07.125
सञ्जय उवाच॥
Sanjaya said:
सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः। अश्रुक्लिन्नमुखो दीनो निरुत्साहो द्विषज्जये ॥ अमन्यतार्जुनसमो योधो भुवि न विद्यते ॥७-१२५-१॥
Upon the death of Saindhava, your son Suyodhana, O king, with a tear-stained face and disheartened by the enemy's victory, believed that no warrior on earth was equal to Arjuna.
न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च। क्रुद्धस्य प्रमुखे स्थातुं पर्याप्ता इति मारिष ॥७-१२५-२॥
O great one, neither Drona, Radheya, Ashwatthama, nor Kripa are capable of standing before the wrathful one.
निर्जित्य हि रणे पार्थः सर्वान्मम महारथान्। अवधीत्सैन्धवं सङ्ख्ये नैनं कश्चिदवारयत् ॥७-१२५-३॥
Arjuna, having conquered all my great warriors in battle, killed Jayadratha, and no one could stop him.
सर्वथा हतमेवैतत्कौरवाणां महद्बलम्। न ह्यस्य विद्यते त्राता साक्षादपि पुरंदरः ॥७-१२५-४॥
The great strength of the Kauravas is completely destroyed, as there is no one to protect it, not even Indra himself.
यमुपाश्रित्य सङ्ग्रामे कृतः शस्त्रसमुद्यमः। स कर्णो निर्जितः सङ्ख्ये हतश्चैव जयद्रथः ॥७-१२५-५॥
Relying on whom, the effort with weapons was undertaken in the battle; Karṇa was defeated and Jayadratha was indeed slain.
परुषाणि सभामध्ये प्रोक्तवान्यः स्म पाण्डवान्। स कर्णो निर्जितः सङ्ख्ये सैन्धवश्च निपातितः ॥७-१२५-६॥
In the assembly, Karna, who had spoken harsh words to the Pandavas, was defeated in battle, and the Sindhu prince was slain.
यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम्। तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि ॥७-१२५-७॥
I consider Karna, who sought peace from Acyuta relying on his valor, to be defeated in battle like straw.
एवं क्लान्तमना राजन्नुपायाद्द्रोणमीक्षितुम्। आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ ॥७-१२५-८॥
Thus, O king, your son, weary and having offended all people, approached Drona to seek his counsel.
ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत्। परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः ॥७-१२५-९॥
Then he narrated the entire great destruction of the Kurus and the victory of the enemies over the sinking sons of Dhritarashtra.
दुर्योधन उवाच॥
Duryodhana said:
पश्य मूर्धावसिक्तानामाचार्य कदनं कृतम्। कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम् ॥७-१२५-१०॥
Behold, O teacher, the massacre of those anointed on the head, having placed my heroic grandfather Bhishma at the forefront.
तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः। पाञ्चालैः सहितः सर्वैः सेनाग्रमभिकर्षति ॥७-१२५-११॥
After killing him, the greedy Shikhandi, with a determined mind, along with all the Panchalas, is advancing towards the front of the army.
अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना। अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ॥७-१२५-१२॥
Another invincible disciple of yours, King Jayadratha, was killed by Arjuna after he had slain seven divisions of the army.
अस्मद्विजयकामानां सुहृदामुपकारिणाम्। गन्तास्मि कथमानृण्यं गतानां यमसादनम् ॥७-१२५-१३॥
How can I repay the debt to those friends and benefactors who wished for our victory, now that they have departed to the abode of Yama?
ये मदर्थं परीप्सन्ति वसुधां वसुधाधिपाः। ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते ॥७-१२५-१४॥
The kings who seek to possess the earth for my sake, after renouncing their earthly power, rest upon the earth itself.
सोऽहं कापुरुषः कृत्वा मित्राणां क्षयमीदृशम्। नाश्वमेधसहस्रेण पातुमात्मानमुत्सहे ॥७-१२५-१५॥
I, being a coward, having caused such destruction to my friends, cannot atone for myself even with a thousand horse sacrifices.
मम लुब्धस्य पापस्य तथा धर्मापचायिनः। व्यायच्छन्तो जिगीषन्तः प्राप्ता वैवस्वतक्षयम् ॥७-१२५-१६॥
My greedy, sinful, and unrighteous followers, in their efforts to conquer, have met their end at the abode of Yama.
कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः। विवरं नाशकद्दातुं मम पार्थिवसंसदि ॥७-१२५-१७॥
How could the earth, being an enemy to friends, not provide a gap in the assembly of my royal conduct?
सोऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम्। शयानं नाशकं त्रातुं भीष्ममायोधने हतम् ॥७-१२५-१८॥
I, among the kings, could not protect my grandfather Bhishma, who lay slain in battle, his body smeared with blood.
तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम्। किं स वक्ष्यति दुर्धर्षः समेत्य परलोकजित् ॥७-१२५-१९॥
What will that invincible, ignoble man, who betrays friends and is unrighteous, say to me when he meets the conqueror of the other world?
जलसन्धं महेष्वासं पश्य सात्यकिना हतम्। मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम् ॥७-१२५-२०॥
Behold Jalasandha, the great archer, slain by Satyaki, who valiantly engaged for my cause, sacrificing his life as a great chariot-warrior.
काम्बोजं निहतं दृष्ट्वा तथालम्बुसमेव च। अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम ॥७-१२५-२१॥
Upon witnessing the death of Kamboja and Alambusa, along with many other friends, who remains today for my survival?
व्यायच्छन्तो हताः शूरा मदर्थे येऽपराङ्मुखाः। यतमानाः परं शक्त्या विजेतुमहितान्मम ॥७-१२५-२२॥
The heroes, striving and turning away, were killed for my sake. They endeavored with all their might to conquer my enemies.
तेषां गत्वाहमानृण्यमद्य शक्त्या परन्तप। तर्पयिष्यामि तानेव जलेन यमुनामनु ॥७-१२५-२३॥
O conqueror of enemies, today I shall go and satisfy them with water along the Yamuna, thus becoming debt-free with my ability.
सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर। इष्टापूर्तेन च शपे वीर्येण च सुतैरपि ॥७-१२५-२४॥
I assure you truthfully, O best among those who wield weapons. I vow by the fulfillment of desires, by my valor, and by my sons as well.
निहत्य तान्रणे सर्वान्पाञ्चालान्पाण्डवैः सह। शान्तिं लब्धास्मि तेषां वा रणे गन्ता सलोकताम् ॥७-१२५-२५॥
Having slain all the Panchalas in battle along with the Pandavas, I have found peace, or I shall join them in the same realm through battle.
न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः। श्रेयो हि पाण्डून्मन्यन्ते न तथास्मान्महाभुज ॥७-१२५-२६॥
My allies, being unprepared, do not wish to support me now. They indeed consider the Pandavas superior to us, O mighty-armed one.
स्वयं हि मृत्युर्विहितः सत्यसन्धेन संयुगे। भवानुपेक्षां कुरुते सुशिष्यत्वाद्धनञ्जये ॥७-१२५-२७॥
Indeed, death has been ordained by the truthful one in battle, and you neglect it because of your loyalty as a good disciple to Dhananjaya.
अतो विनिहताः सर्वे येऽस्मज्जयचिकीर्षवः। कर्णमेव तु पश्यामि सम्प्रत्यस्मज्जयैषिणम् ॥७-१२५-२८॥
Therefore, all those who wished for our victory have been slain. Now, I see only Karna as the one striving for our success.
यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः। मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति ॥७-१२५-२९॥
A foolish person who engages someone as a friend without truly understanding them will find that their purpose fails.
तादृग्रूपमिदं कार्यं कृतं मम सुहृद्ब्रुवैः। मोहाल्लुब्धस्य पापस्य जिह्माचारैस्ततस्ततः ॥७-१२५-३०॥
This form of action was carried out by my friends' words, driven by delusion, greed, and sin, through deceitful actions, from one place to another.
हतो जयद्रथश्चैव सौमदत्तिश्च वीर्यवान्। अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥७-१२५-३१॥
Jayadratha, Saumadatti, and the valiant warriors including Abhishahas, Shurasenas, Shibis, and Vasatis were killed.
सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः। हता मदर्थं सङ्ग्रामे युध्यमानाः किरीटिना ॥७-१२५-३२॥
Today, I will go to the place where those noble warriors, who were fighting for my sake, have been slain by Arjuna in battle.
न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान्। आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान् ॥७-१२५-३३॥
There is no purpose in my life without those noble men. O teacher of the Pandavas, please grant us permission.