Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.124
सञ्जय उवाच॥
ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत। पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः ॥७-१२४-१॥
प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम्। अब्रवीद्वासुदेवं च पाण्डवं च धनञ्जयम् ॥७-१२४-२॥
दिष्ट्या पश्यामि सङ्ग्रामे तीर्णभारौ महारथौ। दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः ॥७-१२४-३॥
कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता। दिष्ट्या शत्रुगणाश्चैव निमग्नाः शोकसागरे ॥७-१२४-४॥
न तेषां दुष्करं किञ्चित्त्रिषु लोकेषु विद्यते। सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन ॥७-१२४-५॥
तव प्रसादाद्गोविन्द वयं जेष्यामहे रिपून्। यथा पूर्वं प्रसादात्ते दानवान्पाकशासनः ॥७-१२४-६॥
पृथिवीविजयो वापि त्रैलोक्यविजयोऽपि वा। ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि माधव ॥७-१२४-७॥
न तेषां विद्यते पापं सङ्ग्रामे वा पराजयः। त्रिदशेश्वरनाथस्त्वं येषां तुष्टोऽसि माधव ॥७-१२४-८॥
त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः। त्रैलोक्यविजयं श्रीमान्प्राप्तवान्रणमूर्धनि ॥७-१२४-९॥
तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वर। अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षयान् ॥७-१२४-१०॥
त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन। सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः ॥७-१२४-११॥
त्वत्प्रसादाद्धृषीकेश जगत्स्थावरजङ्गमम्। स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते ॥७-१२४-१२॥
एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम्। त्वत्प्रसादात्प्रकाशत्वं जगत्प्राप्तं नरोत्तम ॥७-१२४-१३॥
स्रष्टारं सर्वलोकानां परमात्मानमच्युतम्। ये प्रपन्ना हृषीकेशं न ते मुह्यन्ति कर्हिचित् ॥७-१२४-१४॥
अनादिनिधनं देवं लोककर्तारमव्ययम्। त्वां भक्ता ये हृषीकेश दुर्गाण्यतितरन्ति ते ॥७-१२४-१५॥
परं पुराणं पुरुषं पुराणानां परं च यत्। प्रपद्यतस्तं परमं परा भूतिर्विधीयते ॥७-१२४-१६॥
योऽगात चतुरो वेदान्यश्च वेदेषु गीयते। तं प्रपद्य महात्मानं भूतिमाप्नोत्यनुत्तमाम् ॥७-१२४-१७॥
धनञ्जयसखा यश्च धनञ्जयहितश्च यः। तं धनञ्जयगोप्तारं प्रपद्य सुखमेधते ॥७-१२४-१८॥
इत्युक्तौ तौ महात्मानावुभौ केशवपाण्डवौ। तावब्रूतां तदा हृष्टौ राजानं पृथिवीपतिम् ॥७-१२४-१९॥
तव कोपाग्निना दग्धः पापो राजा जयद्रथः। उदीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे ॥७-१२४-२०॥
हन्यते निहतं चैव विनङ्क्ष्यति च भारत। तव क्रोधहता ह्येते कौरवाः शत्रुसूदन ॥७-१२४-२१॥
त्वां हि चक्षुर्हणं वीरं कोपयित्वा सुयोधनः। समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः ॥७-१२४-२२॥
तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः। शरतल्पगतः शेते भीष्मः कुरुपितामहः ॥७-१२४-२३॥
दुर्लभो हि जयस्तेषां सङ्ग्रामे रिपुसूदन। याता मृत्युवशं ते वै येषां क्रुद्धोऽसि पाण्डव ॥७-१२४-२४॥
राज्यं प्राणाः प्रियाः पुत्राः सौख्यानि विविधानि च। अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद ॥७-१२४-२५॥
विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान्। राजधर्मपरे नित्यं त्वयि क्रुद्धे युधिष्ठिर ॥७-१२४-२६॥
ततो भीमो महाबाहुः सात्यकिश्च महारथः। अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ ॥ स्थितावास्तां महेष्वासौ पाञ्चाल्यैः परिवारितौ ॥७-१२४-२७॥
तौ दृष्ट्व मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ। अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी ॥७-१२४-२८॥
दिष्ट्या पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात्। द्रोणग्राहाद्दुराधर्षाद्धार्दिक्यमकरालयात् ॥ दिष्ट्या च निर्जिताः सङ्ख्ये पृथिव्यां सर्वपार्थिवाः ॥७-१२४-२९॥
युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे। दिष्ट्या द्रोणो जितः सङ्ख्ये हार्दिक्यश्च महाबलः ॥७-१२४-३०॥
सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि चानघौ। समरश्लाघिनौ वीरौ समरेष्वपलायिनौ ॥ मम प्राणसमौ चैव दिष्ट्या पश्यामि वामहम् ॥७-१२४-३१॥
इत्युक्त्वा पाण्डवो राजा युयुधानवृकोदरौ। सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुमोच ह ॥७-१२४-३२॥
ततः प्रमुदितं सर्वं बलमासीद्विशां पते। पाण्डवानां जयं दृष्ट्वा युद्धाय च मनो दधे ॥७-१२४-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.