07.119
धृतराष्ट्र उवाच॥
Dhritarashtra said:
अजितो द्रोणराधेयविकर्णकृतवर्मभिः। तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे ॥७-११९-१॥
The hero, having promised Yudhishthira, remained unconquered by Drona, Radheya, Vikarna, and Kritavarma, and successfully crossed the vast ocean of armies.
स कथं कौरवेयेण समरेष्वनिवारितः। निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः ॥७-११९-२॥
He, who was unstoppable in battles, was seized by the Kaurava and forcefully thrown to the ground by Bhurishravas.
सञ्जय उवाच॥
Sanjaya said:
शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा। यथा च भूरिश्रवसो यत्र ते संशयो नृप ॥७-११९-३॥
Listen, O king, to the origin of Śaineya as it was in the past, and also to the story of Bhūriśravas where your doubt lies, O king.
अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः। बुधस्यासीन्महेन्द्राभः पुत्र एकः पुरूरवाः ॥७-११९-४॥
Atri's son was Soma, and Soma's son was Budha, who is remembered. Budha's son was Mahendrābha, and his son was Pururavāḥ.
पुरूरवस आयुस्तु आयुषो नहुषः स्मृतः। नहुषस्य ययातिस्तु राजर्षिर्देवसंमितः ॥७-११९-५॥
Pururavas is known as Ayu, but Nahusha is remembered as Ayu's son. Yayati, Nahusha's son, is a royal sage comparable to the gods.
ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः। यदोरभूदन्ववाये देवमीढ इति श्रुतः ॥७-११९-६॥
Yadu, the eldest son of Yayati and Devayani, was known as Devamidha in the lineage.
यादवस्तस्य च सुतः शूरस्त्रैलोक्यसंमतः। शूरस्य शौरिर्नृवरो वसुदेवो महायशाः ॥७-११९-७॥
The descendant of Yadu, Shura, who is respected across the three worlds, had a son. This son, Vasudeva, was a descendant of Shura and was greatly renowned as the best among men.
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि। तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृपः ॥७-११९-८॥
King Śini, an excellent archer and heroic warrior, was equal to Kārtavīrya in battle, and his prowess was renowned in his lineage.
एतस्मिन्नेव काले तु देवकस्य महात्मनः। दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे ॥७-११९-९॥
At this very moment, O king, during the svayamvara ceremony of Devaka's daughter, amidst the gathering of all the kshatriyas.
तत्र वै देवकीं देवीं वसुदेवार्थमाप्तवान्। निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः ॥७-११९-१०॥
There, indeed, Devaki, the goddess, was obtained for Vasudeva's sake. After conquering all the kings, Shini placed them on the chariot.
तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभः। नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप ॥७-११९-११॥
Upon seeing Devaki standing on the chariot, the powerful King Somadatta, a descendant of Shini and a bull among men, could not tolerate it, O descendant of Shura.
तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम्। बाहुयुद्धं सुबलिनोः शक्रप्रह्रादयोरिव ॥७-११९-१२॥
O king, the battle between the two lasted for half a day and was both wonderful and amazing. The hand-to-hand combat of the strong warriors was reminiscent of the legendary fight between Shakra and Prahlada.
शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः। असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः ॥७-११९-१३॥
Shini forcibly threw Somadatta to the ground, raised his sword, seized him by the hair, and killed him with his foot.
मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः। कृपया च पुनस्तेन जीवेति स विसर्जितः ॥७-११९-१४॥
In the midst of thousands of kings and spectators all around, he was released with compassion and the words 'Live again' spoken by him.
तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष। प्रसादयन्महादेवममर्षवशमास्थितः ॥७-११९-१५॥
In that state, Somadatta, influenced by him, then, O gentle one, tried to appease Mahadeva, who was under the sway of anger.
तस्य तुष्टो महादेवो वराणां वरदः प्रभुः। वरेण छन्दयामास स तु वव्रे वरं नृपः ॥७-११९-१६॥
Mahadeva, pleased with him, offered a boon as the lord and bestower of boons, and the king, in turn, chose his boon.
पुत्रमिच्छामि भगवन्यो निहन्याच्छिनेः सुतम्। मध्ये राजसहस्राणां पदा हन्याच्च संयुगे ॥७-११९-१७॥
O Lord, I wish for a son who can defeat the enemy's son amidst thousands of kings and triumph in battle.
तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव। एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत ॥७-११९-१८॥
Upon hearing the words of Somadatta, the king agreed, saying, "Let it be so," and then the god vanished from that place.
स तेन वरदानेन लब्धवान्भूरिदक्षिणम्। न्यपातयच्च समरे सौमदत्तिः शिनेः सुतम् ॥७-११९-१९॥
With the boon he received, he gained immense wealth and in the battle, Saumadatti struck down the son of Śini.
एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि। न हि शक्या रणे जेतुं सात्वता मनुजर्षभ ॥७-११९-२०॥
"This is what I have told you, O king, in response to your inquiry. It is indeed impossible to defeat the Sātvatas in battle, O best of men."
लब्धलक्ष्याश्च सङ्ग्रामे बहवश्चित्रयोधिनः। देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः ॥ स्ववीर्यविजये युक्ता नैते परपरिग्रहाः ॥७-११९-२१॥
Having achieved their aim, many skilled warriors in battle, conquerors of gods, demons, and celestial beings, indeed unastonished, are engaged in their own heroic victory and are not dependent on others.
न तुल्यं वृष्णिभिरिह दृश्यते किञ्चन प्रभो। भूतं भव्यं भविष्यच्च बलेन भरतर्षभ ॥७-११९-२२॥
O lord, nothing comparable is seen here by the Vṛṣṇis, whether in the past, present, or future, by strength, O best of the Bharatas.
न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः। न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ॥ जेतारो वृष्णिवीराणां न पुनर्मानुषा रणे ॥७-११९-२३॥
Those who are devoted to the rule of the elders do not disrespect their relatives. Neither gods, demons, nor celestial beings, nor yakshas, serpents, and demons can conquer the heroes of the Vrishni clan, nor can humans in battle.
ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिद्रव्येऽप्यहिंसकाः। एतेषां रक्षितारश्च ये स्युः कस्याञ्चिदापदि ॥७-११९-२४॥
Those who are non-violent in the wealth of Brahmins, teachers, and relatives, and who protect them in any calamity, are commendable.
अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः। समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च ॥७-११९-२५॥
The wealthy are humble, devoted to spiritual truth, and honest. They respect the capable and uplift the poor.
नित्यं देवपरा दान्ता दातारश्चाविकत्थनाः। तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते ॥७-११९-२६॥
The heroes of the Vṛṣṇi clan are always devoted to the gods, self-controlled, generous, and humble; therefore, their progress is never hindered.
अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम्। न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप ॥७-११९-२७॥
O king, even if someone could carry Mount Meru or cross the ocean, they would never reach the end of the valor of the Vṛṣṇi heroes.
एतत्ते सर्वमाख्यातं यत्र ते संशयो विभो। कुरुराज नरश्रेष्ठ तव ह्यपनयो महान् ॥७-११९-२८॥
"This has been fully explained to you, where your doubt lies, O lord. O king of the Kurus, best among men, indeed your departure is significant."