Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.124
सञ्जय उवाच॥
Sanjaya said:
ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत। पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः ॥७-१२४-१॥
Then King Yudhishthira, overwhelmed with tears of joy, descended from the chariot and embraced Krishna and Arjuna, O Bharata.
प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम्। अब्रवीद्वासुदेवं च पाण्डवं च धनञ्जयम् ॥७-१२४-२॥
After wiping his bright face, which shone like a lotus, he spoke to Vāsudeva and Arjuna, also known as Dhanañjaya.
दिष्ट्या पश्यामि सङ्ग्रामे तीर्णभारौ महारथौ। दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः ॥७-१२४-३॥
"Fortunately, I see the great charioteers who have overcome their burdens in the battle. It is also fortunate that the wicked Saindhava, the worst among men, has been slain."
कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता। दिष्ट्या शत्रुगणाश्चैव निमग्नाः शोकसागरे ॥७-१२४-४॥
O Krishna, fortunately, my great affection has been bestowed, and indeed the enemies are submerged in the ocean of sorrow.
न तेषां दुष्करं किञ्चित्त्रिषु लोकेषु विद्यते। सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन ॥७-१२४-५॥
For those whom you, Madhusudana, are the lord and teacher, nothing is difficult in the three worlds.
तव प्रसादाद्गोविन्द वयं जेष्यामहे रिपून्। यथा पूर्वं प्रसादात्ते दानवान्पाकशासनः ॥७-१२४-६॥
"O Govinda, by your grace, we shall defeat our enemies just as Indra, by your grace, once defeated the demons."
पृथिवीविजयो वापि त्रैलोक्यविजयोऽपि वा। ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि माधव ॥७-१२४-७॥
O Mādhava, the victory over the earth or even the three worlds is assured for those with whom you are pleased, O descendant of Vṛṣṇi.
न तेषां विद्यते पापं सङ्ग्रामे वा पराजयः। त्रिदशेश्वरनाथस्त्वं येषां तुष्टोऽसि माधव ॥७-१२४-८॥
O Mādhava, for those whom you favor, there is no sin or defeat in battle, as you are the lord of the thirty gods.
त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः। त्रैलोक्यविजयं श्रीमान्प्राप्तवान्रणमूर्धनि ॥७-१२४-९॥
By your grace, O Hrishikesha, the glorious Indra, lord of the gods, achieved victory over the three worlds at the height of battle.
तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वर। अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षयान् ॥७-१२४-१०॥
Due to your grace, O Krishna, the gods, O lord of the gods, have achieved immortality and enjoy eternal realms.
त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन। सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः ॥७-१२४-११॥
O slayer of enemies, through your grace and valor, Indra achieved the status of lord of the gods by defeating thousands of demons.
त्वत्प्रसादाद्धृषीकेश जगत्स्थावरजङ्गमम्। स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते ॥७-१२४-१२॥
O Hrishikesha, by your grace, the entire world, both the movable and immovable, remains steadfast in its path, and O hero, it continues to exist through recitations and sacrifices.
एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम्। त्वत्प्रसादात्प्रकाशत्वं जगत्प्राप्तं नरोत्तम ॥७-१२४-१३॥
In the beginning, everything was an ocean of darkness. Through your grace, O noble one, the world has been illuminated.
स्रष्टारं सर्वलोकानां परमात्मानमच्युतम्। ये प्रपन्ना हृषीकेशं न ते मुह्यन्ति कर्हिचित् ॥७-१२४-१४॥
The infallible supreme soul, creator of all worlds, is never deluded by those who surrender to Hṛṣīkeśa.
अनादिनिधनं देवं लोककर्तारमव्ययम्। त्वां भक्ता ये हृषीकेश दुर्गाण्यतितरन्ति ते ॥७-१२४-१५॥
O Hṛṣīkeśa, your devotees overcome all difficulties by worshipping you, the eternal and imperishable creator of the world.
परं पुराणं पुरुषं पुराणानां परं च यत्। प्रपद्यतस्तं परमं परा भूतिर्विधीयते ॥७-१२४-१६॥
The supreme ancient being, beyond all ancients, grants transcendental prosperity to those who surrender to it.
योऽगात चतुरो वेदान्यश्च वेदेषु गीयते। तं प्रपद्य महात्मानं भूतिमाप्नोत्यनुत्तमाम् ॥७-१२४-१७॥
He who has mastered the four Vedas and is praised in them, by surrendering to that great soul, attains the highest prosperity.
धनञ्जयसखा यश्च धनञ्जयहितश्च यः। तं धनञ्जयगोप्तारं प्रपद्य सुखमेधते ॥७-१२४-१८॥
The friend and well-wisher of Arjuna, having surrendered to Arjuna's protector, finds increasing happiness.
इत्युक्तौ तौ महात्मानावुभौ केशवपाण्डवौ। तावब्रूतां तदा हृष्टौ राजानं पृथिवीपतिम् ॥७-१२४-१९॥
Having spoken thus, the two great souls, Keshava and Pandava, joyfully addressed the king, the lord of the earth.
तव कोपाग्निना दग्धः पापो राजा जयद्रथः। उदीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे ॥७-१२४-२०॥
Due to your wrath, the sinful King Jayadratha was destroyed, and the mighty Kaurava army was also stirred in battle.
हन्यते निहतं चैव विनङ्क्ष्यति च भारत। तव क्रोधहता ह्येते कौरवाः शत्रुसूदन ॥७-१२४-२१॥
O Bharata, these Kauravas, overcome by your anger, are indeed slain and will perish, O enemy-slayer.
त्वां हि चक्षुर्हणं वीरं कोपयित्वा सुयोधनः। समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः ॥७-१२४-२२॥
Suyodhana, having provoked you, the hero who destroys eyes, will recklessly abandon his life in battle along with his friends and relatives.
तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः। शरतल्पगतः शेते भीष्मः कुरुपितामहः ॥७-१२४-२३॥
Your Bhishma, once invincible and feared even by the gods, now lies defeated on a bed of arrows, the revered grandsire of the Kuru dynasty.
दुर्लभो हि जयस्तेषां सङ्ग्रामे रिपुसूदन। याता मृत्युवशं ते वै येषां क्रुद्धोऽसि पाण्डव ॥७-१२४-२४॥
O slayer of enemies, victory in battle is hard to achieve for those whom you, O son of Pandu, are angry with, as they have succumbed to death.
राज्यं प्राणाः प्रियाः पुत्राः सौख्यानि विविधानि च। अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद ॥७-१२४-२५॥
"O giver of honor, kingdom, life, beloved ones, sons, and various comforts soon perish for those with whom you are angry."
विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान्। राजधर्मपरे नित्यं त्वयि क्रुद्धे युधिष्ठिर ॥७-१२४-२६॥
I believe the Kauravas, along with their sons, animals, and relatives, have been destroyed. Yudhishthira, who is always devoted to royal duty, you are angry.
ततो भीमो महाबाहुः सात्यकिश्च महारथः। अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ ॥ स्थितावास्तां महेष्वासौ पाञ्चाल्यैः परिवारितौ ॥७-१२४-२७॥
Then Bhima, the mighty-armed, and Satyaki, the great chariot-warrior, after saluting their eldest elder, stood wounded by arrows, remaining as great archers surrounded by the Panchalas.
तौ दृष्ट्व मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ। अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी ॥७-१२४-२८॥
Upon seeing the two joyful heroes, Bhima and Satyaki, standing with folded hands in front of him, the son of Kunti greeted them warmly.
दिष्ट्या पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात्। द्रोणग्राहाद्दुराधर्षाद्धार्दिक्यमकरालयात् ॥ दिष्ट्या च निर्जिताः सङ्ख्ये पृथिव्यां सर्वपार्थिवाः ॥७-१२४-२९॥
By good fortune, I see you both, the heroes, freed from the vast ocean of armies, from the clutches of Drona, the invincible, and from the lair of the formidable Hardikya. By destiny, all the earthly kings have been defeated in battle.
युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे। दिष्ट्या द्रोणो जितः सङ्ख्ये हार्दिक्यश्च महाबलः ॥७-१२४-३०॥
"I am fortunate to see you both victorious in battle. It is also fortunate that Drona has been defeated in combat, and Hardikya is mighty."
सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि चानघौ। समरश्लाघिनौ वीरौ समरेष्वपलायिनौ ॥ मम प्राणसमौ चैव दिष्ट्या पश्यामि वामहम् ॥७-१२४-३१॥
Fortunately, I see you both, who have crossed the ocean of armies, the sinless and praiseworthy heroes who do not flee in battles, and who are as dear to me as my own life.
इत्युक्त्वा पाण्डवो राजा युयुधानवृकोदरौ। सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुमोच ह ॥७-१२४-३२॥
Having spoken thus, the Pandava king embraced Yuyudhana and Vrikodara, the great warriors, and shed tears of joy.
ततः प्रमुदितं सर्वं बलमासीद्विशां पते। पाण्डवानां जयं दृष्ट्वा युद्धाय च मनो दधे ॥७-१२४-३३॥
Then, O lord of men, the entire army was filled with joy upon witnessing the victory of the Pandavas and prepared themselves for battle.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.