Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.122
धृतराष्ट्र उवाच॥
Dhritarashtra spoke:
तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना। मामका यदकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥७-१२२-१॥
Sanjaya, tell me what my people did when the hero Saindhava was slain by Arjuna.
सञ्जय उवाच॥
Sanjaya said:
सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष। अमर्षवशमापन्नः कृपः शारद्वतस्तदा ॥७-१२२-२॥
Upon witnessing Jayadratha's death at the hands of Arjuna in the battle, Kṛpa, the son of Śaradvat, was filled with rage.
महता शरवर्षेण पाण्डवं समवाकिरत्। द्रौणिश्चाभ्यद्रवत्पार्थं रथमास्थाय फल्गुनम् ॥७-१२२-३॥
Drauṇi, with a great shower of arrows, covered the Pāṇḍava and attacked Pārtha, having mounted the chariot, Phalguna.
तावेनं रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमम्। उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम् ॥७-१२२-४॥
The two best charioteers attacked the finest chariot from both sides with sharp arrows.
स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः। पीड्यमानः परामार्तिमगमद्रथिनां वरः ॥७-१२२-५॥
The mighty-armed hero, under the intense barrage of arrows, found himself in great distress, standing out as the best among charioteers.
सोऽजिघांसुर्गुरुं सङ्ख्ये गुरोस्तनयमेव च। चकाराचार्यकं तत्र कुन्तीपुत्रो धनञ्जयः ॥७-१२२-६॥
Dhananjaya, the son of Kunti, intended to kill both the teacher and the teacher's son in the battle, and there he performed the duty of a teacher.
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च। मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत् ॥७-१२२-७॥
He countered the weapons of Drona's son and Sharadvata's son with his own weapons and released slow-moving arrows, aiming to conquer.
ते नातिभृशमभ्यघ्नन्विशिखा जयचोदिताः। बहुत्वात्तु परामार्तिं शराणां तावगच्छताम् ॥७-१२२-८॥
The arrows, urged on for victory, did not strike them excessively, but due to their sheer number, they reached a state of great distress.
अथ शारद्वतो राजन्कौन्तेयशरपीडितः। अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह ॥७-१२२-९॥
Then, O king, Śāradvata, struck by the arrows of Arjuna, collapsed onto the chariot seat and fell unconscious.
विह्वलं तमभिज्ञाय भर्तारं शरपीडितम्। हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत् ॥७-१२२-१०॥
The charioteer, recognizing his lord as distressed and afflicted by arrows, and knowing that 'this one is killed', removed him from the battlefield.
तस्मिन्सन्ने महाराज कृपे शारद्वते युधि। अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम् ॥७-१२२-११॥
In the midst of the battle, O great king, Kṛpa, the son of Śaradvat, along with Aśvatthāmā, moved away from the Pāṇḍava to another chariot.
दृष्ट्वा शारद्वतं पार्थो मूर्छितं शरपीडितम्। रथ एव महेष्वासः कृपणं पर्यदेवयत् ॥७-१२२-१२॥
Upon seeing Śāradvata unconscious and struck by arrows, Arjuna, the great archer, felt deep sorrow and lamented from his chariot.
पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान्। कुलान्तकरणे पापे जातमात्रे सुयोधने ॥७-१२२-१३॥
Upon seeing this, the wise minister addressed the king, saying, "The sinful Suyodhana, who will bring about the destruction of the family, has just been born."
नीयतां परलोकाय साध्वयं कुलपांसनः। अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम् ॥७-१२२-१४॥
"Let this disgrace of the family be sent to the other world, as it will indeed cause great fear to arise among the chiefs of the Kuru."
तदिदं समनुप्राप्तं वचनं सत्यवादिनः। तत्कृते ह्यद्य पश्यामि शरतल्पगतं कृपम् ॥७-१२२-१५॥
"This word of the truth-speaker has come to pass. Therefore, today I see Kṛpa lying on the bed of arrows."
धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम्। को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः ॥७-१२२-१६॥
"Shame on the conduct of warriors and their reliance on strength and manliness. Who like me would dare to harm a Brahmin teacher?"
ऋषिपुत्रो ममाचार्यो द्रोणस्य दयितः सखा। एष शेते रथोपस्थे मद्बाणैरभिपीडितः ॥७-१२२-१७॥
The son of a sage, who is my teacher and Droṇa's dear friend, is lying on the chariot seat, struck down by my arrows.
अकामयानेन मया विशिखैरर्दितो भृशम्। अवासीदद्रथोपस्थे प्राणान्पीडयतीव मे ॥७-१२२-१८॥
Unwillingly, I was severely pierced by these arrows, and I sank onto the chariot seat, feeling as if my very life was being tormented.
शरार्दितेन हि मया प्रेक्षणीयो महाद्युतिः। प्रत्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै ॥७-१२२-१९॥
Indeed, wounded by arrows by me, the greatly radiant one is to be seen, overcome by many arrows, indeed by the ten principles of righteousness.
शोचयत्येष निपतन्भूयः पुत्रवधाद्धि माम्। कृपणं स्वरथे सन्नं पश्य कृष्ण यथा गतम् ॥७-१२२-२०॥
This one grieves again, falling from the son's death, and indeed I am miserable and dejected in my own chariot. See, O Krishna, how I have come to this state.
उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः। प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते ॥७-१२२-२१॥
The best among men, having prepared knowledge, indeed offer it to the teachers here, and those who do so with desire attain divinity.
ये तु विद्यामुपादाय गुरुभ्यः पुरुषाधमाः। घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः ॥७-१२२-२२॥
Those who receive knowledge from their teachers but are the lowest of men and harm them are wicked and indeed destined for hell.
तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम्। आचार्यं शरवर्षेण रथे सादयता कृपम् ॥७-१२२-२३॥
Today, I have certainly committed an act that leads to hell by causing the teacher Kṛpa to fall on the chariot with a shower of arrows.
यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः। न कथञ्चन कौरव्य प्रहर्तव्यं गुराविति ॥७-१२२-२४॥
Kṛpa, while preparing the weapon, told me earlier: "O Kauravya, you must not strike the teacher in any way."
तदिदं वचनं साधोराचार्यस्य महात्मनः। नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता ॥७-१२२-२५॥
The sage's words, spoken by the great teacher, were not heeded, and he was showered with arrows in battle.
नमस्तस्मै सुपूज्याय गौतमायापलायिने। धिगस्तु मम वार्ष्णेय यो ह्यस्मै प्रहराम्यहम् ॥७-१२२-२६॥
I bow to the most venerable Gautama who fled. Shame on me, O Vārṣṇeya, for I indeed strike him.
तथा विलपमाने तु सव्यसाचिनि तं प्रति। सैन्धवं निहतं दृष्ट्वा राधेयः समुपाद्रवत् ॥७-१२२-२७॥
Seeing Saindhava slain, Karna approached Arjuna, who was lamenting.
उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः। प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत् ॥७-१२२-२८॥
As Karna approached, Arjuna, the mighty warrior, smiled and said to Krishna, the son of Devaki, "Here is what I have to say."
एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति। न मृष्यति हतं नूनं भूरिश्रवसमाहवे ॥७-१२२-२९॥
The great charioteer is heading towards Satyaki's chariot, unable to bear the death of Bhuriśravas in the battle.
यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन। मा सोमदत्तेः पदवीं गमयेत्सात्यकिं वृषः ॥७-१२२-३०॥
"Wherever he goes, you should drive the horses there, Janardana. Do not let Satyaki, the bull, follow the path of Somadatta."
एवमुक्तो महाबाहुः केशवः सव्यसाचिना। प्रत्युवाच महातेजाः कालयुक्तमिदं वचः ॥७-१२२-३१॥
Thus, mighty-armed Keśava, addressed by Arjuna, replied with a speech that was timely and full of great splendor.
अलमेष महाबाहुः कर्णायैको हि पाण्डव। किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः ॥७-१२२-३२॥
This mighty-armed one alone is enough for Karna, O Pāṇḍava. What then can be said of the chief of the Satvatas when he is together with the sons of Draupadi?
न च तावत्क्षमः पार्थ कर्णेन तव सङ्गरः। प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी ॥ त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन् ॥७-१२२-३३॥
O son of Pritha, your battle with Karna is not so capable. Vasavi stands here like a blazing great meteor. This is protected for your sake, O slayer of enemy heroes, as it is being worshipped.
अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा। अहं ज्ञास्यामि कौरव्य कालमस्य दुरात्मनः ॥७-१२२-३४॥
Therefore, let Karna proceed here as Satyaki does. I shall discern, O Kauravya, the time of this wicked person.
धृतराष्ट्र उवाच॥
Dhritarashtra spoke:
योऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः। हते तु भूरिश्रवसि सैन्धवे च निपातिते ॥७-१२२-३५॥
The encounter between the son of Vrishni and the hero Karna took place, but Bhurishravas and Saindhava were slain and had fallen.
सात्यकिश्चापि विरथः कं समारूढवान्रथम्। चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व सञ्जय ॥७-१२२-३६॥
Satyaki, having lost his chariot, ascended another. Tell me, Sanjaya, which chariot did the two Panchala protectors ascend?
सञ्जय उवाच॥
Sanjaya said:
हन्त ते वर्णयिष्यामि यथावृत्तं महारणे। शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः ॥७-१२२-३७॥
"Alas, I will recount your misdeeds as they occurred in the great battle. Listen attentively and remain steadfast."
पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो। विजेतव्यो यथा वीरः सात्यकिर्यूपकेतुना ॥७-१२२-३८॥
Previously, O lord, it was in Krishna's mind that the hero Satyaki should be conquered by Yūpaketu.
अतीतानागतं राजन्स हि वेत्ति जनार्दनः। अतः सूतं समाहूय दारुकं संदिदेश ह ॥ रथो मे युज्यतां काल्यमिति राजन्महाबलः ॥७-१२२-३९॥
O king, Janardana, who knows both past and future, summoned his charioteer and commanded Daruka to have his chariot ready by morning, thus spoke the mighty king.
न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः। मानवा वा विजेतारः कृष्णयोः सन्ति केचन ॥७-१२२-४०॥
Neither gods, celestial musicians, yakshas, serpents, demons, nor humans can conquer the two Krishnas.
पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः। तयोः प्रभावमतुलं शृणु युद्धं च तद्यथा ॥७-१२२-४१॥
The gods, led by the grandfathers, and the perfected beings recognized him. Listen to the unparalleled power they possessed and the battle that ensued.
सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतायुधम्। दध्मौ शङ्खं महावेगमार्षभेणाथ माधवः ॥७-१२२-४२॥
Upon seeing Satyaki without his chariot and Karna ready with his weapon, Madhava, with great swiftness and a sound like a bull, blew his conch.
दारुकोऽवेत्य संदेशं श्रुत्वा शङ्खस्य च स्वनम्। रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम् ॥७-१२२-४३॥
Daruka, upon understanding the message and hearing the conch's sound, brought the chariot adorned with Garuda's raised banner to him.
स केशवस्यानुमते रथं दारुकसंयुतम्। आरुरोह शिनेः पौत्रो ज्वलनादित्यसंनिभम् ॥७-१२२-४४॥
With Keshava's consent, the grandson of Shini, who was like the blazing sun and fire, ascended the chariot with Daruka.
कामगैः सैन्यसुग्रीवमेघपुष्पबलाहकैः। हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः ॥७-१२२-४५॥
The army, led by Sugriva, moved with desirable and strong forces, with horses of great speed, adorned with golden vessels, resembling clouds and flowers.
युक्तं समारुह्य च तं विमानप्रतिमं रथम्। अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून् ॥७-१२२-४६॥
He mounted the chariot that resembled a celestial vehicle and charged towards Karna, releasing a barrage of arrows.
चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ। धनञ्जयरथं हित्वा राधेयं प्रत्युदीययुः ॥७-१२२-४७॥
At that time, the protectors of the wheel, Yudhāmanyu and Uttamaujas, left Arjuna's chariot and advanced towards Karna.
राधेयोऽपि महाराज शरवर्षं समुत्सृजन्। अभ्यद्रवत्सुसङ्क्रुद्धो रणे शैनेयमच्युतम् ॥७-१२२-४८॥
Karna, in great anger, released a shower of arrows and attacked Satyaki and Krishna in battle, O great king.
नैव दैवं न गान्धर्वं नासुरोरगराक्षसम्। तादृशं भुवि वा युद्धं दिवि वा श्रुतमित्युत ॥७-१२२-४९॥
"Neither in the divine realm, nor among the celestials, nor among demons, serpents, or rakshasas, has such a battle been heard of on earth or in heaven."
उपारमत तत्सैन्यं सरथाश्वनरद्विपम्। तयोर्दृष्ट्वा महाराज कर्म संमूढचेतनम् ॥७-१२२-५०॥
The army, complete with chariots, horses, men, and elephants, came to a halt. O great king, upon witnessing their actions, their consciousness was bewildered.
सर्वे च समपश्यन्त तद्युद्धमतिमानुषम्। तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च ॥७-१२२-५१॥
Everyone witnessed that extraordinary battle. O king, the charioteering of the two best men was done by Dāruka.
गतप्रत्यागतावृत्तैर्मण्डलैः संनिवर्तनैः। सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः ॥७-१२२-५२॥
The charioteer Kāśyapeya, standing on the chariot, was astonished by the revolving circles and turnings of those who had gone and returned.
नभस्तलगताश्चैव देवगन्धर्वदानवाः। अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् ॥७-१२२-५३॥
The gods, gandharvas, and demons in the sky were eagerly watching the battle between Karna and Shainya.
मित्रार्थे तौ पराक्रान्तौ स्पर्धिनौ शुष्मिणौ रणे। कर्णश्चामरसङ्काशो युयुधानश्च सात्यकिः ॥७-१२२-५४॥
For the sake of their friend, the valiant and competitive warriors Karna and Yuyudhana, also known as Satyaki, fought vigorously in the battle, resembling gods.
अन्योन्यं तौ महाराज शरवर्षैरवर्षताम्। प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः ॥७-१२२-५५॥
O great king, those two warriors showered arrows upon each other. Karṇa overwhelmed the grandson of Śini with his arrow storms.
अमृष्यमाणो निधनं कौरव्यजलसन्धयोः। कर्णः शोकसमाविष्टो महोरग इव श्वसन् ॥७-१२२-५६॥
Karna, unable to bear the death of the Kauravas, was filled with grief and breathed heavily like a great serpent.
स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा। अभ्यद्रवत वेगेन पुनः पुनररिंदमः ॥७-१२२-५७॥
The fierce warrior, with eyes blazing in anger, charged repeatedly at Śaineya in the battlefield, demonstrating his prowess as the subduer of enemies.
तं तु सम्प्रेक्ष्य सङ्क्रुद्धं सात्यकिः प्रत्यविध्यत। महता शरवर्षेण गजः प्रतिगजं यथा ॥७-१२२-५८॥
Satyaki, noticing him enraged, attacked with a massive volley of arrows, akin to an elephant confronting another elephant.
तौ समेत्य नरव्याघ्रौ व्याघ्राविव तरस्विनौ। अन्योन्यं सन्ततक्षाते रणेऽनुपमविक्रमौ ॥७-१२२-५९॥
Those two mighty warriors, like tigers, met and fiercely attacked each other in battle, unmatched in valor.
ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः। बिभेद सर्वगात्रेषु पुनः पुनररिंदमः ॥७-१२२-६०॥
Then the grandson of Śini, the subduer of enemies, repeatedly pierced Karṇa with all kinds of arrows in every part of his body.
सारथिं चास्य भल्लेन रथनीडादपाहरत्। अश्वांश्च चतुरः श्वेतान्निजघ्ने निशितैः शरैः ॥७-१२२-६१॥
He shot his charioteer from the chariot seat with an arrow and killed the four white horses with sharp arrows.
छित्त्वा ध्वजं शतेनैव शतधा पुरुषर्षभः। चकार विरथं कर्णं तव पुत्रस्य पश्यतः ॥७-१२२-६२॥
The best among men, having cut the flag into a hundred pieces with a hundred arrows, rendered Karna, your son, chariotless while you were watching.
ततो विमनसो राजंस्तावकाः पुरुषर्षभाः। वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा ॥७-१२२-६३॥
Then, O king, your warriors, the best among men, including Vṛṣasena, the son of Karṇa, and Śalya, the king of Madra, were disheartened.
द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन्। ततः पर्याकुलं सर्वं न प्राज्ञायत किञ्चन ॥७-१२२-६४॥
The son of Droṇa and Śaineya surrounded them from all sides, causing confusion everywhere, and nothing was clear.
तथा सात्यकिना वीरे विरथे सूतजे कृते। हाहाकारस्ततो राजन्सर्वसैन्येषु चाभवत् ॥७-१२२-६५॥
Thus, when Satyaki made the heroic Karna chariotless, an uproar arose among all the armies, O king.
कर्णोऽपि विह्वलो राजन्सात्वतेनार्दितः शरैः। दुर्योधनरथं राजन्नारुरोह विनिःश्वसन् ॥७-१२२-६६॥
Karna, though distressed and afflicted by Satyaki's arrows, ascended Duryodhana's chariot while sighing, O king.
मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम्। कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन् ॥७-१२२-६७॥
He honored the friendship with your son since childhood by fulfilling the promise made to grant the kingdom.
तथा तु विरथे कर्णे पुत्रान्वै तव पार्थिव। दुःशासनमुखाञ्शूरान्नावधीत्सात्यकिर्वशी ॥७-१२२-६८॥
Thus, when Karna was without his chariot, your sons, led by Duhshasana, were not slain by the mighty Satyaki.
रक्षन्प्रतिज्ञां च पुनर्भीमसेनकृतां पुरा। विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत् ॥७-१२२-६९॥
He upheld the vow once made by Bhimasena, rendering them without chariots and in distress, yet he spared their lives.
भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः। पुनर्द्यूते च पार्थेन वधः कर्णस्य शंश्रुतः ॥७-१२२-७०॥
Bhimasena promised the killing of your sons, but in the game of dice, Arjuna also vowed to kill Karna.
वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा। नाशक्नुवंश्च तं हन्तुं सात्यकिं प्रवरा रथाः ॥७-१२२-७१॥
Karna's followers, despite their efforts, were unable to kill Satyaki, the excellent charioteer, at that time.
द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः। निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः ॥ काङ्क्षता परलोकं च धर्मराजस्य च प्रियम् ॥७-१२२-७२॥
Aśvatthāmā, Kṛtavarmā, and other great warriors were defeated by the single bow of one, hundreds of the best among the Kshatriyas, seeking the afterlife and the favor of Yudhishthira.
कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुकर्शनः। कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः ॥ शैनेयो वा नरव्याघ्रश्चतुर्थो नोपलभ्यते ॥७-१२२-७३॥
Satyaki, known for his prowess and as a destroyer of enemies, is comparable to the two Krishnas. In this world, either Krishna or Arjuna can be considered as the wielder of the bow, but a fourth person like Satyaki, the tiger among men, is not found.
धृतराष्ट्र उवाच॥
Dhritarashtra said:
अजय्यं रथमास्थाय वासुदेवस्य सात्यकिः। विरथं कृतवान्कर्णं वासुदेवसमो युवा ॥७-१२२-७४॥
Satyaki, the young warrior, mounted the invincible chariot of Vasudeva and rendered Karna chariotless, showing prowess equal to Vasudeva.
दारुकेण समायुक्तं स्वबाहुबलदर्पितः। कच्चिदन्यं समारूढः स रथं सात्यकिः पुनः ॥७-१२२-७५॥
Sātyaki, proud of his own arm strength and joined by Dāruka, wondered whether he should mount another chariot again.
एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम्। असह्यं तमहं मन्ये तन्ममाचक्ष्व सञ्जय ॥७-१२२-७६॥
I wish to hear this, as you are skilled in speaking. I consider it unbearable; please tell me about it, Sanjaya.
सञ्जय उवाच॥
Sanjaya said:
शृणु राजन्यथा तस्य रथमन्यं महामतिः। दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम् ॥७-१२२-७७॥
"Listen, O king, to how the wise one quickly constructed another chariot for Daruka's younger brother, following the prescribed method."
आयसैः काञ्चनैश्चापि पट्टैर्नद्धं सकूबरम्। तारासहस्रखचितं सिंहध्वजपताकिनम् ॥७-१२२-७८॥
The chariot was adorned with iron, gold, and cloths, bound with a pole, and decorated with thousands of stars and a lion-flag banner.
अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः। पाण्डुरैरिन्दुसङ्काशैः सर्वशब्दातिगैर्दृढैः ॥७-१२२-७९॥
The chariot was equipped with horses as swift as the wind, adorned with golden vessels and trappings, and was white like the moon, surpassing all sounds in strength.
चित्रकाञ्चनसंनाहैर्वाजिमुख्यैर्विशां पते। घण्टाजालाकुलरवं शक्तितोमरविद्युतम् ॥७-१२२-८०॥
O lord of men, adorned with bright golden armor and excellent horses, the sound of bells filled the air, flashing with spears and javelins.
वृतं साङ्ग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदम्। रथं सम्पादयामास मेघगम्भीरनिस्वनम् ॥७-१२२-८१॥
He prepared a chariot that was surrounded by warriors and equipped with many weapons and materials, producing a deep sound like that of a thunderous cloud.
तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत्। दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम् ॥७-१२२-८२॥
Satyaki mounted and attacked your army, while Dāruka went to Kṛṣṇa as he wished.
कर्णस्यापि महाराज शङ्खगोक्षीरपाण्डुरैः। चित्रकाञ्चनसंनाहैः सदश्वैर्वेगवत्तरैः ॥७-१२२-८३॥
O great king, even Karna had very swift horses harnessed with bright golden, conch-white, and cow-milk white colors.
हेमकक्ष्याध्वजोपेतं कॢप्तयन्त्रपताकिनम्। अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम् ॥७-१२२-८४॥
The chariot, adorned with a golden chamber and flag, equipped with mechanical banners, was the foremost among chariots, well-driven and furnished with numerous weapons and equipments.
उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून्। एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥७-१२२-८५॥
Karṇa, having taken refuge in him, attacked the enemies. This is everything you asked me about.
भूयश्चापि निबोध त्वं तवापनयजं क्षयम्। एकत्रिंशत्तव सुता भीमसेनेन पातिताः ॥७-१२२-८६॥
"Again, understand that your downfall, caused by the removal of your support, has led to the destruction of thirty-one of your sons by Bhimasena."
दुर्मुखं प्रमुखे कृत्वा सततं चित्रयोधिनम्। शतशो निहताः शूराः सात्वतेनार्जुनेन च ॥७-१२२-८७॥
Durmukha was placed at the forefront, and constantly, skilled warriors and hundreds of heroes were slain by Sātvata and Arjuna.
भीष्मं प्रमुखतः कृत्वा भगदत्तं च मारिष। एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव ॥७-१२२-८८॥
O king, by placing Bhishma and Bhagadatta at the forefront, this destruction has occurred due to your poor counsel, O great one.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.