01.017
Library:After cutting Rahu, Ambrosia is taken by Gods and kept in the safe custody of Kiriti.
सूत उवाच॥
अथावरणमुख्यानि नानाप्रहरणानि च। प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ॥१-१७-१॥
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्। जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ॥१-१७-२॥
ततो देवगणाः सर्वे पपुस्तदमृतं तदा। विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति ॥१-१७-३॥
ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम्। राहुर्विबुधरूपेण दानवः प्रापिबत्तदा ॥१-१७-४॥
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा। आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ॥१-१७-५॥
ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम्। चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ॥१-१७-६॥
तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत्। चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् ॥१-१७-७॥
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै। शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ॥१-१७-८॥
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः। नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् ॥१-१७-९॥
ततः प्रवृत्तः सङ्ग्रामः समीपे लवणाम्भसः। सुराणामसुराणां च सर्वघोरतरो महान् ॥१-१७-१०॥
प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः। तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ॥१-१७-११॥
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु। असिशक्तिगदारुग्णा निपेतुर्धरणीतले ॥१-१७-१२॥
छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे। तप्तकाञ्चनजालानि निपेतुरनिशं तदा ॥१-१७-१३॥
रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः। अद्रीणामिव कूटानि धातुरक्तानि शेरते ॥१-१७-१४॥
हाहाकारः समभवत्तत्र तत्र सहस्रशः। अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति ॥१-१७-१५॥
परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः। निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥१-१७-१६॥
छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च। व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः ॥१-१७-१७॥
एवं सुतुमुले युद्धे वर्तमाने भयावहे। नरनारायणौ देवौ समाजग्मतुराहवम् ॥१-१७-१८॥
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि। चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम् ॥१-१७-१९॥
ततोऽम्बराच्चिन्तितमात्रमागतं; महाप्रभं चक्रममित्रतापनम्। विभावसोस्तुल्यमकुण्ठमण्डलं; सुदर्शनं भीममजय्यमुत्तमम् ॥१-१७-२०॥
तदागतं ज्वलितहुताशनप्रभं; भयङ्करं करिकरबाहुरच्युतः। मुमोच वै चपलमुदग्रवेगव; न्महाप्रभं परनगरावदारणम् ॥१-१७-२१॥
तदन्तकज्वलनसमानवर्चसं; पुनः पुनर्न्यपतत वेगवत्तदा। विदारयद्दितिदनुजान्सहस्रशः; करेरितं पुरुषवरेण संयुगे ॥१-१७-२२॥
दहत्क्वचिज्ज्वलन इवावलेलिह; त्प्रसह्य तानसुरगणान्न्यकृन्तत। प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरमथो पिशाचवत् ॥१-१७-२३॥
अथासुरा गिरिभिरदीनचेतसो; मुहुर्मुहुः सुरगणमर्दयंस्तदा। महाबला विगलितमेघवर्चसः; सहस्रशो गगनमभिप्रपद्य ह ॥१-१७-२४॥
अथाम्बराद्भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः। महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतमभिहत्य सस्वनाः ॥१-१७-२५॥
ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः। परस्परं भृशमभिगर्जतां मुहू; रणाजिरे भृशमभिसम्प्रवर्तिते ॥१-१७-२६॥
नरस्ततो वरकनकाग्रभूषणै; र्महेषुभिर्गगनपथं समावृणोत्। विदारयन्गिरिशिखराणि पत्रिभि; र्महाभयेऽसुरगणविग्रहे तदा ॥१-१७-२७॥
ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुरर्दिताः सुरैः। वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च ॥१-१७-२८॥
ततः सुरैर्विजयमवाप्य मन्दरः; स्वमेव देशं गमितः सुपूजितः। विनाद्य खं दिवमपि चैव सर्वश; स्ततो गताः सलिलधरा यथागतम् ॥१-१७-२९॥
ततोऽमृतं सुनिहितमेव चक्रिरे; सुराः परां मुदमभिगम्य पुष्कलाम्। ददौ च तं निधिममृतस्य रक्षितुं; किरीटिने बलभिदथामरैः सह ॥१-१७-३०॥