01.020
Library:God praise Garuda soon after his birth.
सूत उवाच॥
तं समुद्रमतिक्रम्य कद्रूर्विनतया सह। न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा ॥१-२०-१॥
निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान्। विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत् ॥१-२०-२॥
ततः सा विनता तस्मिन्पणितेन पराजिता। अभवद्दुःखसन्तप्ता दासीभावं समास्थिता ॥१-२०-३॥
एतस्मिन्नन्तरे चैव गरुडः काल आगते। विना मात्रा महातेजा विदार्याण्डमजायत ॥१-२०-४॥
अग्निराशिरिवोद्भासन्समिद्धोऽतिभयङ्करः। प्रवृद्धः सहसा पक्षी महाकायो नभोगतः ॥१-२०-५॥
तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम्। प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् ॥१-२०-६॥
अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि। असौ हि राशिः सुमहान्समिद्धस्तव सर्पति ॥१-२०-७॥
अग्निरुवाच॥
नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः। गरुडो बलवानेष मम तुल्यः स्वतेजसा ॥१-२०-८॥
सूत उवाच॥
एवमुक्तास्ततो गत्वा गरुडं वाग्भिरस्तुवन्। अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा ॥१-२०-९॥
त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः। त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम् ॥१-२०-१०॥
बलोर्मिमान्साधुरदीनसत्त्वः; समृद्धिमान्दुष्प्रसहस्त्वमेव। तपः श्रुतं सर्वमहीनकीर्ते; अनागतं चोपगतं च सर्वम् ॥१-२०-११॥
त्वमुत्तमः सर्वमिदं चराचरं; गभस्तिभिर्भानुरिवावभाससे। समाक्षिपन्भानुमतः प्रभां मुहु; स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् ॥१-२०-१२॥
दिवाकरः परिकुपितो यथा दहे; त्प्रजास्तथा दहसि हुताशनप्रभ। भयङ्करः प्रलय इवाग्निरुत्थितो; विनाशयन्युगपरिवर्तनान्तकृत् ॥१-२०-१३॥
खगेश्वरं शरणमुपस्थिता वयं; महौजसं वितिमिरमभ्रगोचरम्। महाबलं गरुडमुपेत्य खेचरं; परावरं वरदमजय्यविक्रमम् ॥१-२०-१४॥
एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा। तेजसः प्रतिसंहारमात्मनः स चकार ह ॥१-२०-१५॥