Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.019
Library:Description of the ocean as Kadru and Vinita approach ocean.
सूत उवाच॥
ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ। कद्रूश्च विनता चैव भगिन्यौ ते तपोधन ॥१-१९-१॥
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा। जग्मतुस्तुरगं द्रष्टुमुच्छैःश्रवसमन्तिकात् ॥१-१९-२॥
ददृशाते तदा तत्र समुद्रं निधिमम्भसाम्। तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा ॥१-१९-३॥
सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्। उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् ॥१-१९-४॥
आकरं सर्वरत्नानामालयं वरुणस्य च। नागानामालयं रम्यमुत्तमं सरितां पतिम् ॥१-१९-५॥
पातालज्वलनावासमसुराणां च बन्धनम्। भयङ्करं च सत्त्वानां पयसां निधिमर्णवम् ॥१-१९-६॥
शुभं दिव्यममर्त्यानाममृतस्याकरं परम्। अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् ॥१-१९-७॥
घोरं जलचरारावरौद्रं भैरवनिस्वनम्। गम्भीरावर्तकलिलं सर्वभूतभयङ्करम् ॥१-१९-८॥
वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम्। वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः ॥१-१९-९॥
चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम्। पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् ॥१-१९-१०॥
गां विन्दता भगवता गोविन्देनामितौजसा। वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ॥१-१९-११॥
ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा। अनासादितगाधं च पातालतलमव्ययम् ॥१-१९-१२॥
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः। युगादिकालशयनं विष्णोरमिततेजसः ॥१-१९-१३॥
वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम्। अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् ॥१-१९-१४॥
महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः। अभिसार्यमाणमनिशं ददृशाते महार्णवम् ॥१-१९-१५॥
गम्भीरं तिमिमकरोग्रसङ्कुलं तं; गर्जन्तं जलचररावरौद्रनादैः। विस्तीर्णं ददृशतुरम्बरप्रकाशं; तेऽगाधं निधिमुरुमम्भसामनन्तम् ॥१-१९-१६॥
इत्येवं झषमकरोर्मिसङ्कुलं तं; गम्भीरं विकसितमम्बरप्रकाशम्। पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् ॥१-१९-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.