01.060
Library: Complete lineage of God and daemons described.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
(Vaiśampāyana said:)
Vaiśampāyana spoke:
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः। एकादश सुताः स्थाणोः ख्याताः परममानसाः ॥१-६०-१॥
brahmaṇo mānasāḥ putrā viditāḥ ṣaṇmaharṣayaḥ। ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ ॥1-60-1॥
[ब्रह्मणः (brahmaṇaḥ) - of Brahma; मानसाः (mānasāḥ) - mind-born; पुत्राः (putrāḥ) - sons; विदिताः (viditāḥ) - known; षण्महर्षयः (ṣaṇmaharṣayaḥ) - six great sages; एकादश (ekādaśa) - eleven; सुताः (sutāḥ) - sons; स्थाणोः (sthāṇoḥ) - of Sthāṇu (Shiva); ख्याताः (khyātāḥ) - famous; परममानसाः (paramamānasāḥ) - supremely mind-born;]
(The mind-born sons of Brahma are known as the six great sages. The eleven sons of Sthāṇu (Shiva) are famous as the supremely mind-born.)
The six great sages are known as the mind-born sons of Brahma, and the eleven sons of Sthāṇu (Shiva) are renowned as the supremely mind-born.
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः। अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ॥१-६०-२॥
mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ| ajaikapādahirbudhnyaḥ pinākī ca parantapaḥ ॥1-60-2॥
[मृगव्याधः (mṛgavyādhaḥ) - hunter of deer; च (ca) - and; शर्वः (śarvaḥ) - Śarva; च (ca) - and; निरृतिः (nirṛtiḥ) - Nirriti; च (ca) - and; महायशाः (mahāyaśāḥ) - greatly renowned; अजैकपादः (ajaikapādaḥ) - Ajaikapada; अहिर्बुध्न्यः (ahirbudhnyaḥ) - Ahirbudhnya; पिनाकी (pinākī) - Pinaki; च (ca) - and; परन्तपः (parantapaḥ) - scorcher of foes;]
(Hunter of deer and Śarva and Nirriti and greatly renowned; Ajaikapada, Ahirbudhnya, Pinaki and scorcher of foes.)
The hunter of deer, Śarva, Nirriti, the greatly renowned; Ajaikapada, Ahirbudhnya, Pinaki, and the scorcher of foes.
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः। स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः ॥१-६०-३॥
dahano'theśvaraścaiva kapālī ca mahādyutiḥ। sthāṇurbhavaśca bhagavānrudrā ekādaśa smṛtāḥ ॥1-60-3॥
[दहनः (dahanaḥ) - the burner; अथ (atha) - then; ईश्वरः (īśvaraḥ) - the lord; च (ca) - and; एव (eva) - indeed; कपाली (kapālī) - the skull-bearer; च (ca) - and; महाद्युतिः (mahādyutiḥ) - of great splendor; स्थाणुः (sthāṇuḥ) - the firm one; भवः (bhavaḥ) - the origin; च (ca) - and; भगवान् (bhagavān) - the blessed one; रुद्राः (rudrāḥ) - Rudras; एकादश (ekādaśa) - eleven; स्मृताः (smṛtāḥ) - are remembered;]
(The burner, then the lord indeed, the skull-bearer and of great splendor, the firm one, the origin and the blessed one, the eleven Rudras are remembered.)
The eleven Rudras, known as the burner, the lord, the skull-bearer, the one of great splendor, the firm one, the origin, and the blessed one, are remembered.
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः। षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ॥१-६०-४॥
marīciraṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ। ṣaḍete brahmaṇaḥ putrā vīryavanto maharṣayaḥ ॥1-60-4॥
[मरीचिः (marīciḥ) - Marichi; अङ्गिराः (aṅgirāḥ) - Angiras; अत्रिः (atriḥ) - Atri; पुलस्त्यः (pulastyaḥ) - Pulastya; पुलहः (pulahaḥ) - Pulaha; क्रतुः (kratuḥ) - Kratu; षट् (ṣaṭ) - six; एते (ete) - these; ब्रह्मणः (brahmaṇaḥ) - of Brahma; पुत्राः (putrāḥ) - sons; वीर्यवन्तः (vīryavantaḥ) - powerful; महर्षयः (maharṣayaḥ) - great sages;]
(Marichi, Angiras, Atri, Pulastya, Pulaha, and Kratu; these six are the powerful sons of Brahma, the great sages.)
Marichi, Angiras, Atri, Pulastya, Pulaha, and Kratu are the six powerful sons of Brahma, known as the great sages.
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः। बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ॥१-६०-५॥
trayastvaṅgirasaḥ putrā loke sarvatra viśrutāḥ। bṛhaspatirutathyaśca saṁvartaśca dhṛtavratāḥ ॥1-60-5॥
[त्रयः (trayaḥ) - three; त्वङ्गिरसः (tvaṅgirasaḥ) - of Angiras; पुत्राः (putrāḥ) - sons; लोके (loke) - in the world; सर्वत्र (sarvatra) - everywhere; विश्रुताः (viśrutāḥ) - famous; बृहस्पतिः (bṛhaspatiḥ) - Bṛhaspati; उतथ्यः (utathyaḥ) - Utathya; च (ca) - and; संवर्तः (saṁvartaḥ) - Saṁvarta; च (ca) - and; धृतव्रताः (dhṛtavratāḥ) - steadfast in vows;]
(Three sons of Angiras are famous everywhere in the world: Bṛhaspati, Utathya, and Saṁvarta, who are steadfast in vows.)
The three sons of Angiras, known throughout the world, are Bṛhaspati, Utathya, and Saṁvarta, all of whom are steadfast in their vows.
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप। सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ॥१-६०-६॥
atrestu bahavaḥ putrāḥ śrūyante manujādhipa। sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ ॥1-60-6॥
[अत्रेः (atreḥ) - of Atri; तु (tu) - but; बहवः (bahavaḥ) - many; पुत्राः (putrāḥ) - sons; श्रूयन्ते (śrūyante) - are heard; मनुजाधिप (manujādhipa) - O lord of men; सर्वे (sarve) - all; वेदविदः (vedavidaḥ) - knowers of the Vedas; सिद्धाः (siddhāḥ) - perfected; शान्तात्मानः (śāntātmānaḥ) - of peaceful mind; महर्षयः (maharṣayaḥ) - great sages;]
(Of Atri, however, many sons are heard, O lord of men. All are knowers of the Vedas, perfected, of peaceful mind, great sages.)
O lord of men, it is said that Atri had many sons, all of whom were great sages, knowers of the Vedas, perfected, and of peaceful mind.
राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा। पुलहस्य मृगाः सिंहा व्याघ्राः किम्पुरुषास्तथा ॥१-६०-७॥
rākṣasāstu pulastyasya vānarāḥ kiṃnarāstathā| pulahasya mṛgāḥ siṃhā vyāghrāḥ kimpuruṣāstathā ॥1-60-7॥
[राक्षसाः (rākṣasāḥ) - demons; तु (tu) - but; पुलस्त्यस्य (pulastyasya) - of Pulastya; वानराः (vānarāḥ) - monkeys; किंनराः (kiṃnarāḥ) - kinnaras; तथा (tathā) - also; पुलहस्य (pulahasya) - of Pulaha; मृगाः (mṛgāḥ) - animals; सिंहाः (siṃhāḥ) - lions; व्याघ्राः (vyāghrāḥ) - tigers; किम्पुरुषाः (kimpuruṣāḥ) - kimpurushas; तथा (tathā) - also;]
(Demons but of Pulastya, monkeys, kinnaras also; of Pulaha, animals, lions, tigers, kimpurushas also.)
The demons are of Pulastya, and the monkeys and kinnaras as well; the animals, lions, tigers, and kimpurushas are of Pulaha.
क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः। विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ॥१-६०-८॥
kratoḥ kratusamāḥ putrāḥ pataṅgasahacāriṇaḥ। viśrutāstriṣu lokeṣu satyavrataparāyaṇāḥ ॥1-60-8॥
[क्रतोः (kratoḥ) - of the sacrifice; क्रतुसमाः (kratusamāḥ) - equal to the sacrifice; पुत्राः (putrāḥ) - sons; पतङ्गसहचारिणः (pataṅgasahacāriṇaḥ) - companions of birds; विश्रुताः (viśrutāḥ) - famous; त्रिषु (triṣu) - in the three; लोकेषु (lokeṣu) - worlds; सत्यव्रतपरायणाः (satyavrataparāyaṇāḥ) - devoted to truth and vows;]
(Of the sacrifice, sons equal to the sacrifice, companions of birds, famous in the three worlds, devoted to truth and vows.)
The sons, equal to the sacrifice, were companions of birds and were famous across the three worlds, devoted to truth and vows.
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः। ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः ॥१-६०-९॥
dakṣastvajāyatāṅguṣṭhāddakṣiṇādbhagavānṛṣiḥ। brahmaṇaḥ pṛthivīpāla putraḥ putravatāṃ varaḥ ॥1-60-9॥
[दक्षः (dakṣaḥ) - Daksha; त् (t) - then; अजायत (ajāyata) - was born; अङ्गुष्ठात् (aṅguṣṭhāt) - from the thumb; दक्षिणात् (dakṣiṇāt) - right; भगवान् (bhagavān) - the divine; ऋषिः (ṛṣiḥ) - sage; ब्रह्मणः (brahmaṇaḥ) - of Brahma; पृथिवीपाल (pṛthivīpāla) - protector of the earth; पुत्रः (putraḥ) - son; पुत्रवतां (putravatāṃ) - among sons; वरः (varaḥ) - the best;]
(Daksha then was born from the right thumb, the divine sage of Brahma, the protector of the earth, the son, the best among sons.)
Daksha, the divine sage and protector of the earth, was born from the right thumb of Brahma, and he was the best among sons.
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः। तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ॥१-६०-१०॥
vāmād ajāyata aṅguṣṭhād bhāryā tasya mahātmanaḥ। tasyāṃ pañcāśataṃ kanyāḥ sa evājanayan muniḥ ॥1-60-10॥
[वामात् (vāmāt) - from the left; अजायत (ajāyata) - was born; अङ्गुष्ठात् (aṅguṣṭhāt) - from the thumb; भार्या (bhāryā) - wife; तस्य (tasya) - his; महात्मनः (mahātmanaḥ) - of the great soul; तस्याम् (tasyām) - in her; पञ्चाशतं (pañcāśataṃ) - fifty; कन्याः (kanyāḥ) - daughters; सः (saḥ) - he; एव (eva) - indeed; अजनयत् (ajanayat) - begot; मुनिः (muniḥ) - sage;]
(From the left thumb of the great soul, his wife was born. In her, the sage indeed begot fifty daughters.)
From the left thumb of the great soul, his wife was born. The sage indeed begot fifty daughters in her.
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः। पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ॥१-६०-११॥
tāḥ sarvāstvanavadyāṅgyaḥ kanyāḥ kamalalocanāḥ। putrikāḥ sthāpayāmāsa naṣṭaputraḥ prajāpatiḥ ॥1-60-11॥
[ताः (tāḥ) - they; सर्वाः (sarvāḥ) - all; अनवद्याङ्ग्यः (anavadyāṅgyaḥ) - faultless-bodied; कन्याः (kanyāḥ) - maidens; कमललोचनाः (kamalalocanāḥ) - lotus-eyed; पुत्रिकाः (putrikāḥ) - daughters; स्थापयामास (sthāpayāmāsa) - established; नष्टपुत्रः (naṣṭaputraḥ) - lost-son; प्रजापतिः (prajāpatiḥ) - Prajapati;]
(They all, faultless-bodied maidens with lotus eyes, were established as daughters by Prajapati, who had lost his sons.)
Prajapati, having lost his sons, established all those faultless-bodied, lotus-eyed maidens as his daughters.
ददौ स दश धर्माय सप्तविंशतिमिन्दवे। दिव्येन विधिना राजन्कश्यपाय त्रयोदश ॥१-६०-१२॥
dadau sa daśa dharmāya saptaviṃśatimindave। divyena vidhinā rājankaśyapāya trayodaśa ॥1-60-12॥
[ददौ (dadau) - gave; स (sa) - he; दश (daśa) - ten; धर्माय (dharmāya) - to Dharma; सप्तविंशतिम् (saptaviṃśatim) - twenty-seven; इन्दवे (indave) - to Indu (Moon); दिव्येन (divyena) - divine; विधिना (vidhinā) - by method; राजन् (rājan) - O king; कश्यपाय (kaśyapāya) - to Kaśyapa; त्रयोदश (trayodaśa) - thirteen;]
(He gave ten to Dharma, twenty-seven to Indu (Moon), by divine method, O king, thirteen to Kaśyapa.)
He distributed ten to Dharma, twenty-seven to the Moon, and thirteen to Kaśyapa, following a divine method, O king.
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे। कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥१-६०-१३॥
nāmatō dharmapatnyastāḥ kīrtyamānā nibōdha mē| kīrtirlakṣmīrdhr̥tirmēdhā puṣṭiḥ śraddhā kriyā tathā ॥1-60-13॥
[नामतः (nāmataḥ) - by name; धर्मपत्न्यः (dharmapatnyaḥ) - wives of Dharma; ताः (tāḥ) - those; कीर्त्यमानाः (kīrtyamānāḥ) - being praised; निबोध (nibodha) - know; मे (me) - my; कीर्तिः (kīrtiḥ) - fame; लक्ष्मीः (lakṣmīḥ) - prosperity; धृतिः (dhr̥tiḥ) - steadfastness; मेधा (mēdhā) - intelligence; पुष्टिः (puṣṭiḥ) - nourishment; श्रद्धा (śraddhā) - faith; क्रिया (kriyā) - action; तथा (tathā) - and so on;]
(By name, those wives of Dharma being praised, know my fame, prosperity, steadfastness, intelligence, nourishment, faith, action, and so on.)
Know by name those wives of Dharma who are being praised: fame, prosperity, steadfastness, intelligence, nourishment, faith, action, and so on.
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश। द्वाराण्येतानि धर्मस्य विहितानि स्वयम्भुवा ॥१-६०-१४॥
buddhirlajjā matiścaiva patnyo dharmasya tā daśa। dvārāṇyetāni dharmasya vihitāni svayambhuvā ॥1-60-14॥
[बुद्धिः (buddhiḥ) - intellect; लज्जा (lajjā) - modesty; मतिः (matiḥ) - thought; च (ca) - and; एव (eva) - indeed; पत्न्यः (patnyaḥ) - wives; धर्मस्य (dharmasya) - of dharma; ता (tā) - those; दश (daśa) - ten; द्वाराणि (dvārāṇi) - gates; एतानि (etāni) - these; धर्मस्य (dharmasya) - of dharma; विहितानि (vihitāni) - ordained; स्वयम्भुवा (svayambhuvā) - by the self-existent;]
(Intellect, modesty, and thought are indeed the ten wives of dharma. These gates of dharma are ordained by the self-existent.)
Intellect, modesty, and thought are indeed considered the ten wives of dharma. These gates of dharma have been ordained by the self-existent one.
सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः। कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः ॥ सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः ॥१-६०-१५॥
saptaviṃśati somasya patnyo loke pariśrutāḥ। kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ ॥ sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ ॥1-60-15॥
[सप्तविंशति (saptaviṃśati) - twenty-seven; सोमस्य (somasya) - of Soma; पत्न्यः (patnyaḥ) - wives; लोके (loke) - in the world; परिश्रुताः (pariśrutāḥ) - well-known; कालस्य (kālasya) - of time; नयने (nayane) - in the guidance; युक्ताः (yuktāḥ) - engaged; सोमपत्न्यः (somapatnyaḥ) - wives of Soma; शुभव्रताः (śubhavratāḥ) - of auspicious vows; सर्वा (sarvā) - all; नक्षत्रयोगिन्यः (nakṣatrayoginyaḥ) - associated with constellations; लोकयात्राविधौ (lokayātrāvidhau) - in the conduct of the world; स्थिताः (sthitāḥ) - situated;]
(Twenty-seven wives of Soma are well-known in the world. Engaged in the guidance of time, the wives of Soma are of auspicious vows. All are associated with constellations, situated in the conduct of the world.)
The twenty-seven wives of Soma are renowned in the world. They are engaged in guiding time and are known for their auspicious vows. All of them are associated with the constellations and play a role in the conduct of the world.
पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः। तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ॥१-६०-१६॥
pitāmaho munirdevas tasya putraḥ prajāpatiḥ। tasyāṣṭau vasavaḥ putrās teṣāṃ vakṣyāmi vistaram ॥1-60-16॥
[पितामहः (pitāmahaḥ) - grandfather; मुनिः (muniḥ) - sage; देवः (devaḥ) - god; तस्य (tasya) - his; पुत्रः (putraḥ) - son; प्रजापतिः (prajāpatiḥ) - lord of creatures; तस्य (tasya) - his; अष्टौ (aṣṭau) - eight; वसवः (vasavaḥ) - Vasus; पुत्राः (putrāḥ) - sons; तेषाम् (teṣām) - their; वक्ष्यामि (vakṣyāmi) - I will tell; विस्तरम् (vistaram) - in detail;]
(The grandfather, the sage, the god, his son is Prajapati. His eight sons are the Vasus. I will tell their details.)
The grandfather, who is a sage and a god, has a son named Prajapati. Prajapati has eight sons known as the Vasus. I will describe them in detail.
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः ॥१-६०-१७॥
dharo dhruvaśca somaśca ahaścaivānilo'nalaḥ। pratyūṣaśca prabhāsaśca vasavo'ṣṭāviti smṛtāḥ ॥1-60-17॥
[धरो (dharaḥ) - support; ध्रुवः (dhruvaḥ) - constant; सोमः (somaḥ) - moon; अहः (ahaḥ) - day; च (ca) - and; एव (eva) - indeed; अनिलः (anilaḥ) - wind; अनलः (analaḥ) - fire; प्रत्यूषः (pratyūṣaḥ) - dawn; प्रभासः (prabhāsaḥ) - light; वसवः (vasavaḥ) - Vasus; अष्टौ (aṣṭau) - eight; इति (iti) - thus; स्मृताः (smṛtāḥ) - are remembered;]
(Support, constant, moon, day, and indeed wind, fire, dawn, light, the Vasus are remembered as eight thus.)
The eight Vasus are remembered as Dhara (support), Dhruva (constant), Soma (moon), Aha (day), Anila (wind), Anala (fire), Pratyusha (dawn), and Prabhasa (light).
धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा। चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा ॥१-६०-१८॥
dhūmrāyāśca dharaḥ putro brahmavidyo dhruvastathā। candramāstu manasvinyāḥ śvasāyāḥ śvasanastathā ॥1-60-18॥
[धूम्रायाः (dhūmrāyāḥ) - of Dhūmrā; च (ca) - and; धरः (dharaḥ) - Dhara; पुत्रः (putraḥ) - son; ब्रह्मविद्यः (brahmavidyaḥ) - knower of Brahman; ध्रुवः (dhruvaḥ) - Dhruva; तथा (tathā) - also; चन्द्रमाः (candramāḥ) - Moon; तु (tu) - but; मनस्विन्याः (manasvinyāḥ) - of Manasvinī; श्वसायाः (śvasāyāḥ) - of Śvasā; श्वसनः (śvasanaḥ) - Śvasana; तथा (tathā) - also;]
(Of Dhūmrā, Dhara is the son, a knower of Brahman, and also Dhruva. But of Manasvinī, the Moon is the son, and also Śvasana of Śvasā.)
Dhara, the son of Dhūmrā, is a knower of Brahman, and so is Dhruva. However, the Moon is the son of Manasvinī, and Śvasana is the son of Śvasā.
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः। प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ॥१-६०-१९॥
ratāyāś cāpy ahaḥ putraḥ śāṇḍilyāś ca hutāśanaḥ। pratyūṣaś ca prabhāsaś ca prabhātāyāḥ sutau smṛtau ॥1-60-19॥
[रतायाः (ratāyāḥ) - of Ratā; च (ca) - and; अपि (api) - also; अहः (ahaḥ) - day; पुत्रः (putraḥ) - son; शाण्डिल्याः (śāṇḍilyāḥ) - of Śāṇḍilya; च (ca) - and; हुताशनः (hutāśanaḥ) - fire; प्रत्यूषः (pratyūṣaḥ) - dawn; च (ca) - and; प्रभासः (prabhāsaḥ) - light; च (ca) - and; प्रभातायाः (prabhātāyāḥ) - of Prabhātā; सुतौ (sutau) - sons; स्मृतौ (smṛtau) - are remembered;]
(The son of Ratā is Ahaḥ, and the fire of Śāṇḍilya. Pratyūṣa and Prabhāsa are remembered as the sons of Prabhātā.)
Ahaḥ, the son of Ratā, and Hutāśana, the fire of Śāṇḍilya, are noted. Pratyūṣa and Prabhāsa are remembered as the sons of Prabhātā.
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा। ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥१-६०-२०॥
dharasya putro draviṇo hutahavyavahastathā। dhruvasya putro bhagavānkālo lokaprakālanaḥ ॥1-60-20॥
[धरस्य (dharasya) - of Dhara; पुत्रः (putraḥ) - son; द्रविणः (draviṇaḥ) - Dravina; हुतहव्यवहः (hutahavyavahaḥ) - the fire-god; तथा (tathā) - also; ध्रुवस्य (dhruvasya) - of Dhruva; पुत्रः (putraḥ) - son; भगवान् (bhagavān) - the blessed; कालः (kālaḥ) - Time; लोकप्रकालनः (lokaprakālanaḥ) - the destroyer of the world;]
(The son of Dhara is Dravina, the fire-god also. The son of Dhruva is the blessed Time, the destroyer of the world.)
Dravina, the fire-god, is the son of Dhara. The blessed Time, who is the destroyer of the world, is the son of Dhruva.
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते। मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥१-६०-२१॥
somasya tu suto varcā varcasvī yena jāyate। manoharāyāḥ śiśiraḥ prāṇo'tha ramaṇastathā ॥1-60-21॥
[सोमस्य (somasya) - of Soma; तु (tu) - but; सुतः (sutaḥ) - son; वर्चा (varcā) - brilliance; वर्चस्वी (varcasvī) - radiant; येन (yena) - by whom; जायते (jāyate) - is born; मनोहरायाः (manoharāyāḥ) - of Manohara; शिशिरः (śiśiraḥ) - Śiśira; प्राणः (prāṇaḥ) - life; अथ (atha) - then; रमणः (ramaṇaḥ) - Ramaṇa; तथा (tathā) - thus;]
(But the son of Soma, by whom brilliance and radiance are born, is Śiśira, the life of Manohara, and then Ramaṇa thus.)
The son of Soma, who is the source of brilliance and radiance, is Śiśira, the life force of Manohara, and then there is Ramaṇa.
अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः। अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः ॥१-६०-२२॥
ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntastathā muniḥ। agneḥ putraḥ kumārastu śrīmāñśaravaṇālayaḥ ॥1-60-22॥
[अह्नः (ahnaḥ) - of the day; सुतः (sutaḥ) - son; स्मृतः (smṛtaḥ) - remembered; ज्योतिः (jyotiḥ) - light; श्रमः (śramaḥ) - effort; शान्तः (śāntaḥ) - peaceful; तथा (tathā) - and; मुनिः (muniḥ) - sage; अग्नेः (agneḥ) - of Agni; पुत्रः (putraḥ) - son; कुमारः (kumāraḥ) - prince; तु (tu) - but; श्रीमाञ् (śrīmāñ) - glorious; शरवणालयः (śaravaṇālayaḥ) - Sharavana's abode;]
(The son of the day is remembered as light, effort, peaceful, and sage. But the son of Agni, the prince, is the glorious Sharavana's abode.)
The son of the day is known for his qualities of light, effort, peace, and wisdom. However, the son of Agni, the prince, is renowned as the glorious abode of Sharavana.
तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः। कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः ॥१-६०-२३॥
tasya śākho viśākhaśca naigameśaśca pṛṣṭhajaḥ। kṛttikābhyupapatteśca kārttikeya iti smṛtaḥ ॥1-60-23॥
[तस्य (tasya) - his; शाखः (śākhaḥ) - Śākha; विशाखः (viśākhaḥ) - Viśākha; च (ca) - and; नैगमेशः (naigameśaḥ) - Naigameśa; च (ca) - and; पृष्ठजः (pṛṣṭhajaḥ) - born from the back; कृत्तिकाभ्युपपत्तेः (kṛttikābhyupapatteḥ) - from the acceptance of Kṛttikās; च (ca) - and; कार्त्तिकेयः (kārttikeyaḥ) - Kārttikeya; इति (iti) - thus; स्मृतः (smṛtaḥ) - is remembered;]
(His Śākha, Viśākha, and Naigameśa were born from the back. From the acceptance of Kṛttikās, he is remembered as Kārttikeya.)
His companions Śākha, Viśākha, and Naigameśa were born from his back. Due to being accepted by the Kṛttikās, he is known as Kārttikeya.
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः। अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥१-६०-२४॥
anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ। avijñātagatiścaiva dvau putrāvanilasya tu ॥1-60-24॥
[अनिलस्य (anilasya) - of Anila; शिवा (śivā) - Śivā; भार्या (bhāryā) - wife; तस्याः (tasyāḥ) - her; पुत्रः (putraḥ) - son; पुरोजवः (purojavaḥ) - Purojava; अविज्ञातगतिः (avijñātagatiḥ) - unknown in movement; च (ca) - and; एव (eva) - indeed; द्वौ (dvau) - two; पुत्रौ (putrau) - sons; अनिलस्य (anilasya) - of Anila; तु (tu) - but;]
(Of Anila, Śivā is the wife, her son is Purojava. Unknown in movement and indeed, there are two sons of Anila.)
Śivā is the wife of Anila, and her son is Purojava. There are two sons of Anila, one of whom is known for his unknown movements.
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम्। द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥१-६०-२५॥
pratyūṣasya viduḥ putramṛṣiṃ nāmnātha devalam। dvau putrau devalasyāpi kṣamāvantau manīṣiṇau ॥1-60-25॥
[प्रत्यूषस्य (pratyūṣasya) - of Pratyusha; विदुः (viduḥ) - knew; पुत्रम् (putram) - son; ऋषिम् (ṛṣiṃ) - sage; नाम्ना (nāmnā) - by name; अथ (atha) - then; देवलम् (devalam) - Devala; द्वौ (dvau) - two; पुत्रौ (putrau) - sons; देवलस्य (devalasya) - of Devala; अपि (api) - also; क्षमावन्तौ (kṣamāvantau) - forgiving; मनीषिणौ (manīṣiṇau) - wise;]
(They knew the son of Pratyusha, a sage by the name of Devala. Also, Devala had two sons who were forgiving and wise.)
Pratyusha's son, known as the sage Devala, was recognized. Devala also had two sons who were known for their wisdom and forgiving nature.
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी। योगसिद्धा जगत्सर्वमसक्तं विचरत्युत ॥ प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ॥१-६०-२६॥
bṛhaspatestu bhaginī varastrī brahmacāriṇī। yogasiddhā jagatsarvamasaktaṃ vicaratyuta ॥ prabhāsasya tu bhāryā sā vasūnāmaṣṭamasya ha ॥1-60-26॥
[बृहस्पतेः (bṛhaspateḥ) - of Bṛhaspati; तु (tu) - but; भगिनी (bhaginī) - sister; वरस्त्री (varastrī) - excellent woman; ब्रह्मचारिणी (brahmacāriṇī) - celibate; योगसिद्धा (yogasiddhā) - perfected in yoga; जगत्सर्वम् (jagatsarvam) - the whole world; असक्तम् (asaktam) - unattached; विचरति (vicarati) - wanders; उत (uta) - indeed; प्रभासस्य (prabhāsasya) - of Prabhāsa; तु (tu) - but; भार्या (bhāryā) - wife; सा (sā) - she; वसूनाम् (vasūnām) - of the Vasus; अष्टमस्य (aṣṭamasya) - eighth; ह (ha) - indeed;]
(Bṛhaspati's sister, an excellent woman and celibate, perfected in yoga, wanders unattached throughout the whole world indeed. She is the wife of Prabhāsa, the eighth of the Vasus, indeed.)
Bṛhaspati's sister, a distinguished and celibate woman perfected in yoga, roams the entire world unattached. She is indeed the wife of Prabhāsa, the eighth among the Vasus.
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः। कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ॥१-६०-२७॥
viśvakarmā mahābhāgo jajñe śilpaprajāpatiḥ। kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ ॥1-60-27॥
[विश्वकर्मा (viśvakarmā) - Viśvakarmā; महाभागः (mahābhāgaḥ) - greatly fortunate; जज्ञे (jajñe) - was born; शिल्पप्रजापतिः (śilpaprajāpatiḥ) - lord of crafts; कर्ता (kartā) - creator; शिल्पसहस्राणाम् (śilpasahasrāṇām) - of a thousand crafts; त्रिदशानाम् (tridaśānām) - of the gods; च (ca) - and; वर्धकिः (vardhakiḥ) - architect;]
(Viśvakarmā, greatly fortunate, was born as the lord of crafts; creator of a thousand crafts and architect of the gods.)
Viśvakarmā, the greatly fortunate one, was born as the lord of crafts and the creator of a thousand crafts, serving as the architect for the gods.
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः। यो दिव्यानि विमानानि देवतानां चकार ह ॥१-६०-२८॥
bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ। yo divyāni vimānāni devatānāṃ cakāra ha ॥1-60-28॥
[भूषणानां (bhūṣaṇānāṃ) - of ornaments; च (ca) - and; सर्वेषां (sarveṣāṃ) - of all; कर्ता (kartā) - maker; शिल्पवतां (śilpavatāṃ) - of artisans; वरः (varaḥ) - best; यः (yaḥ) - who; दिव्यानि (divyāni) - divine; विमानानि (vimānāni) - aerial cars; देवतानां (devatānāṃ) - of the gods; चकार (cakāra) - made; ह (ha) - indeed;]
(The maker of all ornaments and the best of artisans, who indeed made the divine aerial cars of the gods.)
The creator of all ornaments and the foremost among artisans, who crafted the celestial chariots for the gods.
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः। पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् ॥१-६०-२९॥
manuṣyāścopajīvanti yasya śilpaṃ mahātmanaḥ। pūjayanti ca yaṃ nityaṃ viśvakarmāṇamavyayam ॥1-60-29॥
[मनुष्याः (manuṣyāḥ) - humans; च (ca) - and; उपजीवन्ति (upajīvanti) - subsist; यस्य (yasya) - whose; शिल्पं (śilpaṃ) - craft; महात्मनः (mahātmanaḥ) - of the great soul; पूजयन्ति (pūjayanti) - worship; च (ca) - and; यं (yaṃ) - whom; नित्यं (nityaṃ) - always; विश्वकर्माणम् (viśvakarmāṇam) - Viśvakarmā; अव्ययम् (avyayam) - imperishable;]
(Humans subsist on the craft of the great soul, and always worship the imperishable Viśvakarmā.)
Humans live by the craft of the great soul and always worship the eternal Viśvakarmā.
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः। निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ॥१-६०-३०॥
stanaṁ tu dakṣiṇaṁ bhittvā brahmaṇo naravigrahaḥ। niḥsṛto bhagavāndharmaḥ sarvalokasukhāvahaḥ ॥1-60-30॥
[स्तनं (stanaṁ) - breast; तु (tu) - but; दक्षिणं (dakṣiṇaṁ) - right; भित्त्वा (bhittvā) - piercing; ब्रह्मणः (brahmaṇaḥ) - of Brahma; नरविग्रहः (naravigrahaḥ) - in human form; निःसृतः (niḥsṛtaḥ) - emerged; भगवान् (bhagavān) - the divine; धर्मः (dharmaḥ) - Dharma; सर्वलोकसुखावहः (sarvalokasukhāvahaḥ) - bringer of happiness to all worlds;]
(But piercing the right breast of Brahma, the divine Dharma emerged in human form, bringer of happiness to all worlds.)
The divine Dharma, in human form, emerged by piercing the right breast of Brahma, bringing happiness to all the worlds.
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः। शमः कामश्च हर्षश्च तेजसा लोकधारिणः ॥१-६०-३१॥
trayastasya varāḥ putrāḥ sarvabhūtamanoharāḥ। śamaḥ kāmaśca harṣaśca tejasā lokadhāriṇaḥ ॥1-60-31॥
[त्रयः (trayaḥ) - three; तस्य (tasya) - his; वराः (varāḥ) - excellent; पुत्राः (putrāḥ) - sons; सर्वभूतमनोहराः (sarvabhūtamanoharāḥ) - all beings enchanting; शमः (śamaḥ) - Shama; कामः (kāmaḥ) - Kama; च (ca) - and; हर्षः (harṣaḥ) - Harsha; च (ca) - and; तेजसा (tejasā) - by brilliance; लोकधारिणः (lokadhāriṇaḥ) - world-bearers;]
(Three excellent sons of his, enchanting to all beings, Shama, Kama, and Harsha, bearers of the world by brilliance.)
His three excellent sons, Shama, Kama, and Harsha, were enchanting to all beings and were bearers of the world through their brilliance.
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना। नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः ॥१-६०-३२॥
kāmasya tu ratirbhāryā śamasya prāptiraṅganā| nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ ॥1-60-32॥
[कामस्य (kāmasya) - of desire; तु (tu) - but; रतिः (ratiḥ) - pleasure; भार्या (bhāryā) - wife; शमस्य (śamasya) - of tranquility; प्राप्तिः (prāptiḥ) - attainment; अङ्गना (aṅganā) - woman; नन्दी (nandī) - joy; तु (tu) - but; भार्या (bhāryā) - wife; हर्षस्य (harṣasya) - of delight; यत्र (yatra) - where; लोकाः (lokāḥ) - worlds; प्रतिष्ठिताः (pratiṣṭhitāḥ) - are established;]
(Of desire, pleasure is the wife; of tranquility, attainment is the woman. Joy, however, is the wife of delight, where the worlds are established.)
Pleasure is the consort of desire, attainment is the companion of tranquility. Joy is the spouse of delight, where all worlds find their foundation.
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः। जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥१-६०-३३॥
marīceḥ kaśyapaḥ putraḥ kaśyapasya surāsurāḥ। jajñire nṛpaśārdūla lokānāṃ prabhavastu saḥ ॥1-60-33॥
[मरीचेः (marīceḥ) - of Marichi; कश्यपः (kaśyapaḥ) - Kashyapa; पुत्रः (putraḥ) - son; कश्यपस्य (kaśyapasya) - of Kashyapa; सुरासुराः (surāsurāḥ) - gods and demons; जज्ञिरे (jajñire) - were born; नृपशार्दूल (nṛpaśārdūla) - O tiger among kings; लोकानां (lokānāṃ) - of the worlds; प्रभवः (prabhavaḥ) - origin; तु (tu) - indeed; सः (saḥ) - he;]
(Of Marichi, Kashyapa was the son; of Kashyapa, gods and demons were born; O tiger among kings, he is indeed the origin of the worlds.)
Kashyapa, the son of Marichi, was the progenitor of gods and demons. O noble king, he is indeed the origin of all worlds.
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी। असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ ॥१-६०-३४॥
tvāṣṭrī tu saviturbhāryā vaḍavārūpadhāriṇī| asūyata mahābhāgā sāntarikṣeṣvināvubhau ॥1-60-34॥
[त्वाष्ट्री (tvāṣṭrī) - Tvastri; तु (tu) - but; सवितुर्भार्या (saviturbhāryā) - wife of Savitar; वडवारूपधारिणी (vaḍavārūpadhāriṇī) - in the form of a mare; असूयत (asūyata) - gave birth; महाभागा (mahābhāgā) - the fortunate one; सान्तरिक्षे (sāntarikṣe) - in the sky; अश्विनौ (aśvinau) - the Ashvins; उभौ (ubhau) - both;]
(Tvastri, but the wife of Savitar, in the form of a mare, gave birth, the fortunate one, in the sky, to the Ashvins, both.)
Tvastri, the wife of Savitar, took the form of a mare and gave birth to the Ashvins in the sky, both of whom are considered very fortunate.
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप। तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ॥१-६०-३५॥
dvādaśaivāditeḥ putrāḥ śakramukhyā narādhipa। teṣāmavarajo viṣṇuryatra lokāḥ pratiṣṭhitāḥ ॥1-60-35॥
[द्वादश (dvādaśa) - twelve; एव (eva) - indeed; आदितेः (āditeḥ) - of Aditi; पुत्राः (putrāḥ) - sons; शक्रमुख्याः (śakramukhyāḥ) - headed by Indra; नराधिप (narādhipa) - O king; तेषाम् (teṣām) - of them; अवरजः (avarajaḥ) - youngest; विष्णुः (viṣṇuḥ) - Viṣṇu; यत्र (yatra) - where; लोकाः (lokāḥ) - worlds; प्रतिष्ठिताः (pratiṣṭhitāḥ) - are established;]
(Twelve indeed are the sons of Aditi, headed by Indra, O king. Of them, the youngest is Viṣṇu, where the worlds are established.)
O King, there are twelve sons of Aditi, with Indra as their leader. Among them, the youngest is Viṣṇu, in whom all the worlds are established.
त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव। अन्वयं सम्प्रवक्ष्यामि पक्षैश्च कुलतो गणान् ॥१-६०-३६॥
trayastriṁśata ityete devāsteṣāmahaṁ tava| anvayaṁ sampravakṣyāmi pakṣaiśca kulato gaṇān ॥1-60-36॥
[त्रयस्त्रिंशत (trayastriṁśat) - thirty-three; इति (iti) - thus; एते (ete) - these; देवाः (devāḥ) - gods; तेषाम् (teṣām) - of them; अहम् (aham) - I; तव (tava) - your; अन्वयम् (anvayam) - connection; सम्प्रवक्ष्यामि (sampravakṣyāmi) - will explain; पक्षैः (pakṣaiḥ) - by sides; च (ca) - and; कुलतः (kulataḥ) - by family; गणान् (gaṇān) - groups;]
(Thirty-three thus these gods of them I your connection will explain by sides and by family groups.)
I will explain to you the connection of these thirty-three gods, along with their groups by sides and family.
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा। वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ॥१-६०-३७॥
rudrāṇāmaparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā। vasūnāṃ bhārgavaṃ vidyādviśvedevāṃstathaiva ca ॥1-60-37॥
[रुद्राणाम् (rudrāṇām) - of the Rudras; अपरः (aparaḥ) - another; पक्षः (pakṣaḥ) - side; साध्यानाम् (sādhyānām) - of the Sādhyas; मरुताम् (marutām) - of the Maruts; तथा (tathā) - also; वसूनाम् (vasūnām) - of the Vasus; भार्गवम् (bhārgavam) - Bhārgava; विद्यात् (vidyāt) - should know; विश्वेदेवान् (viśvedevān) - Viśvedevas; तथैव (tathaiva) - in the same way; च (ca) - and;]
(Of the Rudras, another side is also of the Sādhyas, Maruts, Vasus, Bhārgava, and Viśvedevas in the same way.)
Another aspect of the Rudras is associated with the Sādhyas, Maruts, Vasus, Bhārgava, and Viśvedevas.
वैनतेयस्तु गरुडो बलवानरुणस्तथा। बृहस्पतिश्च भगवानादित्येष्वेव गण्यते ॥१-६०-३८॥
vainateyastu garuḍo balavānaruṇastathā। bṛhaspatiśca bhagavānādityeṣveva gaṇyate ॥1-60-38॥
[वैनतेयः (vainateyaḥ) - son of Vinatā; तु (tu) - but; गरुडः (garuḍaḥ) - Garuda; बलवान् (balavān) - strong; अरुणः (aruṇaḥ) - Aruna; तथा (tathā) - also; बृहस्पतिः (bṛhaspatiḥ) - Brihaspati; च (ca) - and; भगवान् (bhagavān) - revered; आदित्येषु (ādityeṣu) - among the Adityas; एव (eva) - indeed; गण्यते (gaṇyate) - is counted;]
(The son of Vinatā, Garuda, is strong, and Aruna also. Brihaspati, the revered, is indeed counted among the Adityas.)
Garuda, the son of Vinatā, is strong, as is Aruna. Brihaspati, the revered sage, is counted among the Adityas.
अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून्। एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः ॥ यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ॥१-६०-३९॥
aśvibhyāṃ guhyakānviddhi sarvauṣadhyastathā paśūn। eṣa devagaṇo rājankīrtitaste'nupūrvaśaḥ ॥ yaṃ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate ॥1-60-39॥
[अश्विभ्यां (aśvibhyāṃ) - to the Aśvins; गुह्यकान् (guhyakān) - Guhyakas; विद्धि (viddhi) - know; सर्वौषध्यः (sarvauṣadhyaḥ) - all herbs; तथा (tathā) - and; पशून् (paśūn) - animals; एषः (eṣaḥ) - this; देवगणः (devagaṇaḥ) - group of gods; राजन् (rājan) - O king; कीर्तितः (kīrtitaḥ) - is mentioned; ते (te) - to you; अनुपूर्वशः (anupūrvaśaḥ) - in order; यम् (yam) - whom; कीर्तयित्वा (kīrtayitvā) - having praised; मनुजः (manujaḥ) - a man; सर्वपापैः (sarvapāpaiḥ) - from all sins; प्रमुच्यते (pramucyate) - is freed;]
(Know the Guhyakas to the Aśvins, all herbs, and animals. This group of gods, O king, is mentioned to you in order. Whom having praised, a man is freed from all sins.)
O king, know that the Guhyakas belong to the Aśvins, along with all herbs and animals. This group of gods is mentioned to you in sequence. By praising them, a man is liberated from all sins.
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः। भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः ॥१-६०-४०॥
brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavānbhṛguḥ| bhṛgoḥ putraḥ kavirvidvāñśukraḥ kavisuto grahaḥ ॥1-60-40॥
[ब्रह्मणः (brahmaṇaḥ) - of Brahma; हृदयं (hṛdayam) - heart; भित्त्वा (bhittvā) - piercing; निःसृतः (niḥsṛtaḥ) - emerged; भगवान् (bhagavān) - the revered; भृगुः (bhṛguḥ) - Bhrigu; भृगोः (bhṛgoḥ) - of Bhrigu; पुत्रः (putraḥ) - son; कविः (kaviḥ) - Kavi; विद्वान् (vidvān) - wise; शुक्रः (śukraḥ) - Shukra; कविसुतः (kavisutaḥ) - son of Kavi; ग्रहः (grahaḥ) - planet;]
(Bhrigu, the revered, emerged piercing the heart of Brahma. Shukra, the wise son of Kavi, the son of Bhrigu, is a planet.)
Bhrigu, revered sage, emerged from Brahma's heart. Shukra, the wise son of Kavi and descendant of Bhrigu, is known as a planet.
त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये। स्वयम्भुवा नियुक्तः सन्भुवनं परिधावति ॥१-६०-४१॥
trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye। svayambhuvā niyuktaḥ sanbhuvanaṃ paridhāvati ॥1-60-41॥
[त्रैलोक्य (trailokya) - three worlds; प्राण (prāṇa) - life; यात्रा (yātrā) - journey; अर्थे (arthe) - for the purpose; वर्षे (varṣe) - in rain; अवर्षे (avarṣe) - in drought; भये (bhaye) - in fear; अभये (abhaye) - in fearlessness; स्वयम्भुवा (svayambhuvā) - by the self-born; नियुक्तः (niyuktaḥ) - appointed; सन् (san) - being; भुवनं (bhuvanaṃ) - world; परिधावति (paridhāvati) - runs around;]
(For the purpose of the journey of life in the three worlds, in rain and drought, in fear and fearlessness, appointed by the self-born, he runs around the world.)
For sustaining life in the three worlds, whether in times of rain or drought, fear or fearlessness, he, appointed by the self-existent, traverses the world.
योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः। सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः ॥१-६०-४२॥
yogācāryo mahābuddhirdaiytyānāmabhavadguruḥ। surāṇāṃ cāpi medhāvī brahmacārī yatavrataḥ ॥1-60-42॥
[योगाचार्यः (yogācāryaḥ) - teacher of yoga; महाबुद्धिः (mahābuddhiḥ) - great wisdom; दैत्यानाम् (daityānām) - of the demons; अभवत् (abhavat) - became; गुरुः (guruḥ) - teacher; सुराणाम् (surāṇām) - of the gods; च (ca) - and; अपि (api) - also; मेधावी (medhāvī) - wise; ब्रह्मचारी (brahmacārī) - celibate; यतव्रतः (yatavrataḥ) - one who has taken vows;]
(The teacher of yoga, of great wisdom, became the teacher of the demons; and also wise among the gods, a celibate, one who has taken vows.)
The teacher of yoga, possessing great wisdom, became the guru of the demons and was also wise among the gods, living a life of celibacy and discipline.
तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे। अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ॥१-६०-४३॥
tasminniyukte vibhunā yogakṣemāya bhārgave| anyamutpādayāmāsa putraṃ bhṛguraninditam ॥1-60-43॥
[तस्मिन् (tasmin) - in that; नियुक्ते (niyukte) - appointed; विभुना (vibhunā) - by the lord; योगक्षेमाय (yogakṣemāya) - for prosperity and welfare; भार्गवे (bhārgave) - to Bhārgava; अन्यम् (anyam) - another; उत्पादयामास (utpādayāmāsa) - produced; पुत्रम् (putram) - son; भृगुः (bhṛguḥ) - Bhṛgu; अनिन्दितम् (aninditam) - blameless;]
(In that, appointed by the lord for prosperity and welfare to Bhārgava, Bhṛgu produced another blameless son.)
Appointed by the lord for the prosperity and welfare of Bhārgava, Bhṛgu produced another blameless son.
च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम्। यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ॥१-६०-४४॥
cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam। yaḥ sa roṣāccyuto garbhānmāturmokṣāya bhārata ॥1-60-44॥
[च्यवनम् (cyavanam) - Cyavana; दीप्ततपसम् (dīptatapasam) - of blazing penance; धर्मात्मानम् (dharmātmānam) - righteous soul; मनीषिणम् (manīṣiṇam) - wise; यः (yaḥ) - who; सः (saḥ) - he; रोषात् (roṣāt) - from anger; च्युतः (cyutaḥ) - fallen; गर्भात् (garbhāt) - from the womb; मातुः (mātuḥ) - of the mother; मोक्षाय (mokṣāya) - for liberation; भारत (bhārata) - O Bharata;]
(Cyavana, of blazing penance, righteous soul, wise; who he from anger fallen from the womb of the mother for liberation, O Bharata.)
O Bharata, Cyavana, a sage of blazing penance and a righteous soul, who was wise, fell from his mother's womb due to anger for the sake of liberation.
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः। और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः ॥ महातपा महातेजा बाल एव गुणैर्युतः ॥१-६०-४५॥
āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ। aurvastasyāṃ samabhavadūruṃ bhittvā mahāyaśāḥ ॥ mahātapā mahātejā bāla eva guṇairyutaḥ ॥1-60-45॥
[आरुषी (āruṣī) - Āruṣī; तु (tu) - but; मनोः (manoḥ) - of Manu; कन्या (kanyā) - daughter; तस्य (tasya) - his; पत्नी (patnī) - wife; मनीषिणः (manīṣiṇaḥ) - of the wise one; और्वः (aurvaḥ) - Aurva; तस्याम् (tasyām) - in her; समभवत् (samabhavat) - was born; ऊरुं (ūruṃ) - thigh; भित्त्वा (bhittvā) - piercing; महायशाः (mahāyaśāḥ) - of great fame; महातपा (mahātapā) - great penance; महातेजा (mahātejā) - great energy; बालः (bālaḥ) - boy; एव (eva) - indeed; गुणैः (guṇaiḥ) - with qualities; युतः (yutaḥ) - endowed;]
(Āruṣī, the daughter of Manu, was the wife of the wise one. Aurva was born in her, piercing the thigh, of great fame, great penance, and great energy, indeed a boy endowed with qualities.)
Āruṣī, the daughter of Manu, was married to a wise sage. Aurva, a child of great fame, penance, and energy, was born from her thigh, already endowed with many virtues as a boy.
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत्। जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः ॥१-६०-४६॥
ṛcīkastasya putrastu jamadagniḥtato'bhavat। jamadagnestu catvāra āsanputrā mahātmanaḥ ॥1-60-46॥
[ऋचीकः (ṛcīkaḥ) - Ṛcīka; तस्य (tasya) - his; पुत्रः (putraḥ) - son; तु (tu) - but; जमदग्निः (jamadagniḥ) - Jamadagni; ततः (tataḥ) - then; अभवत् (abhavat) - became; जमदग्नेः (jamadagneḥ) - of Jamadagni; तु (tu) - but; चत्वारः (catvāraḥ) - four; आसन् (āsan) - were; पुत्राः (putrāḥ) - sons; महात्मनः (mahātmanaḥ) - great soul;]
(Ṛcīka was his son, but then Jamadagni became. Of Jamadagni, however, there were four sons, the great soul.)
Ṛcīka was the son of Jamadagni, and then Jamadagni had four sons, who were great souls.
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः। सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी ॥१-६०-४७॥
rāmasteṣāṃ jaghanyo'bhūdajaghnyairguṇairyutaḥ। sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī ॥1-60-47॥
[रामः (rāmaḥ) - Rama; तेषाम् (teṣām) - of them; जघन्यः (jaghanyaḥ) - the youngest; अभूत् (abhūt) - was; अजघन्यैः (ajaghnyaiḥ) - with excellent; गुणैः (guṇaiḥ) - qualities; युतः (yutaḥ) - endowed; सर्व (sarva) - all; शस्त्र (śastra) - weapons; अस्त्र (astra) - missiles; कुशलः (kuśalaḥ) - skilled; क्षत्रिय (kṣatriya) - warriors; अन्तकरः (antakaraḥ) - destroyer; वशी (vaśī) - self-controlled;]
(Rama was the youngest of them, endowed with excellent qualities, skilled in all weapons and missiles, destroyer of warriors, self-controlled.)
Rama, the youngest among them, was endowed with excellent qualities. He was skilled in all weapons and missiles, a destroyer of warriors, and self-controlled.
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम्। तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः ॥१-६०-४८॥
aurvasyāsītputraśataṃ jamadagnipurogamam। teṣāṃ putrasahasrāṇi babhūvurbhṛguvistaraḥ ॥1-60-48॥
[और्वस्य (aurvasya) - of Aurva; आसीत् (āsīt) - there was; पुत्रशतं (putraśataṃ) - hundred sons; जमदग्नि (jamadagni) - Jamadagni; पुरोगमम् (purogamam) - foremost; तेषां (teṣāṃ) - of them; पुत्रसहस्राणि (putrasahasrāṇi) - thousands of sons; बभूवुः (babhūvuḥ) - there were; भृगुविस्तरः (bhṛguvistaraḥ) - expansion of Bhrigu;]
(Of Aurva, there was a hundred sons, with Jamadagni as the foremost. Of them, there were thousands of sons, the expansion of Bhrigu.)
Aurva had a hundred sons, with Jamadagni as the foremost. Among them, there were thousands of descendants, expanding the lineage of Bhrigu.
द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम्। लोके धाता विधाता च यौ स्थितौ मनुना सह ॥१-६०-४९॥
dvau putrau brahmaṇastvanyau yayostiṣṭhati lakṣaṇam। loke dhātā vidhātā ca yau sthitau manunā saha ॥1-60-49॥
[द्वौ (dvau) - two; पुत्रौ (putrau) - sons; ब्रह्मणः (brahmaṇaḥ) - of Brahma; तू (tu) - indeed; अन्यौ (anyau) - other; ययोः (yayoḥ) - of whom; तिष्ठति (tiṣṭhati) - exists; लक्षणम् (lakṣaṇam) - characteristic; लोके (loke) - in the world; धाता (dhātā) - sustainer; विधाता (vidhātā) - creator; च (ca) - and; यौ (yau) - who; स्थितौ (sthitau) - are present; मनुना (manunā) - with Manu; सह (saha) - together;]
(Two sons of Brahma indeed, other of whom exists characteristic. In the world, sustainer and creator who are present with Manu together.)
There are two other sons of Brahma, who possess the characteristics. In the world, they are known as the sustainer and the creator, and they are present together with Manu.
तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा। तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः ॥१-६०-५०॥
tayoreva svasā devī lakṣmīḥ padmagṛhā śubhā। tasyāstu mānasāḥ putrāsturagā vyomacāriṇaḥ ॥1-60-50॥
[तयोः (tayoḥ) - of those two; एव (eva) - indeed; स्वसा (svasā) - sister; देवी (devī) - goddess; लक्ष्मीः (lakṣmīḥ) - Lakshmi; पद्मगृहा (padmagṛhā) - lotus-dwelling; शुभा (śubhā) - auspicious; तस्याः (tasyāḥ) - her; तु (tu) - but; मानसाः (mānasāḥ) - mind-born; पुत्राः (putrāḥ) - sons; तुरगाः (turagāḥ) - horses; व्योमचारिणः (vyomacāriṇaḥ) - sky-goers;]
(Indeed, the sister of those two is the goddess Lakshmi, who dwells in the lotus and is auspicious. But her mind-born sons are horses, sky-goers.)
Lakshmi, the auspicious goddess who resides in the lotus, is indeed the sister of those two. However, her sons, born of the mind, are horses that traverse the skies.
वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत। तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् ॥१-६०-५१॥
varuṇasya bhāryā jyeṣṭhā tu śukrāddevī vyajāyata. tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm ॥1-60-51॥
[वरुणस्य (varuṇasya) - of Varuṇa; भार्या (bhāryā) - wife; ज्येष्ठा (jyeṣṭhā) - eldest; तु (tu) - but; शुक्राद्देवी (śukrāddevī) - from Śukra, the goddess; व्यजायत (vyajāyata) - was born; तस्याः (tasyāḥ) - her; पुत्रं (putraṃ) - son; बलं (balaṃ) - Bala; विद्धि (viddhi) - know; सुरां (surāṃ) - Sura; च (ca) - and; सुरनन्दिनीम् (suranandinīm) - Suranandinī;]
(The wife of Varuṇa, the eldest, was born from Śukra, the goddess. Know her son as Bala and Sura as Suranandinī.)
The eldest wife of Varuṇa, Śukra's goddess, gave birth. Her son is known as Bala, and Sura is Suranandinī.
प्रजानामन्नकामानामन्योन्यपरिभक्षणात्। अधर्मस्तत्र सञ्जातः सर्वभूतविनाशनः ॥१-६०-५२॥
prajānām annakāmānām anyonyaparibhakṣaṇāt। adharmaḥ tatra sañjātaḥ sarvabhūtavināśanaḥ ॥1-60-52॥
[प्रजानाम् (prajānām) - of the people; अन्नकामानाम् (annakāmānām) - desiring food; अन्योन्यपरिभक्षणात् (anyonyaparibhakṣaṇāt) - from mutual devouring; अधर्मः (adharmaḥ) - unrighteousness; तत्र (tatra) - there; सञ्जातः (sañjātaḥ) - arose; सर्वभूतविनाशनः (sarvabhūtavināśanaḥ) - destruction of all beings;]
(Of the people desiring food, from mutual devouring, unrighteousness arose there, destruction of all beings.)
Due to the people's desire for food and their mutual devouring, unrighteousness arose there, leading to the destruction of all beings.
तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः। घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा ॥ भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा ॥१-६०-५३॥
tasyāpi nirṛtirbhāryā nairṛtā yena rākṣasāḥ। ghorāstasyāstrayaḥ putrāḥ pāpakarmaratāḥ sadā ॥ bhayo mahābhayaścaiva mṛtyurbhūtāntakastathā ॥1-60-53॥
[तस्य (tasya) - his; अपि (api) - also; निरृतिः (nirṛtiḥ) - Nirriti; भार्या (bhāryā) - wife; नैरृता (nairṛtā) - Nairrita; येन (yena) - by whom; राक्षसाः (rākṣasāḥ) - demons; घोराः (ghorāḥ) - terrible; तस्याः (tasyāḥ) - her; त्रयः (trayaḥ) - three; पुत्राः (putrāḥ) - sons; पापकर्मरताः (pāpakarmaratāḥ) - engaged in sinful deeds; सदा (sadā) - always; भयः (bhayaḥ) - fear; महाभयः (mahābhayaḥ) - great fear; च (ca) - and; एव (eva) - indeed; मृत्युः (mṛtyuḥ) - death; भूतान्तकः (bhūtāntakaḥ) - destroyer of beings; तथा (tathā) - thus;]
(His wife was Nirriti, by whom the terrible demons, her three sons, always engaged in sinful deeds, were born: Fear, Great Fear, and indeed Death, the Destroyer of Beings.)
His wife was Nirriti, who bore the terrible demons, her three sons, who were always engaged in sinful deeds: Fear, Great Fear, and Death, the Destroyer of Beings.
काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम्। ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः ॥१-६०-५४॥
kākīṃ śyenīṃ ca bhāsīṃ ca dhṛtarāṣṭrīṃ tathā śukīm। tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ ॥1-60-54॥
[काकीं (kākīṃ) - crow; श्येनीं (śyenīṃ) - hawk; च (ca) - and; भासीं (bhāsīṃ) - heron; च (ca) - and; धृतराष्ट्रीं (dhṛtarāṣṭrīṃ) - Dhritarashtra's; तथा (tathā) - also; शुकीम् (śukīm) - parrot; ताम्रा (tāmrā) - Tamra; तु (tu) - indeed; सुषुवे (suṣuve) - gave birth; देवी (devī) - goddess; पञ्च (pañca) - five; एता (etā) - these; लोकविश्रुताः (lokaviśrutāḥ) - world-renowned;]
(Tamra indeed gave birth to the crow, hawk, heron, Dhritarashtra's bird, and parrot. These five are world-renowned.)
Tamra, the goddess, gave birth to five birds: the crow, hawk, heron, Dhritarashtra's bird, and parrot. These five are famous throughout the world.
उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत। भासी भासानजनयद्गृध्रांश्चैव जनाधिप ॥१-६०-५५॥
ulūkān suṣuve kākī śyenī śyenān vyajāyata। bhāsī bhāsān ajanayad gṛdhrāṃś caiva janādhipa ॥1-60-55॥
[उलूकान् (ulūkān) - owls; सुषुवे (suṣuve) - bore; काकी (kākī) - crow; श्येनी (śyenī) - hawk; श्येनान् (śyenān) - hawks; व्यजायत (vyajāyata) - bore; भासी (bhāsī) - vulture; भासान् (bhāsān) - vultures; अजनयत् (ajanayat) - bore; गृध्रान् (gṛdhrān) - eagles; च (ca) - and; एव (eva) - indeed; जनाधिप (janādhipa) - O ruler of men;]
(The crow bore owls; the hawk bore hawks; the vulture bore vultures and eagles, indeed, O ruler of men.)
The crow gave birth to owls, the hawk to hawks, and the vulture to both vultures and eagles, indeed, O ruler of men.
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः। चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी ॥१-६०-५६॥
dhṛtarāṣṭrī tu haṃsāṃśca kalahaṃsāṃśca sarvaśaḥ। cakravākāṃśca bhadraṃ te prajajñe sā tu bhāminī ॥1-60-56॥
[धृतराष्ट्री (dhṛtarāṣṭrī) - Dhritarashtra's wife; तु (tu) - but; हंसान् (haṃsān) - swans; च (ca) - and; कलहंसान् (kalahaṃsān) - beautiful swans; च (ca) - and; सर्वशः (sarvaśaḥ) - all; चक्रवाकान् (cakravākān) - Chakravakas; च (ca) - and; भद्रम् (bhadram) - auspicious; ते (te) - to you; प्रजज्ञे (prajajñe) - gave birth; सा (sā) - she; तु (tu) - but; भामिनी (bhāminī) - the beautiful lady;]
(Dhritarashtra's wife, but swans and beautiful swans, all Chakravakas and auspicious to you, gave birth, she, but the beautiful lady.)
Dhritarashtra's wife, the beautiful lady, gave birth to swans, beautiful swans, and all Chakravakas, which are auspicious to you.
शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनी। कल्याणगुणसम्पन्ना सर्वलक्षणपूजिता ॥१-६०-५७॥
śukī vijajñe dharmajña śukāneva manasvinī। kalyāṇaguṇasampannā sarvalakṣaṇapūjitā ॥1-60-57॥
[शुकी (śukī) - female parrot; विजज्ञे (vijajñe) - was born; धर्मज्ञ (dharmajña) - knower of dharma; शुकानेव (śukāneva) - like a parrot; मनस्विनी (manasvinī) - wise; कल्याणगुणसम्पन्ना (kalyāṇaguṇasampannā) - endowed with auspicious qualities; सर्वलक्षणपूजिता (sarvalakṣaṇapūjitā) - respected for all characteristics;]
(The female parrot, knower of dharma, wise like a parrot, endowed with auspicious qualities, respected for all characteristics, was born.)
A wise female parrot, known for her understanding of dharma and endowed with all auspicious qualities, was born and was respected for all her characteristics.
नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसम्भवाः। मृगीं च मृगमन्दां च हरिं भद्रमनामपि ॥१-६०-५८॥
nava krodhavaśā nārīḥ prajajñe'pyātmasambhavāḥ| mṛgīṃ ca mṛgamandāṃ ca hariṃ bhadramanāmapi ॥1-60-58॥
[नव (nava) - nine; क्रोधवशा (krodhavaśā) - under the control of anger; नारीः (nārīḥ) - women; प्रजज्ञे (prajajñe) - were born; अपि (api) - also; आत्मसम्भवाः (ātmasambhavāḥ) - self-born; मृगीं (mṛgīṃ) - deer; च (ca) - and; मृगमन्दां (mṛgamandāṃ) - gentle deer; च (ca) - and; हरिं (hariṃ) - monkey; भद्रमनाम् (bhadramanām) - auspiciously named; अपि (api) - also;]
(Nine women under the control of anger, self-born, were born; deer and gentle deer, and monkey, auspiciously named, also.)
Nine self-born women, under the influence of anger, were born; among them were a deer, a gentle deer, a monkey, and one auspiciously named.
मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च। सर्वलक्षणसम्पन्नां सुरसां च यशस्विनीम् ॥१-६०-५९॥
mātaṅgīm atha śārdūlīṃ śvetāṃ surabhim eva ca। sarvalakṣaṇasampannāṃ surasāṃ ca yaśasvinīm ॥1-60-59॥
[मातङ्गीम् (mātaṅgīm) - Mātangī; अथ (atha) - then; शार्दूलीं (śārdūlīṃ) - tiger-like; श्वेतां (śvetāṃ) - white; सुरभिम् (surabhim) - fragrant; एव (eva) - indeed; च (ca) - and; सर्वलक्षणसम्पन्नां (sarvalakṣaṇasampannāṃ) - endowed with all marks; सुरसां (surasāṃ) - graceful; च (ca) - and; यशस्विनीम् (yaśasvinīm) - glorious;]
(Mātangī, then tiger-like, white, fragrant indeed, and endowed with all marks, graceful and glorious.)
Mātangī, then like a tiger, white and fragrant, indeed endowed with all auspicious marks, graceful and glorious.
अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज। ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि ॥१-६०-६०॥
apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmajaḥ। ṛkṣāśca mṛgamandāyāḥ sṛmarāścamarā api ॥1-60-60॥
[अपत्यं (apatyaṃ) - offspring; तु (tu) - but; मृगाः (mṛgāḥ) - deer; सर्वे (sarve) - all; मृग्या (mṛgyā) - to be hunted; नरवरात्मज (naravarātmaja) - O prince; ऋक्षाः (ṛkṣāḥ) - bears; च (ca) - and; मृगमन्दायाः (mṛgamandāyāḥ) - of the deer forest; सृमराः (sṛmarāḥ) - antelopes; च (ca) - and; मरा (marā) - camels; अपि (api) - also;]
(The offspring, but, all the deer, are to be hunted, O prince; bears and antelopes of the deer forest, and camels also.)
O prince, all the deer, bears, antelopes, and camels of the deer forest are to be hunted.
ततस्त्वैरावतं नागं जज्ञे भद्रमना सुतम्। ऐरावतः सुतस्तस्या देवनागो महागजः ॥१-६०-६१॥
tatastvairāvataṃ nāgaṃ jajñe bhadramanā sutam। airāvataḥ sutastasyā devanāgo mahāgajaḥ ॥1-60-61॥
[ततः (tataḥ) - then; त् (t) - -; ऐरावतं (airāvataṃ) - Airavata; नागं (nāgaṃ) - elephant; जज्ञे (jajñe) - was born; भद्रमना (bhadramanā) - auspicious-minded; सुतम् (sutam) - son; ऐरावतः (airāvataḥ) - Airavata; सुतः (sutaḥ) - son; तस्या (tasyā) - her; देवनागः (devanāgaḥ) - divine elephant; महागजः (mahāgajaḥ) - great elephant;]
(Then, the auspicious-minded son, Airavata, the elephant, was born. Airavata, her son, the divine great elephant.)
Then, the auspicious-minded son named Airavata, the elephant, was born. Airavata, her son, was a divine and great elephant.
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः। गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते ॥१-६०-६२॥
haryāśca harayo'patyaṃ vānarāśca tarasvinaḥ| golāṅgūlāṃśca bhadraṃ te haryāḥ putrānpracakṣate ॥1-60-62॥
[हर्याः (haryāḥ) - of the horses; च (ca) - and; हरयः (harayaḥ) - monkeys; अपत्यं (apatyaṃ) - offspring; वानराः (vānarāḥ) - monkeys; च (ca) - and; तरस्विनः (tarasvinaḥ) - mighty; गोलाङ्गूलान् (golāṅgūlān) - with long tails; च (ca) - and; भद्रम् (bhadram) - auspicious; ते (te) - they; हर्याः (haryāḥ) - of the horses; पुत्रान् (putrān) - sons; प्रचक्षते (pracakṣate) - are called;]
(The offspring of the horses and the mighty monkeys, with long tails, are called the auspicious sons of the horses.)
The mighty monkeys, known for their long tails, are considered the auspicious offspring of the horses.
प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत। द्वीपिनश्च महाभाग सर्वानेव न संशयः ॥१-६०-६३॥
prajajñe tvatha śārdūlī siṃhānvyāghrāṃśca bhārata। dvīpinaśca mahābhāga sarvāneva na saṃśayaḥ ॥1-60-63॥
[प्रजज्ञे (prajajñe) - was born; त्वथ (tvatha) - then; शार्दूली (śārdūlī) - tigress; सिंहान् (siṃhān) - lions; व्याघ्रान् (vyāghrān) - tigers; च (ca) - and; भारत (bhārata) - O Bharata; द्वीपिनः (dvīpinaḥ) - leopards; च (ca) - and; महाभाग (mahābhāga) - O fortunate one; सर्वान् (sarvān) - all; एव (eva) - indeed; न (na) - no; संशयः (saṃśayaḥ) - doubt;]
(Then was born the tigress, lions, tigers, and leopards, O Bharata, O fortunate one, all indeed, no doubt.)
Then, O Bharata, the tigress, lions, tigers, and leopards were born, O fortunate one, all of them indeed, without a doubt.
मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप। दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम् ॥१-६०-६४॥
mātaṅgyāstvatha mātaṅgā apatyāni narādhipa। diśāgajaṃ tu śvetākhyaṃ śvetājanayadāśugam ॥1-60-64॥
[मातङ्ग्याः (mātaṅgyāḥ) - of Mātaṅgī; तु (tu) - but; अथ (atha) - then; मातङ्गा (mātaṅgā) - Mātaṅga; अपत्यानि (apatyāni) - children; नराधिप (narādhipa) - O king; दिशागजं (diśāgajaṃ) - directional elephant; श्वेताख्यं (śvetākhyaṃ) - named Śveta; श्वेत (śveta) - Śveta; अजनयत् (ajanayat) - gave birth; आशुगम् (āśugam) - swift;]
(Of Mātaṅgī, then Mātaṅga's children, O king, the directional elephant named Śveta, Śveta gave birth to a swift one.)
O king, Mātaṅgī's children, the Mātaṅga, then gave birth to a swift directional elephant named Śveta.
तथा दुहितरौ राजन्सुरभिर्वै व्यजायत। रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् ॥१-६०-६५॥
tathā duhitarau rājansurabhirvai vyajāyata. rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaśasvinīm ॥1-60-65॥
[तथा (tathā) - thus; दुहितरौ (duhitarau) - two daughters; राजन् (rājan) - O king; सुरभिः (surabhiḥ) - Surabhi; वै (vai) - indeed; व्यजायत (vyajāyata) - gave birth; रोहिणीं (rohiṇīṃ) - Rohini; च (ca) - and; एव (eva) - also; भद्रं (bhadraṃ) - auspicious; ते (te) - your; गन्धर्वीं (gandharvīṃ) - Gandharvi; च (ca) - and; यशस्विनीम् (yaśasvinīm) - illustrious;]
(Thus, O king, Surabhi indeed gave birth to two daughters, Rohini and Gandharvi, your auspicious and illustrious ones.)
Thus, O king, Surabhi gave birth to two daughters, Rohini and Gandharvi, who are auspicious and illustrious.
रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः ॥१-६०-६५॥
rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ ॥1-60-65॥
[रोहिण्यां (rohiṇyāṃ) - in Rohini; जज्ञिरे (jajñire) - were born; गावः (gāvaḥ) - cows; गन्धर्व्यां (gandharvyāṃ) - in Gandharvi; वाजिनः (vājinaḥ) - horses; सुताः (sutāḥ) - sons;]
(In Rohini, cows were born; in Gandharvi, horses' sons.)
In the constellation of Rohini, cows were born, and in the constellation of Gandharvi, the sons of horses were born.
सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान्। सप्त पिण्डफलान्वृक्षाननलापि व्यजायत ॥ अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता ॥१-६०-६६॥
surasājanayannāgānrājankadrūśca pannagān। sapta piṇḍaphalānvṛkṣānanalāpi vyajāyata ॥ analāyāḥ śukī putrī kadrvāstu surasā sutā ॥1-60-66॥
[सुरसा (surasā) - Surasā; जनयन् (janayan) - produced; नागान् (nāgān) - serpents; राजन् (rājan) - O king; कद्रूः (kadrūḥ) - Kadru; च (ca) - and; पन्नगान् (pannagān) - snakes; सप्त (sapta) - seven; पिण्डफलान् (piṇḍaphalān) - fruit-bearing; वृक्षान् (vṛkṣān) - trees; अनला (analā) - Anala; अपि (api) - also; व्यजायत (vyajāyata) - bore; अनलायाः (analāyāḥ) - of Anala; शुकी (śukī) - Śukī; पुत्री (putrī) - daughter; कद्र्वा (kadrvā) - Kadru; अस्तु (astu) - was; सुरसा (surasā) - Surasā; सुता (sutā) - daughter;]
(Surasā produced serpents, O king, and Kadru snakes. Anala also bore seven fruit-bearing trees. Of Anala, Śukī was the daughter, and of Kadru, Surasā was the daughter.)
Surasā gave birth to serpents, O king, and Kadru to snakes. Anala also gave birth to seven fruit-bearing trees. Śukī was the daughter of Anala, and Surasā was the daughter of Kadru.
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ। सम्पातिं जनयामास तथैव च जटायुषम् ॥ द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ ॥१-६०-६७॥
aruṇasya bhāryā śyenī tu vīryavantau mahābalau| sampātiṃ janayāmāsa tathaiva ca jaṭāyuṣam ॥ dvau putrau vinatāyāstu vikhyātau garuḍāruṇau ॥1-60-67॥
[अरुणस्य (aruṇasya) - of Aruna; भार्या (bhāryā) - wife; श्येनी (śyenī) - Shyeni; तु (tu) - but; वीर्यवन्तौ (vīryavantau) - two powerful ones; महाबलौ (mahābalau) - greatly strong; सम्पातिं (sampātiṃ) - Sampati; जनयामास (janayāmāsa) - gave birth; तथैव (tathaiva) - also; च (ca) - and; जटायुषम् (jaṭāyuṣam) - Jatayu; द्वौ (dvau) - two; पुत्रौ (putrau) - sons; विनतायाः (vinatāyāḥ) - of Vinata; तु (tu) - but; विख्यातौ (vikhyātau) - famous; गरुडारुणौ (garuḍāruṇau) - Garuda and Aruna;]
(Shyeni, the wife of Aruna, gave birth to the two powerful and greatly strong ones, Sampati and also Jatayu. But the two sons of Vinata were famous as Garuda and Aruna.)
Shyeni, the wife of Aruna, gave birth to the mighty Sampati and Jatayu. However, the two sons of Vinata were renowned as Garuda and Aruna.
इत्येष सर्वभूतानां महतां मनुजाधिप। प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर ॥१-६०-६८॥
ityeṣa sarvabhūtānāṃ mahatāṃ manujādhipa। prabhavaḥ kīrtitaḥ samyaṅmayā matimatāṃ vara ॥1-60-68॥
[इति (iti) - thus; एषः (eṣaḥ) - this; सर्वभूतानाम् (sarvabhūtānām) - of all beings; महताम् (mahatām) - of the great; मनुजाधिप (manujādhipa) - O lord of men; प्रभवः (prabhavaḥ) - origin; कीर्तितः (kīrtitaḥ) - has been described; सम्यक् (samyak) - properly; मया (mayā) - by me; मतिमताम् (matimatām) - of the wise; वर (vara) - best;]
(Thus, O lord of men, the origin of all beings, of the great, has been properly described by me, O best of the wise.)
Thus, O ruler of men, I have properly described the origin of all beings, the great ones, O best among the wise.
यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः। सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति ॥१-६०-६९॥
yaṁ śrutvā puruṣaḥ samyakpūto bhavati pāpmanaḥ। sarvajñatāṁ ca labhate gatimagryāṁ ca vindati ॥1-60-69॥
[यं (yaṁ) - which; श्रुत्वा (śrutvā) - having heard; पुरुषः (puruṣaḥ) - man; सम्यक् (samyak) - completely; पूतः (pūtaḥ) - purified; भवति (bhavati) - becomes; पाप्मनः (pāpmanaḥ) - of sin; सर्वज्ञतां (sarvajñatāṁ) - omniscience; च (ca) - and; लभते (labhate) - obtains; गतिम् (gatim) - state; अग्र्याम् (agryām) - highest; च (ca) - and; विन्दति (vindati) - finds;]
(Which, having heard, a man becomes completely purified of sin; and obtains omniscience and finds the highest state.)
Upon hearing this, a man becomes completely purified from sins, gains omniscience, and attains the highest state.