Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.025
Library:After freeing Brahmana couples, Garuda catches Vibhavasu and Supratika brothers.
सूत उवाच॥
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया। दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः ॥१-२५-१॥
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात्। न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा ॥१-२५-२॥
ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत। निषादी मम भार्येयं निर्गच्छतु मया सह ॥१-२५-३॥
गरुड उवाच॥
एतामपि निषादीं त्वं परिगृह्याशु निष्पत। तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा ॥१-२५-४॥
सूत उवाच॥
ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा। वर्धयित्वा च गरुडमिष्टं देशं जगाम ह ॥१-२५-५॥
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट्। वितत्य पक्षावाकाशमुत्पपात मनोजवः ॥१-२५-६॥
ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः। अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः ॥ मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै ॥१-२५-७॥
मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै। न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः ॥१-२५-८॥
तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे। यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो ॥१-२५-९॥
कश्यप उवाच॥
आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम्। भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः ॥१-२५-१०॥
स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः। विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः ॥१-२५-११॥
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः। विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा ॥ ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः ॥१-२५-१२॥
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः। विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ॥१-२५-१३॥
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ। भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ॥१-२५-१४॥
तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः। गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् ॥१-२५-१५॥
नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि। यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ॥१-२५-१६॥
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत्। त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि ॥१-२५-१७॥
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू। गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ ॥१-२५-१८॥
रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि। परस्परद्वेषरतौ प्रमाणबलदर्पितौ ॥१-२५-१९॥
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ। तयोरेकतरः श्रीमान्समुपैति महागजः ॥१-२५-२०॥
तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः। उत्थितोऽसौ महाकायः कृत्स्नं सङ्क्षोभयन्सरः ॥१-२५-२१॥
तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम्। दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ॥१-२५-२२॥
तं विक्षोभयमाणं तु सरो बहुझषाकुलम्। कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् ॥१-२५-२३॥
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः। कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ॥१-२५-२४॥
तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ। उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः ॥१-२५-२५॥
सूत उवाच॥
स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः। नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् ॥१-२५-२६॥
समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः। सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत् ॥१-२५-२७॥
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः। न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः ॥१-२५-२८॥
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान्। अन्यानतुलरूपाङ्गानुपचक्राम खेचरः ॥१-२५-२९॥
काञ्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः। सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् ॥१-२५-३०॥
तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः। अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् ॥१-२५-३१॥
यैषा मम महाशाखा शतयोजनमायता। एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ ॥१-२५-३२॥
ततो द्रुमं पतगसहस्रसेवितं; महीधरप्रतिमवपुः प्रकम्पयन्। खगोत्तमो द्रुतमभिपत्य वेगवा; न्बभञ्ज तामविरलपत्रसंवृताम् ॥१-२५-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.