01.059
Library: Ancient lineage of Devas and Asuras.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
(Vaiśampāyana said:)
Vaiśampāyana spoke:
अथ नारायणेनेन्द्रश्चकार सह संविदम्। अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः ॥१-५९-१॥
atha nārāyaṇenendraścakāra saha saṁvidam। avatartuṁ mahīṁ svargādaṁśataḥ sahitaḥ suraiḥ ॥1-59-1॥
[अथ (atha) - then; नारायणेने (nārāyaṇena) - by Nārāyaṇa; इन्द्रः (indraḥ) - Indra; चकार (cakāra) - made; सह (saha) - with; संविदम् (saṁvidam) - agreement; अवतर्तुम् (avatartum) - to descend; महीं (mahīm) - earth; स्वर्गात् (svargāt) - from heaven; अंशतः (aṁśataḥ) - partially; सहितः (sahitaḥ) - accompanied; सुरैः (suraiḥ) - by the gods;]
(Then, by Nārāyaṇa, Indra made an agreement to descend to earth from heaven, partially accompanied by the gods.)
Then, Nārāyaṇa and Indra made an agreement to descend from heaven to earth, partially accompanied by the gods.
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः। निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह ॥१-५९-२॥
ādiśya ca svayaṃ śakraḥ sarvāneva divaukasaḥ| nirjagāma punastasmātkṣayānnārāyaṇasya ha ॥1-59-2॥
[आदिश्य (ādiśya) - having instructed; च (ca) - and; स्वयं (svayam) - himself; शक्रः (śakraḥ) - Indra; सर्वान् (sarvān) - all; एव (eva) - indeed; दिवौकसः (divaukasaḥ) - the gods; निर्जगाम (nirjagāma) - departed; पुनः (punaḥ) - again; तस्मात् (tasmāt) - from there; क्षयात् (kṣayāt) - from the abode; नारायणस्य (nārāyaṇasya) - of Nārāyaṇa; ह (ha) - indeed;]
(Having instructed all the gods himself, Indra indeed departed again from the abode of Nārāyaṇa.)
Indra, having given instructions to all the gods himself, departed once more from the abode of Nārāyaṇa.
तेऽमरारिविनाशाय सर्वलोकहिताय च। अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः ॥१-५९-३॥
te'marārivināśāya sarvalokahitāya ca। avateruḥ krameṇemāṃ mahīṃ svargādivaukasaḥ ॥1-59-3॥
[ते (te) - they; अमरारि (amarāri) - of the enemies of the gods; विनाशाय (vināśāya) - for the destruction; सर्वलोक (sarvaloka) - of all worlds; हिताय (hitāya) - for the welfare; च (ca) - and; अवतेरुः (avateruḥ) - descended; क्रमेण (krameṇa) - gradually; इमां (imāṃ) - this; महीं (mahīṃ) - earth; स्वर्गात् (svargāt) - from heaven; दिवौकसः (divaukasaḥ) - the inhabitants of heaven;]
(They descended from heaven gradually to this earth for the destruction of the enemies of the gods and for the welfare of all worlds.)
The celestial beings descended from heaven to earth gradually for the destruction of the enemies of the gods and for the welfare of all beings.
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च। जज्ञिरे राजशार्दूल यथाकामं दिवौकसः ॥१-५९-४॥
tato brahmarṣivaṃśeṣu pārthivarṣikuleṣu ca। jajñire rājaśārdūla yathākāmaṃ divaukasaḥ ॥1-59-4॥
[ततः (tataḥ) - then; ब्रह्मर्षिवंशेषु (brahmarṣivaṃśeṣu) - in the lineages of Brahmarshis; पार्थिवर्षिकुलेषु (pārthivarṣikuleṣu) - in the royal families; च (ca) - and; जज्ञिरे (jajñire) - were born; राजशार्दूल (rājaśārdūla) - O tiger among kings; यथाकामम् (yathākāmam) - as desired; दिवौकसः (divaukasaḥ) - celestial beings;]
(Then, in the lineages of Brahmarshis and in the royal families, O tiger among kings, celestial beings were born as desired.)
Then, O tiger among kings, celestial beings were born as desired in the lineages of Brahmarshis and royal families.
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा। पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः ॥१-५९-५॥
dānavān rākṣasāṁś caiva gandharvān pannagāṁs tathā। puruṣādāni cānyāni jaghnuḥ sattvāny anekaśaḥ ॥1-59-5॥
[दानवान् (dānavān) - demons; राक्षसान् (rākṣasān) - ogres; च (ca) - and; एव (eva) - indeed; गन्धर्वान् (gandharvān) - celestial beings; पन्नगान् (pannagān) - serpents; तथा (tathā) - also; पुरुषादानि (puruṣādāni) - man-eaters; च (ca) - and; अन्यानि (anyāni) - others; जघ्नुः (jaghnuḥ) - killed; सत्त्वानि (sattvāni) - beings; अनेकशः (anekaśaḥ) - numerous;]
(They killed numerous beings, including demons, ogres, celestial beings, serpents, man-eaters, and others.)
They slew numerous creatures, such as demons, ogres, celestial beings, serpents, man-eaters, and others.
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा। न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम ॥१-५९-६॥
dānavā rākṣasāścaiva gandharvāḥ pannagāstathā। na tānbalasthānbālye'pi jaghnurbharatasattama ॥1-59-6॥
[दानवाः (dānavāḥ) - demons; राक्षसाः (rākṣasāḥ) - rakshasas; च (ca) - and; एव (eva) - indeed; गन्धर्वाः (gandharvāḥ) - celestial musicians; पन्नगाः (pannagāḥ) - serpents; तथा (tathā) - also; न (na) - not; तान् (tān) - them; बलस्थान् (balasthān) - strong ones; बाल्ये (bālye) - in childhood; अपि (api) - even; जघ्नु: (jaghnuh) - killed; भरतसत्तम (bharatasattama) - O best of the Bharatas;]
(Demons, rakshasas, celestial musicians, and serpents also did not kill them, the strong ones, even in childhood, O best of the Bharatas.)
O best of the Bharatas, even in their childhood, the demons, rakshasas, celestial musicians, and serpents could not kill those strong ones.
जनमेजय उवाच॥
janamejaya uvāca॥
[जनमेजय (janamejaya) - Janamejaya; उवाच (uvāca) - said;]
(Janamejaya said:)
Janamejaya spoke:
देवदानवसङ्घानां गन्धर्वाप्सरसां तथा। मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् ॥१-५९-७॥
devadānavasaṅghānāṃ gandharvāpsarasāṃ tathā। mānavānāṃ ca sarveṣāṃ tathā vai yakṣarakṣasām ॥1-59-7॥
[देवदानवसङ्घानां (devadānavasaṅghānāṃ) - of the groups of gods and demons; गन्धर्वाप्सरसां (gandharvāpsarasāṃ) - of the celestial musicians and nymphs; तथा (tathā) - also; मानवानां (mānavānāṃ) - of humans; च (ca) - and; सर्वेषां (sarveṣāṃ) - of all; तथा (tathā) - also; वै (vai) - indeed; यक्षरक्षसाम् (yakṣarakṣasām) - of the yakshas and rakshasas;]
(Of the groups of gods and demons, of the celestial musicians and nymphs, also of humans, and of all, also indeed of the yakshas and rakshasas.)
The groups of gods, demons, celestial musicians, nymphs, humans, and all beings, including yakshas and rakshasas, were present.
श्रोतुमिच्छामि तत्त्वेन सम्भवं कृत्स्नमादितः। प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि ॥१-५९-८॥
śrotum icchāmi tattvena sambhavam kṛtsnam āditaḥ। prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvaviddhyasi ॥1-59-8॥
[श्रोतुम् (śrotum) - to hear; इच्छामि (icchāmi) - I wish; तत्त्वेन (tattvena) - truly; सम्भवम् (sambhavam) - origin; कृत्स्नम् (kṛtsnam) - entire; आदितः (āditaḥ) - from the beginning; प्राणिनाम् (prāṇinām) - of beings; च (ca) - and; एव (eva) - indeed; सर्वेषाम् (sarveṣām) - of all; सर्वशः (sarvaśaḥ) - in every way; सर्वविद्ध्यसि (sarvaviddhyasi) - you know all;]
(I wish to hear truly the entire origin from the beginning of all beings, and indeed, you know all in every way.)
I wish to truly understand the complete origin of all beings from the beginning, as you are the knower of everything in every way.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
(Vaiśampāyana said:)
Vaiśampāyana spoke:
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे। सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् ॥१-५९-९॥
hanta te kathayiṣyāmi namaskṛtvā svayambhuve। surādīnāmahaṃ samyaglokānāṃ prabhavāpyayam ॥1-59-9॥
[हन्त (hanta) - alas; ते (te) - to you; कथयिष्यामि (kathayiṣyāmi) - I shall tell; नमस्कृत्वा (namaskṛtvā) - having saluted; स्वयम्भुवे (svayambhuve) - to the self-born; सुरादीनाम् (surādīnām) - of the gods and others; अहम् (aham) - I; सम्यक् (samyak) - properly; लोकानाम् (lokānām) - of the worlds; प्रभव (prabhava) - origin; अप्ययम् (apyayam) - dissolution;]
(Alas, to you I shall tell, having saluted the self-born, the proper origin and dissolution of the worlds of the gods and others.)
Alas, I shall tell you, after saluting the self-born, about the true origin and dissolution of the worlds, including those of the gods and others.
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः। मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥१-५९-१०॥
brahmaṇo mānasāḥ putrā viditāḥ ṣaṇmaharṣayaḥ। marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ ॥1-59-10॥
[ब्रह्मणः (brahmaṇaḥ) - of Brahma; मानसाः (mānasāḥ) - mind-born; पुत्राः (putrāḥ) - sons; विदिताः (viditāḥ) - known; षण्महर्षयः (ṣaṇmaharṣayaḥ) - six great sages; मरीचिः (marīciḥ) - Marichi; अत्रिः (atriḥ) - Atri; अङ्गिरसः (aṅgirasaḥ) - Angiras; पुलस्त्यः (pulastyaḥ) - Pulastya; पुलहः (pulahaḥ) - Pulaha; क्रतुः (kratuḥ) - Kratu;]
(The mind-born sons of Brahma are known as the six great sages: Marichi, Atri, Angiras, Pulastya, Pulaha, and Kratu.)
The six great sages, known as the mind-born sons of Brahma, are Marichi, Atri, Angiras, Pulastya, Pulaha, and Kratu.
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः। प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ॥१-५९-११॥
marīceḥ kaśyapaḥ putraḥ kaśyapāttu imāḥ prajāḥ। prajajñire mahābhāgā dakṣakanyāstrayodaśa ॥1-59-11॥
[मरीचेः (marīceḥ) - of Marichi; कश्यपः (kaśyapaḥ) - Kashyapa; पुत्रः (putraḥ) - son; कश्यपात् (kaśyapāt) - from Kashyapa; तु (tu) - but; इमाः (imāḥ) - these; प्रजाः (prajāḥ) - offspring; प्रजज्ञिरे (prajajñire) - were born; महाभागाः (mahābhāgāḥ) - illustrious; दक्षकन्याः (dakṣakanyāḥ) - daughters of Daksha; त्रयोदश (trayodaśa) - thirteen;]
(Of Marichi, Kashyapa was the son; from Kashyapa, however, these offspring were born, illustrious daughters of Daksha, thirteen.)
Kashyapa, the son of Marichi, had these thirteen illustrious daughters born from him, who were the daughters of Daksha.
अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः। क्रोधा प्रावा अरिष्टा च विनता कपिला तथा ॥१-५९-१२॥
aditirditirdanuḥ kālā anāyuḥ siṃhikā muniḥ। krodhā prāvā ariṣṭā ca vinatā kapilā tathā ॥1-59-12॥
[अदितिः (aditiḥ) - Aditi; दितिः (ditiḥ) - Diti; दनुः (danuḥ) - Danu; काला (kālā) - Kālā; अनायुः (anāyuḥ) - Anāyuḥ; सिंहिका (siṃhikā) - Siṃhikā; मुनिः (muniḥ) - sage; क्रोधा (krodhā) - Krodhā; प्रावा (prāvā) - Prāvā; अरिष्टा (ariṣṭā) - Ariṣṭā; च (ca) - and; विनता (vinatā) - Vinatā; कपिला (kapilā) - Kapilā; तथा (tathā) - also;]
(Aditi, Diti, Danu, Kālā, Anāyuḥ, Siṃhikā, sage, Krodhā, Prāvā, Ariṣṭā and Vinatā, Kapilā also.)
Aditi, Diti, Danu, Kālā, Anāyuḥ, Siṃhikā, the sage, Krodhā, Prāvā, Ariṣṭā, and Vinatā, as well as Kapilā.
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत। एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम् ॥१-५९-१३॥
kadrūśca manujavyāghra dakṣakanyaiva bhārata| etāsāṃ vīryasampannaṃ putrapautramanantakam ॥1-59-13॥
[कद्रूः (kadrūḥ) - Kadru; च (ca) - and; मनुजव्याघ्र (manujavyāghra) - O tiger among men; दक्षकन्या (dakṣakanyā) - daughter of Daksha; एव (eva) - indeed; भारत (bhārata) - O descendant of Bharata; एतासां (etāsāṃ) - of these; वीर्यसम्पन्नं (vīryasampannaṃ) - endowed with prowess; पुत्रपौत्रमनन्तकम् (putrapautramanantakam) - endless progeny;]
(Kadru and, O tiger among men, the daughter of Daksha indeed, O descendant of Bharata. Of these, endowed with prowess, endless progeny.)
Kadru and the daughter of Daksha, O tiger among men and descendant of Bharata, had endless progeny endowed with prowess.
अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः। ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत ॥१-५९-१४॥
adityāṃ dvādaśādityāḥ sambhūtā bhuvaneśvarāḥ। ye rājannāmatastāṃste kīrtayiṣyāmi bhārata ॥1-59-14॥
[अदित्यां (adityāṃ) - in Aditi; द्वादश (dvādaśa) - twelve; आदित्याः (ādityāḥ) - Ādityas; सम्भूता (sambhūtā) - born; भुवनेश्वराः (bhuvaneśvarāḥ) - lords of the world; ये (ye) - who; राजन् (rājan) - O king; नामतः (nāmataḥ) - by name; ताम् (tām) - them; ते (te) - you; कीर्तयिष्यामि (kīrtayiṣyāmi) - I will recount; भारत (bhārata) - O Bhārata;]
(In Aditi, twelve Ādityas, born as lords of the world. Who, O king, by name, them, you, I will recount, O Bhārata.)
In Aditi, twelve Ādityas were born as the lords of the world. O king, I will recount their names to you, O Bhārata.
धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च। भगो विवस्वान्पूषा च सविता दशमस्तथा ॥१-५९-१५॥
dhātā mitro'ryamā śakro varuṇaścaṃśa eva ca| bhago vivasvānpūṣā ca savitā daśamastathā ॥1-59-15॥
[धाता (dhātā) - supporter; मित्रः (mitraḥ) - friend; अर्यमा (aryamā) - Aryaman; शक्रः (śakraḥ) - Indra; वरुणः (varuṇaḥ) - Varuna; च (ca) - and; अंशः (aṃśaḥ) - Aṃśa; एव (eva) - indeed; च (ca) - and; भगः (bhagaḥ) - Bhaga; विवस्वान् (vivasvān) - Vivasvan; पूषा (pūṣā) - Pūṣā; च (ca) - and; सविता (savitā) - Savita; दशमः (daśamaḥ) - tenth; तथा (tathā) - thus;]
(Dhātā, Mitra, Aryaman, Śakra, Varuṇa, Aṃśa, Bhaga, Vivasvan, Pūṣā, and Savitā are the ten thus.)
Dhātā, Mitra, Aryaman, Indra, Varuna, Aṃśa, Bhaga, Vivasvan, Pūṣā, and Savitā are the ten deities mentioned here.
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते। जघन्यजः स सर्वेषामादित्यानां गुणाधिकः ॥१-५९-१६॥
ekādaśastathā tvaṣṭā viṣṇurdvādaśa ucyate। jaghanyajaḥ sa sarveṣāmādityānāṃ guṇādhikaḥ ॥1-59-16॥
[एकादशः (ekādaśaḥ) - eleventh; तथा (tathā) - thus; त्वष्टा (tvaṣṭā) - Tvaṣṭā; विष्णुः (viṣṇuḥ) - Viṣṇu; द्वादश (dvādaśa) - twelfth; उच्यते (ucyate) - is said; जघन्यजः (jaghanyajaḥ) - youngest; स (sa) - he; सर्वेषाम् (sarveṣām) - of all; आदित्यानाम् (ādityānām) - of the Ādityas; गुणाधिकः (guṇādhikaḥ) - superior in qualities;]
(The eleventh is thus Tvaṣṭā, Viṣṇu is said to be the twelfth. He, the youngest of all the Ādityas, is superior in qualities.)
Thus, Tvaṣṭā is the eleventh, and Viṣṇu is considered the twelfth. He is the youngest among all the Ādityas and is superior in qualities.
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः। नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः ॥१-५९-१७॥
eka eva diteḥ putro hiraṇyakaśipuḥ smṛtaḥ। nāmnā khyātāstu tasyeme putrāḥ pañca mahātmanaḥ ॥1-59-17॥
[एक (eka) - one; एव (eva) - indeed; दितेः (diteḥ) - of Diti; पुत्रः (putraḥ) - son; हिरण्यकशिपुः (hiraṇyakaśipuḥ) - Hiraṇyakaśipu; स्मृतः (smṛtaḥ) - remembered; नाम्ना (nāmnā) - by name; ख्याताः (khyātāḥ) - known; तु (tu) - but; तस्य (tasya) - his; इमे (ime) - these; पुत्राः (putrāḥ) - sons; पञ्च (pañca) - five; महात्मनः (mahātmanaḥ) - great souls;]
(One indeed is remembered as the son of Diti, Hiraṇyakaśipu. By name, these five sons of his are known as great souls.)
Hiraṇyakaśipu is remembered as the only son of Diti. His five sons, known by name, are considered great souls.
प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम्। अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ ॥१-५९-१८॥
prahrādaḥ pūrvajasteṣāṃ saṃhrādastadanantaram। anuhṛādastṛtīyo'bhūttasmācca śibibāṣkalau ॥1-59-18॥
[प्रह्रादः (prahrādaḥ) - Prahlada; पूर्वजः (pūrvajaḥ) - elder; तेषां (teṣāṃ) - of them; संह्रादः (saṃhrādaḥ) - Samhrada; तदनन्तरम् (tadanantaram) - after that; अनुह्रादः (anuhṛādaḥ) - Anuhrada; तृतीयः (tṛtīyaḥ) - third; अभूत् (abhūt) - was; तस्मात् (tasmāt) - from him; च (ca) - and; शिबि (śibi) - Shibi; बाष्कलौ (bāṣkalau) - Baskala;]
(Prahlada was their elder, Samhrada was after him. Anuhrada was the third, from him came Shibi and Baskala.)
Prahlada was the eldest among them, followed by Samhrada. Anuhrada was the third, and from him came Shibi and Baskala.
प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत। विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः ॥१-५९-१९॥
prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata। virocanaśca kumbhaśca nikumbhaśceti viśrutāḥ ॥1-59-19॥
[प्रह्रादस्य (prahrādasya) - of Prahlada; त्रयः (trayaḥ) - three; पुत्राः (putrāḥ) - sons; ख्याताः (khyātāḥ) - famous; सर्वत्र (sarvatra) - everywhere; भारत (bhārata) - O Bharata; विरोचनः (virocanaḥ) - Virocana; च (ca) - and; कुम्भः (kumbhaḥ) - Kumbha; च (ca) - and; निकुम्भः (nikumbhaḥ) - Nikumbha; च (ca) - and; इति (iti) - thus; विश्रुताः (viśrutāḥ) - well-known;]
(Of Prahlada, three sons are famous everywhere, O Bharata: Virocana, Kumbha, and Nikumbha are thus well-known.)
Prahlada had three sons who were famous everywhere, O Bharata: Virocana, Kumbha, and Nikumbha were well-known.
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान्। बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः ॥१-५९-२०॥
virocanasya putro'bhūdbalirekaḥ pratāpavān। baleśca prathitaḥ putro bāṇo nāma mahāsuraḥ ॥1-59-20॥
[विरोचनस्य (virocanasya) - of Virocana; पुत्रः (putraḥ) - son; अभूत् (abhūt) - was; बलिः (baliḥ) - Bali; एकः (ekaḥ) - one; प्रतापवान् (pratāpavān) - mighty; बलेः (baleḥ) - of Bali; च (ca) - and; प्रथितः (prathitaḥ) - famous; पुत्रः (putraḥ) - son; बाणः (bāṇaḥ) - Bāṇa; नाम (nāma) - named; महासुरः (mahāsuraḥ) - great demon;]
(Virocana's son was Bali, one mighty. And Bali's famous son was Bāṇa, named the great demon.)
Virocana had a son named Bali, who was mighty. Bali, in turn, had a famous son named Bāṇa, who was a great demon.
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत। तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः ॥१-५९-२१॥
catvāriṃśaddanoḥ putrāḥ khyātāḥ sarvatra bhārata। teṣāṃ prathama jo rājā vipracittirmahāyaśāḥ ॥1-59-21॥
[चत्वारिंशत् (catvāriṃśat) - forty; दनोः (danoḥ) - of Danu; पुत्राः (putrāḥ) - sons; ख्याताः (khyātāḥ) - famous; सर्वत्र (sarvatra) - everywhere; भारत (bhārata) - O Bharata; तेषां (teṣāṃ) - of them; प्रथमजः (prathamajaḥ) - first-born; राजा (rājā) - king; विप्रचित्तिः (vipracittiḥ) - Vipracitti; महायशाः (mahāyaśāḥ) - greatly renowned;]
(Forty sons of Danu are famous everywhere, O Bharata. Among them, the first-born king is Vipracitti, greatly renowned.)
O Bharata, the forty sons of Danu are renowned everywhere. Among them, the first-born is the king Vipracitti, who is greatly renowned.
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः। असिलोमा च केशी च दुर्जयश्चैव दानवः ॥१-५९-२२॥
śambaro namuciścaiva pulomā ceti viśrutaḥ। asilomā ca keśī ca durjayaścaiva dānavaḥ ॥1-59-22॥
[शम्बरः (śambaraḥ) - Śambara; नमुचिः (namuciḥ) - Namuci; च (ca) - and; एव (eva) - indeed; पुलोमा (pulomā) - Pulomā; च (ca) - and; इति (iti) - thus; विश्रुतः (viśrutaḥ) - famous; असिलोमः (asilomaḥ) - Asiloma; च (ca) - and; केशी (keśī) - Keśī; च (ca) - and; दुर्जयः (durjayaḥ) - Durjaya; च (ca) - and; एव (eva) - indeed; दानवः (dānavaḥ) - demons;]
(Śambara, Namuci, and indeed Pulomā are thus famous. Asiloma, Keśī, and indeed Durjaya are demons.)
Śambara, Namuci, Pulomā, Asiloma, Keśī, and Durjaya are renowned demons.
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्। तथा गगनमूर्धा च वेगवान्केतुमांश्च यः ॥१-५९-२३॥
ayaḥśirā aśvaśirā ayaḥśaṅkuśca vīryavān। tathā gaganamūrdhā ca vegavānketumāṃśca yaḥ ॥1-59-23॥
[अयःशिरा (ayaḥśirā) - iron-headed; अश्वशिरा (aśvaśirā) - horse-headed; अयःशङ्कुः (ayaḥśaṅkuḥ) - iron-spiked; च (ca) - and; वीर्यवान् (vīryavān) - powerful; तथा (tathā) - also; गगनमूर्धा (gaganamūrdhā) - sky-headed; च (ca) - and; वेगवान् (vegavān) - swift; केतुमान् (ketumān) - having a banner; च (ca) - and; यः (yaḥ) - who;]
(Iron-headed, horse-headed, iron-spiked and powerful; also sky-headed and swift, having a banner, who.)
The one who is iron-headed, horse-headed, iron-spiked, and powerful; also sky-headed and swift, with a banner.
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा। अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः ॥१-५९-२४॥
svarbhānuraśvo'śvapativṛṣaparvājakastathā। aśvagrīvaśca sūkṣmaśca tuhuṇḍaśca mahāsuraḥ ॥1-59-24॥
[स्वर्भानुः (svarbhānuḥ) - Svarbhanu; अश्वः (aśvaḥ) - horse; अश्वपतिः (aśvapatiḥ) - lord of horses; वृषपर्वा (vṛṣaparvā) - Vrishaparva; अजकः (ajakaḥ) - Ajaka; तथा (tathā) - thus; अश्वग्रीवः (aśvagrīvaḥ) - Ashvagriva; च (ca) - and; सूक्ष्मः (sūkṣmaḥ) - subtle; तुहुण्डः (tuhuṇḍaḥ) - Tuhunda; महासुरः (mahāsuraḥ) - great demon;]
(Svarbhanu, horse, lord of horses, Vrishaparva, Ajaka, thus, Ashvagriva, and subtle, Tuhunda, great demon.)
Svarbhanu, the horse, the lord of horses, Vrishaparva, Ajaka, Ashvagriva, and Tuhunda are all great demons, subtle in nature.
इसृपा एकचक्रश्च विरूपाक्षो हराहरौ। निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा ॥१-५९-२५॥
isṛpā ekacakraśca virūpākṣo harāharau। nicandraśca nikumbhaśca kupathaḥ kāpathastathā ॥1-59-25॥
[इसृपा (isṛpā) - Isripa; एकचक्रः (ekacakraḥ) - Ekacakra; च (ca) - and; विरूपाक्षः (virūpākṣaḥ) - Virupaksha; हराहरौ (harāharau) - Hara and Harau; निचन्द्रः (nicandraḥ) - Nicandra; निकुम्भः (nikumbhaḥ) - Nikumbha; कुपथः (kupathaḥ) - Kupatha; कापथः (kāpathaḥ) - Kapatha; तथा (tathā) - thus;]
(Isripa, Ekacakra, and Virupaksha, Hara and Harau. Nicandra and Nikumbha, Kupatha, Kapatha, thus.)
Isripa, Ekacakra, Virupaksha, Hara, Harau, Nicandra, Nikumbha, Kupatha, and Kapatha are mentioned here.
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा। इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः ॥ अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ ॥१-५९-२६॥
śarabhaḥ śalabhaścaiva sūryācandramasau tathā। iti khyātā danorvaṃśe dānavāḥ parikīrtitāḥ ॥ anyau tu khalu devānāṃ sūryācandramasau smṛtau ॥1-59-26॥
[शरभः (śarabhaḥ) - Sharabha; शलभः (śalabhaḥ) - Shalabha; च (ca) - and; एव (eva) - indeed; सूर्याचन्द्रमसौ (sūryācandramasau) - Sun and Moon; तथा (tathā) - thus; इति (iti) - thus; ख्याता (khyātā) - known; दनोः (danoḥ) - of Danu; वंशे (vaṃśe) - in the lineage; दानवाः (dānavāḥ) - Danavas; परिकीर्तिताः (parikīrtitāḥ) - celebrated; अन्यौ (anyau) - other two; तु (tu) - but; खलु (khalu) - indeed; देवानां (devānāṃ) - of the gods; सूर्याचन्द्रमसौ (sūryācandramasau) - Sun and Moon; स्मृतौ (smṛtau) - remembered;]
(Sharabha, Shalabha, and indeed the Sun and Moon are thus known as celebrated Danavas in the lineage of Danu. But the other two, the Sun and Moon, are indeed remembered among the gods.)
Sharabha, Shalabha, and the Sun and Moon are known as celebrated Danavas in the lineage of Danu. However, the Sun and Moon are also remembered among the gods.
इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः। दनुपुत्रा महाराज दश दानवपुङ्गवाः ॥१-५९-२७॥
ime ca vaṃśe prathitāḥ sattvavanto mahābalāḥ। danuputrā mahārāja daśa dānavapuṅgavāḥ ॥1-59-27॥
[इमे (ime) - these; च (ca) - and; वंशे (vaṃśe) - in the lineage; प्रथिताः (prathitāḥ) - famous; सत्त्ववन्तः (sattvavantaḥ) - endowed with strength; महाबलाः (mahābalāḥ) - very powerful; दनुपुत्राः (danuputrāḥ) - sons of Danu; महाराज (mahārāja) - O great king; दश (daśa) - ten; दानवपुङ्गवाः (dānavapuṅgavāḥ) - foremost among the Danavas;]
(These, in the lineage, are famous, endowed with strength, very powerful sons of Danu, O great king, ten foremost among the Danavas.)
These ten sons of Danu, O great king, are famous in the lineage, endowed with strength and very powerful, being the foremost among the Danavas.
एकाक्षो मृतपा वीरः प्रलम्बनरकावपि। वातापिः शत्रुतपनः शठश्चैव महासुरः ॥१-५९-२८॥
ekākṣo mṛtapā vīraḥ pralambanarakāvapi। vātāpiḥ śatrutapanaḥ śaṭhaścaiva mahāsuraḥ ॥1-59-28॥
[एकाक्षः (ekākṣaḥ) - one-eyed; मृतपा (mṛtapā) - drinker of the dead; वीरः (vīraḥ) - hero; प्रलम्बनरकौ (pralambanarakau) - Pralamba and Naraka; अपि (api) - also; वातापिः (vātāpiḥ) - Vātāpi; शत्रुतपनः (śatrutapanaḥ) - scorcher of enemies; शठः (śaṭhaḥ) - deceitful; च (ca) - and; एव (eva) - indeed; महासुरः (mahāsuraḥ) - great demon;]
(One-eyed, drinker of the dead, hero, Pralamba and Naraka also, Vātāpi, scorcher of enemies, deceitful and indeed a great demon.)
The one-eyed hero, who drinks the dead, along with Pralamba and Naraka, also includes Vātāpi, the scorcher of enemies, deceitful and indeed a great demon.
गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः। असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत ॥१-५९-२९॥
gaviṣṭhaśca danāyuśca dīrghajihvaśca dānavaḥ। asaṅkhyeyāḥ smṛtāsteṣāṃ putrāḥ pautrāśca bhārata ॥1-59-29॥
[गविष्ठः (gaviṣṭhaḥ) - Gavistha; च (ca) - and; दनायुः (danāyuḥ) - Danayu; च (ca) - and; दीर्घजिह्वः (dīrghajihvaḥ) - Dirghajihva; च (ca) - and; दानवः (dānavaḥ) - Danava; असङ्ख्येयाः (asaṅkhyeyāḥ) - countless; स्मृताः (smṛtāḥ) - are remembered; तेषां (teṣāṃ) - their; पुत्राः (putrāḥ) - sons; पौत्राः (pautrāḥ) - grandsons; च (ca) - and; भारत (bhārata) - O Bharata;]
(Gavistha and Danayu and Dirghajihva and Danava; countless are remembered their sons and grandsons, O Bharata.)
Gavistha, Danayu, Dirghajihva, and Danava are remembered as having countless sons and grandsons, O Bharata.
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम्। सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम् ॥१-५९-३०॥
siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam। sucandraṃ candrahantāraṃ tathā candravimardanam ॥1-59-30॥
[सिंहिका (siṃhikā) - Siṃhikā; सुषुवे (suṣuve) - gave birth; पुत्रं (putraṃ) - son; राहुं (rāhuṃ) - Rāhu; चन्द्रार्कमर्दनम् (candrārkamardanam) - moon and sun tormentor; सुचन्द्रं (sucandraṃ) - Suchandra; चन्द्रहन्तारं (candrahantāraṃ) - moon killer; तथा (tathā) - and; चन्द्रविमर्दनम् (candravimardanam) - moon tormentor;]
(Siṃhikā gave birth to a son, Rāhu, the tormentor of the moon and sun; Suchandra, the moon killer; and the moon tormentor.)
Siṃhikā gave birth to her son Rāhu, who tormented the moon and sun, and also to Suchandra, who was known as the moon killer and tormentor.
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम्। गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः ॥१-५९-३१॥
krūrasvabhāvaṃ krūrāyāḥ putrapautramanantakam। gaṇaḥ krodhavaśo nāma krūrakarmārimardanaḥ ॥1-59-31॥
[क्रूरस्वभावं (krūrasvabhāvam) - cruel-natured; क्रूरायाः (krūrāyāḥ) - of the cruel one; पुत्रपौत्रमनन्तकम् (putrapautramanantakam) - destroyer of sons and grandsons; गणः (gaṇaḥ) - group; क्रोधवशः (krodhavaśaḥ) - under the control of anger; नाम (nāma) - named; क्रूरकर्मारिमर्दनः (krūrakarmārimardanaḥ) - cruel-deed enemy-crusher;]
(Cruel-natured, destroyer of sons and grandsons of the cruel one. A group named under the control of anger, cruel-deed enemy-crusher.)
The group, known for its cruel nature and as the destroyer of the cruel one's descendants, is driven by anger and is named for its ruthless deeds and ability to crush enemies.
अनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः। विक्षरो बलवीरौ च वृत्रश्चैव महासुरः ॥१-५९-३२॥
anāyuṣaḥ punaḥ putrāścatvāro'surapuṅgavāḥ| vikṣaro balavīrau ca vṛtraścaiva mahāsuraḥ ॥1-59-32॥
[अनायुषः (anāyuṣaḥ) - of Anāyuṣa; पुनः (punaḥ) - again; पुत्राः (putrāḥ) - sons; चत्वारः (catvāraḥ) - four; असुरपुङ्गवाः (asurapuṅgavāḥ) - foremost among Asuras; विक्षरः (vikṣaraḥ) - Vikṣara; बलवीरौ (balavīrau) - Balavīra; च (ca) - and; वृत्रः (vṛtraḥ) - Vṛtra; च (ca) - and; एव (eva) - indeed; महासुरः (mahāsuraḥ) - great Asura;]
(Of Anāyuṣa, again, the sons were four foremost among Asuras: Vikṣara, Balavīra, and Vṛtra, indeed, the great Asura.)
Anāyuṣa had four sons who were the foremost among the Asuras: Vikṣara, Balavīra, and Vṛtra, the great Asura.
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः। भुवि ख्याता महावीर्या दानवेषु परन्तपाः ॥१-५९-३३॥
kālāyāḥ prathitāḥ putrāḥ kālakalpāḥ prahāriṇaḥ। bhuvi khyātā mahāvīryā dānaveṣu parantapāḥ ॥1-59-33॥
[कालायाः (kālāyāḥ) - of Kāla; प्रथिताः (prathitāḥ) - famous; पुत्राः (putrāḥ) - sons; कालकल्पाः (kālakalpāḥ) - like Kāla; प्रहारिणः (prahāriṇaḥ) - strikers; भुवि (bhuvi) - on earth; ख्याता (khyātā) - known; महावीर्या (mahāvīryā) - of great strength; दानवेषु (dānaveṣu) - among the demons; परन्तपाः (parantapāḥ) - scorchers;]
(The famous sons of Kāla, like Kāla, strikers, known on earth, of great strength, scorchers among the demons.)
The renowned sons of Kāla, resembling Kāla in might, are known on earth for their great strength and are feared among the demons as formidable warriors.
विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः। क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः ॥१-५९-३४॥
vināśanaśca krodhaśca hantā krodhasya cāparaḥ। krodhaśatrustathaivānyaḥ kāleyā iti viśrutāḥ ॥1-59-34॥
[विनाशनः (vināśanaḥ) - destroyer; च (ca) - and; क्रोधः (krodhaḥ) - anger; च (ca) - and; हन्ता (hantā) - killer; क्रोधस्य (krodhasya) - of anger; च (ca) - and; अपरः (aparaḥ) - another; क्रोधशत्रुः (krodhaśatruḥ) - enemy of anger; तथा (tathā) - also; एव (eva) - indeed; अन्यः (anyaḥ) - another; कालेयाः (kāleyāḥ) - Kāleyas; इति (iti) - thus; विश्रुताः (viśrutāḥ) - known;]
(Destroyer and anger, killer of anger and another; enemy of anger also indeed another; thus known as Kāleyas.)
The Kāleyas are known as destroyers and embodiments of anger, killers of anger, and enemies of anger, each one distinct in their own right.
असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत्। ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः ॥१-५९-३५॥
asurāṇām upādhyāyaḥ śukras tva ṛṣisuto'bhavat. khyātāś cośanasaḥ putrāś catvāro'surayājakāḥ ॥1-59-35॥
[असुराणाम् (asurāṇām) - of the demons; उपाध्यायः (upādhyāyaḥ) - teacher; शुक्रः (śukraḥ) - Śukra; तु (tu) - but; ऋषिसुतः (ṛṣisutaḥ) - son of a sage; अभवत् (abhavat) - became; ख्याताः (khyātāḥ) - famous; च (ca) - and; उशनसः (uśanasaḥ) - of Uśanas; पुत्राः (putrāḥ) - sons; चत्वारः (catvāraḥ) - four; असुरयाजकाः (asurayājakāḥ) - priests of the demons;]
(Śukra, the son of a sage, became the teacher of the demons. The four sons of Uśanas were famous priests of the demons.)
Śukra, the son of a sage, became the teacher of the demons. The four sons of Uśanas were renowned as priests of the demons.
त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ। तेजसा सूर्यसङ्काशा ब्रह्मलोकप्रभावनाः ॥१-५९-३६॥
tvaṣṭāvarastathātriśca dvāvanyau mantrakarmiṇau। tejasā sūryasaṅkāśā brahmalokaprabhāvanāḥ ॥1-59-36॥
[त्वष्टा (tvaṣṭā) - Tvaṣṭā; वरः (varaḥ) - excellent; तथा (tathā) - and; त्रिः (triḥ) - three; च (ca) - and; द्वौ (dvau) - two; अन्यौ (anyau) - others; मन्त्रकर्मिणौ (mantrakarmiṇau) - performers of rituals; तेजसा (tejasā) - by brilliance; सूर्य (sūrya) - sun; सङ्काशाः (saṅkāśāḥ) - like; ब्रह्मलोक (brahmaloka) - Brahma's world; प्रभावनाः (prabhāvanāḥ) - illuminating;]
(Tvaṣṭā, excellent, and three others, two performers of rituals, like the sun by brilliance, illuminating Brahma's world.)
Tvaṣṭā, who is excellent, along with three others and two performers of rituals, shine with brilliance like the sun, illuminating the realm of Brahma.
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम्। असुराणां सुराणां च पुराणे संश्रुतो मया ॥१-५९-३७॥
ityeṣa vaṃśaprabhavaḥ kathitaste tarasvinām। asurāṇāṃ surāṇāṃ ca purāṇe saṃśruto mayā ॥1-59-37॥
[इति (iti) - thus; एषः (eṣaḥ) - this; वंशप्रभवः (vaṃśaprabhavaḥ) - origin of the lineage; कथितः (kathitaḥ) - told; ते (te) - to you; तरस्विनाम् (tarasvinām) - of the mighty; असुराणाम् (asurāṇām) - of the demons; सुराणाम् (surāṇām) - of the gods; च (ca) - and; पुराणे (purāṇe) - in the Purana; संश्रुतः (saṃśrutaḥ) - heard; मया (mayā) - by me;]
(Thus, this origin of the lineage of the mighty, of the demons and the gods, has been told to you, as heard by me in the Purana.)
Thus, I have recounted to you the origin of the mighty lineage of both demons and gods, as it has been heard by me in the ancient Purana.
एतेषां यदपत्यं तु न शक्यं तदशेषतः। प्रसङ्ख्यातुं महीपाल गुणभूतमनन्तकम् ॥१-५९-३८॥
eteṣāṃ yadapatyaṃ tu na śakyaṃ tadaśeṣataḥ। prasaṅkhyātuṃ mahīpāla guṇabhūtamanantakam ॥1-59-38॥
[एतेषां (eteṣāṃ) - of these; यदपत्यं (yadapatyaṃ) - whose offspring; तु (tu) - but; न (na) - not; शक्यं (śakyaṃ) - possible; तदशेषतः (tadaśeṣataḥ) - completely; प्रसङ्ख्यातुं (prasaṅkhyātuṃ) - to enumerate; महीपाल (mahīpāla) - O king; गुणभूतमनन्तकम् (guṇabhūtamanantakam) - endowed with infinite qualities;]
(Of these, whose offspring, but not possible completely to enumerate, O king, endowed with infinite qualities.)
O King, it is not possible to completely enumerate the offspring of these, who are endowed with infinite qualities.
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ। आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः ॥१-५९-३९॥
tārkṣyaś cāriṣṭanemiś ca tathaiva garuḍāruṇau। āruṇir vāruṇiś caiva vainateyā iti smṛtāḥ ॥1-59-39॥
[तार्क्ष्यः (tārkṣyaḥ) - Tārkṣya; च (ca) - and; अरिष्टनेमिः (ariṣṭanemiḥ) - Ariṣṭanemi; च (ca) - and; तथैव (tathaiva) - also; गरुडारुणौ (garuḍāruṇau) - Garuda and Aruna; आरुणिः (āruṇiḥ) - Aruni; वारुणिः (vāruṇiḥ) - Varuni; च (ca) - and; एव (eva) - indeed; वैनतेयाः (vainateyāḥ) - sons of Vinata; इति (iti) - thus; स्मृताः (smṛtāḥ) - are remembered;]
(Tārkṣya, Ariṣṭanemi, also Garuda and Aruna, Aruni, Varuni, and indeed the sons of Vinata are thus remembered.)
Tārkṣya, Ariṣṭanemi, Garuda, Aruna, Aruni, and Varuni are remembered as the sons of Vinata.
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः। कूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः ॥१-५९-४०॥
śeṣo'nanto vāsukiśca takṣakaśca bhujaṅgamaḥ| kūrmaśca kulikaścaiva kādraveyā mahābalāḥ ॥1-59-40॥
[शेषः (śeṣaḥ) - Shesha; अनन्तः (anantaḥ) - Ananta; वासुकिः (vāsukiḥ) - Vasuki; च (ca) - and; तक्षकः (takṣakaḥ) - Takshaka; च (ca) - and; भुजङ्गमः (bhujaṅgamaḥ) - serpent; कूर्मः (kūrmaḥ) - Kurma; च (ca) - and; कुलिकः (kulikaḥ) - Kulika; च (ca) - and; एव (eva) - indeed; काद्रवेयाः (kādraveyāḥ) - descendants of Kadru; महाबलाः (mahābalāḥ) - mighty;]
(Shesha, Ananta, Vasuki, and Takshaka are serpents. Kurma and Kulika are indeed mighty descendants of Kadru.)
Shesha, Ananta, Vasuki, and Takshaka are serpents. Kurma and Kulika are indeed mighty descendants of Kadru.
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा। गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥१-५९-४१॥
bhīmasenograsenau ca suparṇo varuṇastathā। gopatirdhṛtarāṣṭraśca sūryavarcāśca saptamaḥ ॥1-59-41॥
[भीमसेन (bhīmasena) - Bhimasena; उग्रसेनौ (ugrasenau) - Ugrasena; च (ca) - and; सुपर्णः (suparṇaḥ) - Suparna; वरुणः (varuṇaḥ) - Varuna; तथा (tathā) - also; गोपतिः (gopatiḥ) - lord of cattle; धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhritarashtra; च (ca) - and; सूर्यवर्चाः (sūryavarcaḥ) - Suryavarcha; च (ca) - and; सप्तमः (saptamaḥ) - seventh;]
(Bhimasena, Ugrasena, and Suparna, Varuna also, the lord of cattle, Dhritarashtra, and Suryavarcha, the seventh.)
Bhimasena, Ugrasena, Suparna, Varuna, the lord of cattle, Dhritarashtra, and Suryavarcha are mentioned as the seventh in the list.
पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतः। भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी ॥१-५९-४२॥
patravān arkaparṇaś ca prayutaś caiva viśrutaḥ। bhīmaś citrarathaś caiva vikhyātaḥ sarvavidvaśī ॥1-59-42॥
[पत्रवान् (patravān) - leafy; अर्कपर्णः (arkaparṇaḥ) - Arkaparna; च (ca) - and; प्रयुतः (prayutaḥ) - joined; च (ca) - and; एव (eva) - indeed; विश्रुतः (viśrutaḥ) - famous; भीमः (bhīmaḥ) - Bhima; चित्ररथः (citrarathaḥ) - Chitraratha; च (ca) - and; एव (eva) - indeed; विख्यातः (vikhyātaḥ) - renowned; सर्वविद्वशी (sarvavidvaśī) - all-knowing;]
(Leafy Arkaparna and joined indeed famous; Bhima and Chitraratha indeed renowned all-knowing;)
Leafy Arkaparna, along with the famous Bhima and Chitraratha, are renowned and all-knowing.
तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः। कलिः पञ्चदशश्चैव नारदश्चैव षोडशः ॥ इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ॥१-५९-४३॥
tathā śāliśirā rājanpradyumnaśca caturdaśaḥ। kaliḥ pañcadaśaścaiva nāradaścaiva ṣoḍaśaḥ ॥ ityete devagandharvā mauneyāḥ parikīrtitāḥ ॥1-59-43॥
[तथा (tathā) - thus; शालिशिरा (śāliśirā) - Śāliśira; राजन् (rājan) - O king; प्रद्युम्नः (pradyumnaḥ) - Pradyumna; च (ca) - and; चतुर्दशः (caturdaśaḥ) - fourteenth; कलिः (kaliḥ) - Kali; पञ्चदशः (pañcadaśaḥ) - fifteenth; च (ca) - and; एव (eva) - indeed; नारदः (nāradaḥ) - Nārada; च (ca) - and; एव (eva) - indeed; षोडशः (ṣoḍaśaḥ) - sixteenth; इति (iti) - thus; एते (ete) - these; देवगन्धर्वाः (devagandharvāḥ) - divine Gandharvas; मौनेयाः (mauneyāḥ) - sons of Muni; परिकीर्तिताः (parikīrtitāḥ) - are proclaimed;]
(Thus, Śāliśira, O king, Pradyumna is the fourteenth. Kali is indeed the fifteenth, and Nārada is indeed the sixteenth. Thus, these divine Gandharvas, sons of Muni, are proclaimed.)
Thus, O king, the divine Gandharvas named Śāliśira, Pradyumna, Kali, and Nārada are proclaimed as the fourteenth, fifteenth, and sixteenth sons of Muni.
अतस्तु भूतान्यन्यानि कीर्तयिष्यामि भारत। अनवद्यामनुवशामनूनामरुणां प्रियाम् ॥ अनूपां सुभगां भासीमिति प्रावा व्यजायत ॥१-५९-४४॥
atastu bhūtānyanyāni kīrtayiṣyāmi bhārata। anavadyāmanuvaśāmanūnāmaruṇāṃ priyām ॥ anūpāṃ subhagāṃ bhāsīmiti prāvā vyajāyata ॥1-59-44॥
[अतः (ataḥ) - therefore; तु (tu) - but; भूतानि (bhūtāni) - beings; अन्यानि (anyāni) - other; कीर्तयिष्यामि (kīrtayiṣyāmi) - I will praise; भारत (bhārata) - O Bhārata; अनवद्याम् (anavadyām) - faultless; अनुवशाम् (anuvaśām) - obedient; अनूनाम् (anūnām) - not inferior; अरुणाम् (aruṇām) - reddish; प्रियाम् (priyām) - dear; अनूपाम् (anūpām) - beautiful; सुभगाम् (subhagām) - fortunate; भासीम् (bhāsīm) - shining; इति (iti) - thus; प्रावा (prāvā) - Pravā; व्यजायत (vyajāyata) - was born;]
(Therefore, O Bhārata, I will praise other beings: the faultless, obedient, not inferior, reddish, dear, beautiful, fortunate, shining Pravā was born thus.)
Therefore, O Bhārata, I will now praise other beings: Pravā, who is faultless, obedient, not inferior, reddish, dear, beautiful, fortunate, and shining, was born.
सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाः। ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः ॥१-५९-४५॥
siddhaḥ pūrṇaśca barhī ca pūrṇāśaśca mahāyaśāḥ। brahmacārī ratiguṇaḥ suparṇaścaiva saptamaḥ ॥1-59-45॥
[सिद्धः (siddhaḥ) - accomplished; पूर्णः (pūrṇaḥ) - complete; च (ca) - and; बर्ही (barhī) - Barhi; च (ca) - and; पूर्णाशः (pūrṇāśaḥ) - Purnasha; च (ca) - and; महायशाः (mahāyaśāḥ) - greatly renowned; ब्रह्मचारी (brahmacārī) - celibate; रतिगुणः (ratiguṇaḥ) - having the quality of delight; सुपर्णः (suparṇaḥ) - Suparna; च (ca) - and; एव (eva) - indeed; सप्तमः (saptamaḥ) - seventh;]
(Accomplished, complete, Barhi, and Purnasha, greatly renowned, celibate, having the quality of delight, Suparna, and indeed the seventh.)
The accomplished and complete Barhi, along with Purnasha, who is greatly renowned, celibate, and possesses the quality of delight, is indeed the seventh, Suparna.
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा। इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः ॥१-५९-४६॥
viśvāvasuśca bhānuśca sucandro daśamastathā| ityete devagandharvāḥ prāveyāḥ parikīrtitāḥ ॥1-59-46॥
[विश्वावसुश् (viśvāvasuḥ) - Viśvāvasu; च (ca) - and; भानुश् (bhānuḥ) - Bhānu; च (ca) - and; सुचन्द्रः (sucandraḥ) - Sucandra; दशमः (daśamaḥ) - tenth; तथा (tathā) - thus; इति (iti) - thus; एते (ete) - these; देवगन्धर्वाः (devagandharvāḥ) - divine Gandharvas; प्रावेयाः (prāveyāḥ) - Prāveyas; परिकीर्तिताः (parikīrtitāḥ) - are mentioned;]
(Viśvāvasu and Bhānu and Sucandra are the tenth, thus; these divine Gandharvas, Prāveyas, are mentioned.)
Viśvāvasu, Bhānu, and Sucandra are mentioned as the tenth among the divine Gandharvas known as Prāveyas.
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम्। प्रावासूत महाभागा देवी देवर्षितः पुरा ॥१-५९-४७॥
imaṁ tvapsarasāṁ vaṁśaṁ viditaṁ puṇyalakṣaṇam। prāvāsūta mahābhāgā devī devarṣitaḥ purā ॥1-59-47॥
[इमं (imaṁ) - this; तु (tu) - but; अप्सरसां (apsarasāṁ) - of the Apsaras; वंशं (vaṁśaṁ) - lineage; विदितं (viditaṁ) - known; पुण्यलक्षणम् (puṇyalakṣaṇam) - auspicious signs; प्रावासूत (prāvāsūta) - bore; महाभागा (mahābhāgā) - the illustrious; देवी (devī) - goddess; देवर्षितः (devarṣitaḥ) - by the divine sage; पुरा (purā) - in ancient times;]
(This lineage of the Apsaras, known for auspicious signs, was borne by the illustrious goddess, by the divine sage, in ancient times.)
In ancient times, the illustrious goddess bore the lineage of the Apsaras, known for its auspicious signs, as revealed by the divine sage.
अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा। अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा ॥१-५९-४८॥
alambusā miśrakeṣī vidyutparṇā tulānaghā| aruṇā rakṣitā caiva rambhā tadanmanoramā ॥1-59-48॥
[अलम्बुसा (alambusā) - Alambusa; मिश्रकेषी (miśrakeṣī) - Miśrakeśī; विद्युत्पर्णा (vidyutparṇā) - Vidyutparṇā; तुलानघा (tulānaghā) - Tulānaghā; अरुणा (aruṇā) - Aruṇā; रक्षिता (rakṣitā) - Rakṣitā; च (ca) - and; एव (eva) - indeed; रम्भा (rambhā) - Rambhā; तद्वत् (tadvat) - likewise; मनोरमा (manoramā) - Manoramā;]
(Alambusa, Miśrakeśī, Vidyutparṇā, Tulānaghā, Aruṇā, Rakṣitā, and indeed Rambhā, likewise Manoramā.)
Alambusa, Miśrakeśī, Vidyutparṇā, Tulānaghā, Aruṇā, Rakṣitā, and Rambhā, as well as Manoramā, are mentioned.
असिता च सुबाहुश्च सुव्रता सुभुजा तथा। सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू ॥ तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः ॥१-५९-४९॥
asitā ca subāhuśca suvratā subhujā tathā। supriyā cātibāhuśca vikhyātau ca hahāhuhū ॥ tumburuśceti catvāraḥ smṛtā gandharvasattamāḥ ॥1-59-49॥
[असिता (asitā) - Asita; च (ca) - and; सुबाहुः (subāhuḥ) - Subahu; च (ca) - and; सुव्रता (suvratā) - Suvrata; सुभुजा (subhujā) - Subhuja; तथा (tathā) - thus; सुप्रिया (supriyā) - Supriya; च (ca) - and; अतिबाहुः (atibāhuḥ) - Atibahu; च (ca) - and; विख्यातौ (vikhyātau) - famous; च (ca) - and; हहाहुहू (hahāhuhū) - Haha and Huhu; तुम्बुरुः (tumburuḥ) - Tumburu; च (ca) - and; इति (iti) - thus; चत्वारः (catvāraḥ) - four; स्मृताः (smṛtāḥ) - are remembered; गन्धर्वसत्तमाः (gandharvasattamāḥ) - best of Gandharvas;]
(Asita and Subahu, Suvrata, Subhuja, thus; Supriya and Atibahu, famous, and Haha and Huhu; Tumburu, thus four are remembered as the best of Gandharvas.)
Asita, Subahu, Suvrata, and Subhuja are renowned Gandharvas. Along with Supriya, Atibahu, Haha, Huhu, and Tumburu, they are remembered as the foremost among the Gandharvas.
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा। अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् ॥१-५९-५०॥
amṛtaṃ brāhmaṇā gāvo gandharvāpsarasastathā| apatyaṃ kapilāyāstu purāṇe parikīrtitam ॥1-59-50॥
[अमृतं (amṛtaṃ) - nectar; ब्राह्मणा (brāhmaṇā) - Brahmins; गावः (gāvaḥ) - cows; गन्धर्वाः (gandharvāḥ) - Gandharvas; अप्सरसः (apsarasaḥ) - Apsaras; तथा (tathā) - thus; अपत्यं (apatyaṃ) - offspring; कपिलायाः (kapilāyāḥ) - of Kapila; तु (tu) - but; पुराणे (purāṇe) - in the Purana; परिकीर्तितम् (parikīrtitam) - is mentioned;]
(Nectar, Brahmins, cows, Gandharvas, and Apsaras are thus mentioned as the offspring of Kapila in the Purana.)
In the Purana, it is mentioned that nectar, Brahmins, cows, Gandharvas, and Apsaras are the offspring of Kapila.
इति ते सर्वभूतानां सम्भवः कथितो मया। यथावत्परिसङ्ख्यातो गन्धर्वाप्सरसां तथा ॥१-५९-५१॥
iti te sarvabhūtānāṃ sambhavaḥ kathito mayā। yathāvatparisaṅkhyāto gandharvāpsarasāṃ tathā ॥1-59-51॥
[इति (iti) - thus; ते (te) - your; सर्वभूतानां (sarvabhūtānāṃ) - of all beings; सम्भवः (sambhavaḥ) - origin; कथितः (kathitaḥ) - told; मया (mayā) - by me; यथावत् (yathāvat) - properly; परिसङ्ख्यातः (parisaṅkhyātaḥ) - enumerated; गन्धर्वाप्सरसां (gandharvāpsarasāṃ) - of the Gandharvas and Apsaras; तथा (tathā) - also;]
(Thus, your origin of all beings has been told by me; properly enumerated also of the Gandharvas and Apsaras.)
Thus, I have properly recounted to you the origin of all beings, as well as the enumeration of the Gandharvas and Apsaras.
भुजगानां सुपर्णानां रुद्राणां मरुतां तथा। गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् ॥१-५९-५२॥
bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā। gavāṃ ca brāhmaṇānāṃ ca śrīmatāṃ puṇyakarmaṇām ॥1-59-52॥
[भुजगानां (bhujagānāṃ) - of serpents; सुपर्णानां (suparṇānāṃ) - of Suparnas; रुद्राणां (rudrāṇāṃ) - of Rudras; मरुतां (marutāṃ) - of Maruts; तथा (tathā) - also; गवां (gavāṃ) - of cows; च (ca) - and; ब्राह्मणानां (brāhmaṇānāṃ) - of Brahmins; च (ca) - and; श्रीमतां (śrīmatāṃ) - of the illustrious; पुण्यकर्मणाम् (puṇyakarmaṇām) - of those with virtuous deeds;]
(Of serpents, of Suparnas, of Rudras, of Maruts also; of cows and of Brahmins and of the illustrious, of those with virtuous deeds.)
This verse refers to the various groups such as serpents, Suparnas, Rudras, Maruts, cows, Brahmins, and the illustrious ones who perform virtuous deeds.
आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः। श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता ॥१-५९-५३॥
āyuṣyaścaiva puṇyaśca dhanyaḥ śrutisukhāvahaḥ। śrotavyaścaiva satataṃ śrāvyaścaivānasūyatā ॥1-59-53॥
[आयुष्यः (āyuṣyaḥ) - longevity; च (ca) - and; एव (eva) - indeed; पुण्यः (puṇyaḥ) - virtuous; च (ca) - and; धन्यः (dhanyaḥ) - blessed; श्रुतिसुखावहः (śrutisukhāvahaḥ) - bringing joy to the ears; श्रोतव्यः (śrotavyaḥ) - to be heard; च (ca) - and; एव (eva) - indeed; सततम् (satatam) - always; श्राव्यः (śrāvyaḥ) - audible; च (ca) - and; एव (eva) - indeed; अनसूयता (anasūyatā) - without envy;]
(Longevity and indeed virtuous and blessed, bringing joy to the ears. To be heard and indeed always audible and indeed without envy.)
Longevity, virtue, and blessedness bring joy to the ears. It should always be heard and be audible without any envy.
इमं तु वंशं नियमेन यः पठे; न्महात्मनां ब्राह्मणदेवसंनिधौ। अपत्यलाभं लभते स पुष्कलं; श्रियं यशः प्रेत्य च शोभनां गतिम् ॥१-५९-५४॥
imaṁ tu vaṁśaṁ niyamena yaḥ paṭhe; namahātmanāṁ brāhmaṇadevasaṁnidhau| apatyalābhaṁ labhate sa puṣkalaṁ; śriyaṁ yaśaḥ pretya ca śobhanāṁ gatim ॥1-59-54॥
[इमं (imam) - this; तु (tu) - but; वंशं (vaṁśam) - lineage; नियमेन (niyamena) - with discipline; यः (yaḥ) - who; पठे (paṭhe) - recites; महात्मनां (mahātmanāṁ) - of great souls; ब्राह्मणदेवसंनिधौ (brāhmaṇadevasaṁnidhau) - in the presence of Brahmins and gods; अपत्यलाभं (apatyalābhaṁ) - gain of offspring; लभते (labhate) - obtains; स (sa) - he; पुष्कलं (puṣkalaṁ) - abundant; श्रियम् (śriyam) - prosperity; यशः (yaśaḥ) - fame; प्रेत्य (pretya) - after death; च (ca) - and; शोभनां (śobhanāṁ) - auspicious; गतिम् (gatim) - path;]
(But whoever recites this lineage with discipline in the presence of great souls, Brahmins, and gods, he obtains abundant gain of offspring, prosperity, fame, and an auspicious path after death.)
Reciting this lineage with discipline in the presence of great souls, Brahmins, and gods, one gains abundant offspring, prosperity, fame, and an auspicious path after death.