07.122
धृतराष्ट्र उवाच॥
तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना। मामका यदकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥७-१२२-१॥
सञ्जय उवाच॥
सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष। अमर्षवशमापन्नः कृपः शारद्वतस्तदा ॥७-१२२-२॥
महता शरवर्षेण पाण्डवं समवाकिरत्। द्रौणिश्चाभ्यद्रवत्पार्थं रथमास्थाय फल्गुनम् ॥७-१२२-३॥
तावेनं रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमम्। उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम् ॥७-१२२-४॥
स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः। पीड्यमानः परामार्तिमगमद्रथिनां वरः ॥७-१२२-५॥
सोऽजिघांसुर्गुरुं सङ्ख्ये गुरोस्तनयमेव च। चकाराचार्यकं तत्र कुन्तीपुत्रो धनञ्जयः ॥७-१२२-६॥
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च। मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत् ॥७-१२२-७॥
ते नातिभृशमभ्यघ्नन्विशिखा जयचोदिताः। बहुत्वात्तु परामार्तिं शराणां तावगच्छताम् ॥७-१२२-८॥
अथ शारद्वतो राजन्कौन्तेयशरपीडितः। अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह ॥७-१२२-९॥
विह्वलं तमभिज्ञाय भर्तारं शरपीडितम्। हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत् ॥७-१२२-१०॥
तस्मिन्सन्ने महाराज कृपे शारद्वते युधि। अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम् ॥७-१२२-११॥
दृष्ट्वा शारद्वतं पार्थो मूर्छितं शरपीडितम्। रथ एव महेष्वासः कृपणं पर्यदेवयत् ॥७-१२२-१२॥
पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान्। कुलान्तकरणे पापे जातमात्रे सुयोधने ॥७-१२२-१३॥
नीयतां परलोकाय साध्वयं कुलपांसनः। अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम् ॥७-१२२-१४॥
तदिदं समनुप्राप्तं वचनं सत्यवादिनः। तत्कृते ह्यद्य पश्यामि शरतल्पगतं कृपम् ॥७-१२२-१५॥
धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम्। को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः ॥७-१२२-१६॥
ऋषिपुत्रो ममाचार्यो द्रोणस्य दयितः सखा। एष शेते रथोपस्थे मद्बाणैरभिपीडितः ॥७-१२२-१७॥
अकामयानेन मया विशिखैरर्दितो भृशम्। अवासीदद्रथोपस्थे प्राणान्पीडयतीव मे ॥७-१२२-१८॥
शरार्दितेन हि मया प्रेक्षणीयो महाद्युतिः। प्रत्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै ॥७-१२२-१९॥
शोचयत्येष निपतन्भूयः पुत्रवधाद्धि माम्। कृपणं स्वरथे सन्नं पश्य कृष्ण यथा गतम् ॥७-१२२-२०॥
उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः। प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते ॥७-१२२-२१॥
ये तु विद्यामुपादाय गुरुभ्यः पुरुषाधमाः। घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः ॥७-१२२-२२॥
तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम्। आचार्यं शरवर्षेण रथे सादयता कृपम् ॥७-१२२-२३॥
यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः। न कथञ्चन कौरव्य प्रहर्तव्यं गुराविति ॥७-१२२-२४॥
तदिदं वचनं साधोराचार्यस्य महात्मनः। नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता ॥७-१२२-२५॥
नमस्तस्मै सुपूज्याय गौतमायापलायिने। धिगस्तु मम वार्ष्णेय यो ह्यस्मै प्रहराम्यहम् ॥७-१२२-२६॥
तथा विलपमाने तु सव्यसाचिनि तं प्रति। सैन्धवं निहतं दृष्ट्वा राधेयः समुपाद्रवत् ॥७-१२२-२७॥
उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः। प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत् ॥७-१२२-२८॥
एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति। न मृष्यति हतं नूनं भूरिश्रवसमाहवे ॥७-१२२-२९॥
यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन। मा सोमदत्तेः पदवीं गमयेत्सात्यकिं वृषः ॥७-१२२-३०॥
एवमुक्तो महाबाहुः केशवः सव्यसाचिना। प्रत्युवाच महातेजाः कालयुक्तमिदं वचः ॥७-१२२-३१॥
अलमेष महाबाहुः कर्णायैको हि पाण्डव। किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः ॥७-१२२-३२॥
न च तावत्क्षमः पार्थ कर्णेन तव सङ्गरः। प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी ॥ त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन् ॥७-१२२-३३॥
अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा। अहं ज्ञास्यामि कौरव्य कालमस्य दुरात्मनः ॥७-१२२-३४॥
धृतराष्ट्र उवाच॥
योऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः। हते तु भूरिश्रवसि सैन्धवे च निपातिते ॥७-१२२-३५॥
सात्यकिश्चापि विरथः कं समारूढवान्रथम्। चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व सञ्जय ॥७-१२२-३६॥
सञ्जय उवाच॥
हन्त ते वर्णयिष्यामि यथावृत्तं महारणे। शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः ॥७-१२२-३७॥
पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो। विजेतव्यो यथा वीरः सात्यकिर्यूपकेतुना ॥७-१२२-३८॥
अतीतानागतं राजन्स हि वेत्ति जनार्दनः। अतः सूतं समाहूय दारुकं संदिदेश ह ॥ रथो मे युज्यतां काल्यमिति राजन्महाबलः ॥७-१२२-३९॥
न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः। मानवा वा विजेतारः कृष्णयोः सन्ति केचन ॥७-१२२-४०॥
पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः। तयोः प्रभावमतुलं शृणु युद्धं च तद्यथा ॥७-१२२-४१॥
सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतायुधम्। दध्मौ शङ्खं महावेगमार्षभेणाथ माधवः ॥७-१२२-४२॥
दारुकोऽवेत्य संदेशं श्रुत्वा शङ्खस्य च स्वनम्। रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम् ॥७-१२२-४३॥
स केशवस्यानुमते रथं दारुकसंयुतम्। आरुरोह शिनेः पौत्रो ज्वलनादित्यसंनिभम् ॥७-१२२-४४॥
कामगैः सैन्यसुग्रीवमेघपुष्पबलाहकैः। हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः ॥७-१२२-४५॥
युक्तं समारुह्य च तं विमानप्रतिमं रथम्। अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून् ॥७-१२२-४६॥
चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ। धनञ्जयरथं हित्वा राधेयं प्रत्युदीययुः ॥७-१२२-४७॥
राधेयोऽपि महाराज शरवर्षं समुत्सृजन्। अभ्यद्रवत्सुसङ्क्रुद्धो रणे शैनेयमच्युतम् ॥७-१२२-४८॥
नैव दैवं न गान्धर्वं नासुरोरगराक्षसम्। तादृशं भुवि वा युद्धं दिवि वा श्रुतमित्युत ॥७-१२२-४९॥
उपारमत तत्सैन्यं सरथाश्वनरद्विपम्। तयोर्दृष्ट्वा महाराज कर्म संमूढचेतनम् ॥७-१२२-५०॥
सर्वे च समपश्यन्त तद्युद्धमतिमानुषम्। तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च ॥७-१२२-५१॥
गतप्रत्यागतावृत्तैर्मण्डलैः संनिवर्तनैः। सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः ॥७-१२२-५२॥
नभस्तलगताश्चैव देवगन्धर्वदानवाः। अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् ॥७-१२२-५३॥
मित्रार्थे तौ पराक्रान्तौ स्पर्धिनौ शुष्मिणौ रणे। कर्णश्चामरसङ्काशो युयुधानश्च सात्यकिः ॥७-१२२-५४॥
अन्योन्यं तौ महाराज शरवर्षैरवर्षताम्। प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः ॥७-१२२-५५॥
अमृष्यमाणो निधनं कौरव्यजलसन्धयोः। कर्णः शोकसमाविष्टो महोरग इव श्वसन् ॥७-१२२-५६॥
स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा। अभ्यद्रवत वेगेन पुनः पुनररिंदमः ॥७-१२२-५७॥
तं तु सम्प्रेक्ष्य सङ्क्रुद्धं सात्यकिः प्रत्यविध्यत। महता शरवर्षेण गजः प्रतिगजं यथा ॥७-१२२-५८॥
तौ समेत्य नरव्याघ्रौ व्याघ्राविव तरस्विनौ। अन्योन्यं सन्ततक्षाते रणेऽनुपमविक्रमौ ॥७-१२२-५९॥
ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः। बिभेद सर्वगात्रेषु पुनः पुनररिंदमः ॥७-१२२-६०॥
सारथिं चास्य भल्लेन रथनीडादपाहरत्। अश्वांश्च चतुरः श्वेतान्निजघ्ने निशितैः शरैः ॥७-१२२-६१॥
छित्त्वा ध्वजं शतेनैव शतधा पुरुषर्षभः। चकार विरथं कर्णं तव पुत्रस्य पश्यतः ॥७-१२२-६२॥
ततो विमनसो राजंस्तावकाः पुरुषर्षभाः। वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा ॥७-१२२-६३॥
द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन्। ततः पर्याकुलं सर्वं न प्राज्ञायत किञ्चन ॥७-१२२-६४॥
तथा सात्यकिना वीरे विरथे सूतजे कृते। हाहाकारस्ततो राजन्सर्वसैन्येषु चाभवत् ॥७-१२२-६५॥
कर्णोऽपि विह्वलो राजन्सात्वतेनार्दितः शरैः। दुर्योधनरथं राजन्नारुरोह विनिःश्वसन् ॥७-१२२-६६॥
मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम्। कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन् ॥७-१२२-६७॥
तथा तु विरथे कर्णे पुत्रान्वै तव पार्थिव। दुःशासनमुखाञ्शूरान्नावधीत्सात्यकिर्वशी ॥७-१२२-६८॥
रक्षन्प्रतिज्ञां च पुनर्भीमसेनकृतां पुरा। विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत् ॥७-१२२-६९॥
भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः। पुनर्द्यूते च पार्थेन वधः कर्णस्य शंश्रुतः ॥७-१२२-७०॥
वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा। नाशक्नुवंश्च तं हन्तुं सात्यकिं प्रवरा रथाः ॥७-१२२-७१॥
द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः। निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः ॥ काङ्क्षता परलोकं च धर्मराजस्य च प्रियम् ॥७-१२२-७२॥
कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुकर्शनः। कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः ॥ शैनेयो वा नरव्याघ्रश्चतुर्थो नोपलभ्यते ॥७-१२२-७३॥
धृतराष्ट्र उवाच॥
अजय्यं रथमास्थाय वासुदेवस्य सात्यकिः। विरथं कृतवान्कर्णं वासुदेवसमो युवा ॥७-१२२-७४॥
दारुकेण समायुक्तं स्वबाहुबलदर्पितः। कच्चिदन्यं समारूढः स रथं सात्यकिः पुनः ॥७-१२२-७५॥
एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम्। असह्यं तमहं मन्ये तन्ममाचक्ष्व सञ्जय ॥७-१२२-७६॥
सञ्जय उवाच॥
शृणु राजन्यथा तस्य रथमन्यं महामतिः। दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम् ॥७-१२२-७७॥
आयसैः काञ्चनैश्चापि पट्टैर्नद्धं सकूबरम्। तारासहस्रखचितं सिंहध्वजपताकिनम् ॥७-१२२-७८॥
अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः। पाण्डुरैरिन्दुसङ्काशैः सर्वशब्दातिगैर्दृढैः ॥७-१२२-७९॥
चित्रकाञ्चनसंनाहैर्वाजिमुख्यैर्विशां पते। घण्टाजालाकुलरवं शक्तितोमरविद्युतम् ॥७-१२२-८०॥
वृतं साङ्ग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदम्। रथं सम्पादयामास मेघगम्भीरनिस्वनम् ॥७-१२२-८१॥
तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत्। दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम् ॥७-१२२-८२॥
कर्णस्यापि महाराज शङ्खगोक्षीरपाण्डुरैः। चित्रकाञ्चनसंनाहैः सदश्वैर्वेगवत्तरैः ॥७-१२२-८३॥
हेमकक्ष्याध्वजोपेतं कॢप्तयन्त्रपताकिनम्। अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम् ॥७-१२२-८४॥
उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून्। एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥७-१२२-८५॥
भूयश्चापि निबोध त्वं तवापनयजं क्षयम्। एकत्रिंशत्तव सुता भीमसेनेन पातिताः ॥७-१२२-८६॥
दुर्मुखं प्रमुखे कृत्वा सततं चित्रयोधिनम्। शतशो निहताः शूराः सात्वतेनार्जुनेन च ॥७-१२२-८७॥
भीष्मं प्रमुखतः कृत्वा भगदत्तं च मारिष। एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव ॥७-१२२-८८॥