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं प्रति ॥७-१२०-१०॥
अयं स वैकर्तन युद्धकालो; विदर्शयस्वात्मबलं महात्मन्। यथा न वध्येत रणेऽर्जुनेन; जयद्रथः कर्ण तथा कुरुष्व ॥७-१२०-११॥
अल्पावशिष्टं दिवसं नृवीर; विघातयस्वाद्य रिपुं शरौघैः। दिनक्षयं प्राप्य नरप्रवीर; ध्रुवं हि नः कर्ण जयो भविष्यति ॥७-१२०-१२॥
सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं प्रति। मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम् ॥७-१२०-१३॥
अनर्जुनायां च भुवि मुहूर्तमपि मानद। जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः ॥७-१२०-१४॥
विनष्टैः पाण्डवेयैश्च सशैलवनकाननाम्। वसुन्धरामिमां कर्ण भोक्ष्यामो हतकण्टकाम् ॥७-१२०-१५॥
दैवेनोपहतः पार्थो विपरीतश्च मानद। कार्याकार्यमजानन्वै प्रतिज्ञां कृतवान्रणे ॥७-१२०-१६॥
नूनमात्मविनाशाय पाण्डवेन किरीटिना। प्रतिज्ञेयं कृता कर्ण जयद्रथवधं प्रति ॥७-१२०-१७॥
कथं जीवति दुर्धर्षे त्वयि राधेय फल्गुनः। अनस्तङ्गत आदित्ये हन्यात्सैन्धवकं नृपम् ॥७-१२०-१८॥
रक्षितं मद्रराजेन कृपेण च महात्मना। जयद्रथं रणमुखे कथं हन्याद्धनञ्जयः ॥७-१२०-१९॥
द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च। कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः ॥७-१२०-२०॥
युध्यन्ते बहवः शूरा लम्बते च दिवाकरः। शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद ॥७-१२०-२१॥
स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः। युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे ॥७-१२०-२२॥
एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष। दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम् ॥७-१२०-२३॥
दृढलक्ष्येण शूरेण भीमसेनेन धन्विना। भृशमुद्वेजितः सङ्ख्ये शरजालैरनेकशः ॥७-१२०-२४॥
स्थातव्यमिति तिष्ठामि रणे सम्प्रति मानद। नैवाङ्गमिङ्गति किञ्चिन्मे सन्तप्तस्य रणेषुभिः ॥७-१२०-२५॥
योत्स्यामि तु तथा राजञ्शक्त्याहं परया रणे। यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम् ॥७-१२०-२६॥
न हि मे युध्यमानस्य सायकांश्चास्यतः शितान्। सैन्धवं प्राप्स्यते वीरः सव्यसाची धनञ्जयः ॥७-१२०-२७॥
यत्तु शक्तिमता कार्यं सततं हितकारिणा। तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः ॥७-१२०-२८॥
अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः। त्वदर्थं पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः ॥७-१२०-२९॥
अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः। पश्यन्तु सर्वभूतानि दारुणं लोमहर्षणम् ॥७-१२०-३०॥
कर्णकौरवयोरेवं रणे सम्भाषमाणयोः। अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम् ॥७-१२०-३१॥
चिच्छेद तीक्ष्णाग्रमुखैः शूराणामनिवर्तिनाम्। भुजान्परिघसङ्काशान्हस्तिहस्तोपमान्रणे ॥७-१२०-३२॥
शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः। हस्तिहस्तान्हयग्रीवा रथाक्षांश्च समन्ततः ॥७-१२०-३३॥
शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान्। क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च ॥७-१२०-३४॥
हयवारणमुख्याश्च प्रापतन्त सहस्रशः। ध्वजाश्छत्राणि चापानि चामराणि शिरांसि च ॥७-१२०-३५॥
कक्षमग्निमिवोद्धूतः प्रदहंस्तव वाहिनीम्। अचिरेण महीं पार्थश्चकार रुधिरोत्तराम् ॥७-१२०-३६॥
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली। आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥७-१२०-३७॥
बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः। स बभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः ॥७-१२०-३८॥
तं तथावस्थितं दृष्ट्वा त्वदीया वीर्यसंमताः। नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभाः ॥७-१२०-३९॥
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट्। अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ॥७-१२०-४०॥
संरब्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम्। नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः ॥७-१२०-४१॥
सङ्ग्रामकोविदं पार्थं सर्वे युद्धविशारदाः। अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम् ॥७-१२०-४२॥
सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽर्जुनाच्युतौ। सूर्यास्तमयमिच्छन्तो लोहितायति भास्करे ॥७-१२०-४३॥
ते भुजैर्भोगिभोगाभैर्धनूंष्यायम्य सायकान्। मुमुचुः सूर्यरश्म्याभाञ्शतशः फल्गुनं प्रति ॥७-१२०-४४॥
तानस्तानस्यमानांश्च किरीटी युद्धदुर्मदः। द्विधा त्रिधाष्टधैकैकं छित्त्वा विव्याध तान्रणे ॥७-१२०-४५॥
सिंहलाङ्गूलकेतुस्तु दर्शयञ्शक्तिमात्मनः। शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयत् ॥७-१२०-४६॥
स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः। अतिष्ठद्रथमार्गेषु सैन्धवं परिपालयन् ॥७-१२०-४७॥
अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः। महता रथवंशेन सर्वतः पर्यवारयन् ॥७-१२०-४८॥
विस्फारयन्तश्चापानि विसृजन्तश्च सायकान्। सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते ॥७-१२०-४९॥
तत्र पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत। इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च ॥७-१२०-५०॥
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च। एकैकं नवभिर्बाणैः सर्वानेव समर्पयत् ॥७-१२०-५१॥
तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः। दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः ॥७-१२०-५२॥
त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः। विधुन्वन्तश्च चापानि सर्वतः पर्यवारयन् ॥७-१२०-५३॥
श्लिष्टं तु सर्वतश्चक्रू रथमण्डलमाशु ते। सूर्यास्तमयमिच्छन्तस्त्वरमाणा महारथाः ॥७-१२०-५४॥
त एनमभिनर्दन्तो विधुन्वाना धनूंषि च। सिषिचुर्मार्गणैर्घोरैर्गिरिं मेघा इवाम्बुभिः ॥७-१२०-५५॥
ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन्। धनञ्जयस्य गात्रेषु शूराः परिघबाहवः ॥७-१२०-५६॥
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली। आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥७-१२०-५७॥
तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः। मिषतो भीमसेनस्य सात्वतस्य च भारत ॥७-१२०-५८॥
तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्रणाजिरे। सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः ॥७-१२०-५९॥
सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष। भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः ॥७-१२०-६०॥
तान्कर्णः प्रतिविव्याध षष्ट्या षष्ट्या महारथः। तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह ॥७-१२०-६१॥
तत्राद्भुतमपश्याम सूतपुत्रस्य मारिष। यदेकः समरे क्रुद्धस्त्रीन्रथान्पर्यवारयत् ॥७-१२०-६२॥
फल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे। सायकानां शतेनैव सर्वमर्मस्वताडयत् ॥७-१२०-६३॥
रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान्। शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत ॥ तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः ॥७-१२०-६४॥
ततः पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे। सायकैर्नवभिर्वीरस्त्वरमाणो धनञ्जयः ॥७-१२०-६५॥
वधार्थं चास्य समरे सायकं सूर्यवर्चसम्। चिक्षेप त्वरया युक्तस्त्वराकाले धनञ्जयः ॥७-१२०-६६॥
तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम्। अर्धचन्द्रेण तीक्ष्णेन स छिन्नः प्रापतद्भुवि ॥७-१२०-६७॥
अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान्। कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम् ॥ सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया ॥७-१२०-६८॥
तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ। सायकौघप्रतिच्छन्नं चक्रतुः खमजिह्मगैः ॥ अदृश्यौ च शरौघैस्तौ निघ्नतामितरेतरम् ॥७-१२०-६९॥
पार्थोऽहमस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फल्गुन। इत्येवं तर्जयन्तौ तौ वाक्षल्यैस्तुदतां तथा ॥७-१२०-७०॥
युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च। प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे ॥७-१२०-७१॥
प्रशस्यमानौ समरे सिद्धचारणवातिकैः। अयुध्येतां महाराज परस्परवधैषिणौ ॥७-१२०-७२॥
ततो दुर्योधनो राजंस्तावकानभ्यभाषत। यत्ता रक्षत राधेयं नाहत्वा समरेऽर्जुनम् ॥ निवर्तिष्यति राधेय इति मामुक्तवान्वृषः ॥७-१२०-७३॥
एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम्। आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान् ॥ अनयन्मृत्युलोकाय चतुर्भिः सायकोत्तमैः ॥७-१२०-७४॥
सारथिं चास्य भल्लेन रथनीडादपाहरत्। छादयामास च शरैस्तव पुत्रस्य पश्यतः ॥७-१२०-७५॥
स छाद्यमानः समरे हताश्वो हतसारथिः। मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत ॥७-१२०-७६॥
तं तथा विरथं दृष्ट्वा रथमारोप्य स्वं तदा। अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत् ॥७-१२०-७७॥
मद्रराजस्तु कौन्तेयमविध्यत्त्रिंशता शरैः। शारद्वतस्तु विंशत्या वासुदेवं समार्पयत् ॥ धनञ्जयं द्वादशभिराजघान शिलीमुखैः ॥७-१२०-७८॥
चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः। पृथक्पृथङ्महाराज कृष्णपार्थावविध्यताम् ॥७-१२०-७९॥
तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनञ्जयः। द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च ॥७-१२०-८०॥
सैन्धवं दशभिर्भल्लैर्वृषसेनं त्रिभिः शरैः। शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत् ॥७-१२०-८१॥
ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः। सहितास्तावकास्तूर्णमभिपेतुर्धनञ्जयम् ॥७-१२०-८२॥
अथार्जुनः सर्वतोधारमस्त्रं; प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान्। तं प्रत्युदीयुः कुरवः पाण्डुसूनुं; रथैर्महार्हैः शरवर्षाण्यवर्षन् ॥७-१२०-८३॥
ततस्तु तस्मिंस्तुमुले समुत्थिते; सुदारुणे भारत मोहनीये। नामुह्यत प्राप्य स राजपुत्रः; किरीटमाली विसृजन्पृषत्कान् ॥७-१२०-८४॥
राज्यप्रेप्सुः सव्यसाची कुरूणां; स्मरन्क्लेशान्द्वादशवर्षवृत्तान्। गाण्डीवमुक्तैरिषुभिर्महात्मा; सर्वा दिशो व्यावृणोदप्रमेयैः ॥७-१२०-८५॥
प्रदीप्तोल्कमभवच्चान्तरिक्षं; देहेषु भूरीण्यपतन्वयांसि। यत्पिङ्गलज्येन किरीटमाली; क्रुद्धो रिपूनाजगवेन हन्ति ॥७-१२०-८६॥
किरीटमाली महता महायशाः; शरासनेनास्य शराननीकजित्। हयप्रवेकोत्तमनागधूर्गता; न्कुरुप्रवीरानिषुभिर्न्यपातयत् ॥७-१२०-८७॥
गदाश्च गुर्वीः परिघानयस्मया; नसींश्च शक्तीश्च रणे नराधिपाः। महान्ति शस्त्राणि च भीमदर्शनाः; प्रगृह्य पार्थं सहसाभिदुद्रुवुः ॥७-१२०-८८॥
स तानुदीर्णान्सरथाश्ववारणा; न्पदातिसङ्घांश्च महाधनुर्धरः। विपन्नसर्वायुधजीवितान्रणे; चकार वीरो यमराष्ट्रवर्धनान् ॥७-१२०-८९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.