01.060
Library: Complete lineage of God and daemons described.
vaiśampāyana uvāca॥
Vaiśampāyana spoke:
brahmaṇo mānasāḥ putrā viditāḥ ṣaṇmaharṣayaḥ। ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ ॥1-60-1॥
The six great sages are known as the mind-born sons of Brahma, and the eleven sons of Sthāṇu (Shiva) are renowned as the supremely mind-born.
mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ| ajaikapādahirbudhnyaḥ pinākī ca parantapaḥ ॥1-60-2॥
The hunter of deer, Śarva, Nirriti, the greatly renowned; Ajaikapada, Ahirbudhnya, Pinaki, and the scorcher of foes.
dahano'theśvaraścaiva kapālī ca mahādyutiḥ। sthāṇurbhavaśca bhagavānrudrā ekādaśa smṛtāḥ ॥1-60-3॥
The eleven Rudras, known as the burner, the lord, the skull-bearer, the one of great splendor, the firm one, the origin, and the blessed one, are remembered.
marīciraṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ। ṣaḍete brahmaṇaḥ putrā vīryavanto maharṣayaḥ ॥1-60-4॥
Marichi, Angiras, Atri, Pulastya, Pulaha, and Kratu are the six powerful sons of Brahma, known as the great sages.
trayastvaṅgirasaḥ putrā loke sarvatra viśrutāḥ। bṛhaspatirutathyaśca saṁvartaśca dhṛtavratāḥ ॥1-60-5॥
The three sons of Angiras, known throughout the world, are Bṛhaspati, Utathya, and Saṁvarta, all of whom are steadfast in their vows.
atrestu bahavaḥ putrāḥ śrūyante manujādhipa। sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ ॥1-60-6॥
O lord of men, it is said that Atri had many sons, all of whom were great sages, knowers of the Vedas, perfected, and of peaceful mind.
rākṣasāstu pulastyasya vānarāḥ kiṃnarāstathā| pulahasya mṛgāḥ siṃhā vyāghrāḥ kimpuruṣāstathā ॥1-60-7॥
The demons are of Pulastya, and the monkeys and kinnaras as well; the animals, lions, tigers, and kimpurushas are of Pulaha.
kratoḥ kratusamāḥ putrāḥ pataṅgasahacāriṇaḥ। viśrutāstriṣu lokeṣu satyavrataparāyaṇāḥ ॥1-60-8॥
The sons, equal to the sacrifice, were companions of birds and were famous across the three worlds, devoted to truth and vows.
dakṣastvajāyatāṅguṣṭhāddakṣiṇādbhagavānṛṣiḥ। brahmaṇaḥ pṛthivīpāla putraḥ putravatāṃ varaḥ ॥1-60-9॥
Daksha, the divine sage and protector of the earth, was born from the right thumb of Brahma, and he was the best among sons.
vāmād ajāyata aṅguṣṭhād bhāryā tasya mahātmanaḥ। tasyāṃ pañcāśataṃ kanyāḥ sa evājanayan muniḥ ॥1-60-10॥
From the left thumb of the great soul, his wife was born. The sage indeed begot fifty daughters in her.
tāḥ sarvāstvanavadyāṅgyaḥ kanyāḥ kamalalocanāḥ। putrikāḥ sthāpayāmāsa naṣṭaputraḥ prajāpatiḥ ॥1-60-11॥
Prajapati, having lost his sons, established all those faultless-bodied, lotus-eyed maidens as his daughters.
dadau sa daśa dharmāya saptaviṃśatimindave। divyena vidhinā rājankaśyapāya trayodaśa ॥1-60-12॥
He distributed ten to Dharma, twenty-seven to the Moon, and thirteen to Kaśyapa, following a divine method, O king.
nāmatō dharmapatnyastāḥ kīrtyamānā nibōdha mē| kīrtirlakṣmīrdhr̥tirmēdhā puṣṭiḥ śraddhā kriyā tathā ॥1-60-13॥
Know by name those wives of Dharma who are being praised: fame, prosperity, steadfastness, intelligence, nourishment, faith, action, and so on.
buddhirlajjā matiścaiva patnyo dharmasya tā daśa। dvārāṇyetāni dharmasya vihitāni svayambhuvā ॥1-60-14॥
Intellect, modesty, and thought are indeed considered the ten wives of dharma. These gates of dharma have been ordained by the self-existent one.
saptaviṃśati somasya patnyo loke pariśrutāḥ। kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ ॥ sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ ॥1-60-15॥
The twenty-seven wives of Soma are renowned in the world. They are engaged in guiding time and are known for their auspicious vows. All of them are associated with the constellations and play a role in the conduct of the world.
pitāmaho munirdevas tasya putraḥ prajāpatiḥ। tasyāṣṭau vasavaḥ putrās teṣāṃ vakṣyāmi vistaram ॥1-60-16॥
The grandfather, who is a sage and a god, has a son named Prajapati. Prajapati has eight sons known as the Vasus. I will describe them in detail.
dharo dhruvaśca somaśca ahaścaivānilo'nalaḥ। pratyūṣaśca prabhāsaśca vasavo'ṣṭāviti smṛtāḥ ॥1-60-17॥
The eight Vasus are remembered as Dhara (support), Dhruva (constant), Soma (moon), Aha (day), Anila (wind), Anala (fire), Pratyusha (dawn), and Prabhasa (light).
dhūmrāyāśca dharaḥ putro brahmavidyo dhruvastathā। candramāstu manasvinyāḥ śvasāyāḥ śvasanastathā ॥1-60-18॥
Dhara, the son of Dhūmrā, is a knower of Brahman, and so is Dhruva. However, the Moon is the son of Manasvinī, and Śvasana is the son of Śvasā.
ratāyāś cāpy ahaḥ putraḥ śāṇḍilyāś ca hutāśanaḥ। pratyūṣaś ca prabhāsaś ca prabhātāyāḥ sutau smṛtau ॥1-60-19॥
Ahaḥ, the son of Ratā, and Hutāśana, the fire of Śāṇḍilya, are noted. Pratyūṣa and Prabhāsa are remembered as the sons of Prabhātā.
dharasya putro draviṇo hutahavyavahastathā। dhruvasya putro bhagavānkālo lokaprakālanaḥ ॥1-60-20॥
Dravina, the fire-god, is the son of Dhara. The blessed Time, who is the destroyer of the world, is the son of Dhruva.
somasya tu suto varcā varcasvī yena jāyate। manoharāyāḥ śiśiraḥ prāṇo'tha ramaṇastathā ॥1-60-21॥
The son of Soma, who is the source of brilliance and radiance, is Śiśira, the life force of Manohara, and then there is Ramaṇa.
ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntastathā muniḥ। agneḥ putraḥ kumārastu śrīmāñśaravaṇālayaḥ ॥1-60-22॥
The son of the day is known for his qualities of light, effort, peace, and wisdom. However, the son of Agni, the prince, is renowned as the glorious abode of Sharavana.
tasya śākho viśākhaśca naigameśaśca pṛṣṭhajaḥ। kṛttikābhyupapatteśca kārttikeya iti smṛtaḥ ॥1-60-23॥
His companions Śākha, Viśākha, and Naigameśa were born from his back. Due to being accepted by the Kṛttikās, he is known as Kārttikeya.
anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ। avijñātagatiścaiva dvau putrāvanilasya tu ॥1-60-24॥
Śivā is the wife of Anila, and her son is Purojava. There are two sons of Anila, one of whom is known for his unknown movements.
pratyūṣasya viduḥ putramṛṣiṃ nāmnātha devalam। dvau putrau devalasyāpi kṣamāvantau manīṣiṇau ॥1-60-25॥
Pratyusha's son, known as the sage Devala, was recognized. Devala also had two sons who were known for their wisdom and forgiving nature.
bṛhaspatestu bhaginī varastrī brahmacāriṇī। yogasiddhā jagatsarvamasaktaṃ vicaratyuta ॥ prabhāsasya tu bhāryā sā vasūnāmaṣṭamasya ha ॥1-60-26॥
Bṛhaspati's sister, a distinguished and celibate woman perfected in yoga, roams the entire world unattached. She is indeed the wife of Prabhāsa, the eighth among the Vasus.
viśvakarmā mahābhāgo jajñe śilpaprajāpatiḥ। kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ ॥1-60-27॥
Viśvakarmā, the greatly fortunate one, was born as the lord of crafts and the creator of a thousand crafts, serving as the architect for the gods.
bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ। yo divyāni vimānāni devatānāṃ cakāra ha ॥1-60-28॥
The creator of all ornaments and the foremost among artisans, who crafted the celestial chariots for the gods.
manuṣyāścopajīvanti yasya śilpaṃ mahātmanaḥ। pūjayanti ca yaṃ nityaṃ viśvakarmāṇamavyayam ॥1-60-29॥
Humans live by the craft of the great soul and always worship the eternal Viśvakarmā.
stanaṁ tu dakṣiṇaṁ bhittvā brahmaṇo naravigrahaḥ। niḥsṛto bhagavāndharmaḥ sarvalokasukhāvahaḥ ॥1-60-30॥
The divine Dharma, in human form, emerged by piercing the right breast of Brahma, bringing happiness to all the worlds.
trayastasya varāḥ putrāḥ sarvabhūtamanoharāḥ। śamaḥ kāmaśca harṣaśca tejasā lokadhāriṇaḥ ॥1-60-31॥
His three excellent sons, Shama, Kama, and Harsha, were enchanting to all beings and were bearers of the world through their brilliance.
kāmasya tu ratirbhāryā śamasya prāptiraṅganā| nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ ॥1-60-32॥
Pleasure is the consort of desire, attainment is the companion of tranquility. Joy is the spouse of delight, where all worlds find their foundation.
marīceḥ kaśyapaḥ putraḥ kaśyapasya surāsurāḥ। jajñire nṛpaśārdūla lokānāṃ prabhavastu saḥ ॥1-60-33॥
Kashyapa, the son of Marichi, was the progenitor of gods and demons. O noble king, he is indeed the origin of all worlds.
tvāṣṭrī tu saviturbhāryā vaḍavārūpadhāriṇī| asūyata mahābhāgā sāntarikṣeṣvināvubhau ॥1-60-34॥
Tvastri, the wife of Savitar, took the form of a mare and gave birth to the Ashvins in the sky, both of whom are considered very fortunate.
dvādaśaivāditeḥ putrāḥ śakramukhyā narādhipa। teṣāmavarajo viṣṇuryatra lokāḥ pratiṣṭhitāḥ ॥1-60-35॥
O King, there are twelve sons of Aditi, with Indra as their leader. Among them, the youngest is Viṣṇu, in whom all the worlds are established.
trayastriṁśata ityete devāsteṣāmahaṁ tava| anvayaṁ sampravakṣyāmi pakṣaiśca kulato gaṇān ॥1-60-36॥
I will explain to you the connection of these thirty-three gods, along with their groups by sides and family.
rudrāṇāmaparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā। vasūnāṃ bhārgavaṃ vidyādviśvedevāṃstathaiva ca ॥1-60-37॥
Another aspect of the Rudras is associated with the Sādhyas, Maruts, Vasus, Bhārgava, and Viśvedevas.
vainateyastu garuḍo balavānaruṇastathā। bṛhaspatiśca bhagavānādityeṣveva gaṇyate ॥1-60-38॥
Garuda, the son of Vinatā, is strong, as is Aruna. Brihaspati, the revered sage, is counted among the Adityas.
aśvibhyāṃ guhyakānviddhi sarvauṣadhyastathā paśūn। eṣa devagaṇo rājankīrtitaste'nupūrvaśaḥ ॥ yaṃ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate ॥1-60-39॥
O king, know that the Guhyakas belong to the Aśvins, along with all herbs and animals. This group of gods is mentioned to you in sequence. By praising them, a man is liberated from all sins.
brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavānbhṛguḥ| bhṛgoḥ putraḥ kavirvidvāñśukraḥ kavisuto grahaḥ ॥1-60-40॥
Bhrigu, revered sage, emerged from Brahma's heart. Shukra, the wise son of Kavi and descendant of Bhrigu, is known as a planet.
trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye। svayambhuvā niyuktaḥ sanbhuvanaṃ paridhāvati ॥1-60-41॥
For sustaining life in the three worlds, whether in times of rain or drought, fear or fearlessness, he, appointed by the self-existent, traverses the world.
yogācāryo mahābuddhirdaiytyānāmabhavadguruḥ। surāṇāṃ cāpi medhāvī brahmacārī yatavrataḥ ॥1-60-42॥
The teacher of yoga, possessing great wisdom, became the guru of the demons and was also wise among the gods, living a life of celibacy and discipline.
tasminniyukte vibhunā yogakṣemāya bhārgave| anyamutpādayāmāsa putraṃ bhṛguraninditam ॥1-60-43॥
Appointed by the lord for the prosperity and welfare of Bhārgava, Bhṛgu produced another blameless son.
cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam। yaḥ sa roṣāccyuto garbhānmāturmokṣāya bhārata ॥1-60-44॥
O Bharata, Cyavana, a sage of blazing penance and a righteous soul, who was wise, fell from his mother's womb due to anger for the sake of liberation.
āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ। aurvastasyāṃ samabhavadūruṃ bhittvā mahāyaśāḥ ॥ mahātapā mahātejā bāla eva guṇairyutaḥ ॥1-60-45॥
Āruṣī, the daughter of Manu, was married to a wise sage. Aurva, a child of great fame, penance, and energy, was born from her thigh, already endowed with many virtues as a boy.
ṛcīkastasya putrastu jamadagniḥtato'bhavat। jamadagnestu catvāra āsanputrā mahātmanaḥ ॥1-60-46॥
Ṛcīka was the son of Jamadagni, and then Jamadagni had four sons, who were great souls.
rāmasteṣāṃ jaghanyo'bhūdajaghnyairguṇairyutaḥ। sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī ॥1-60-47॥
Rama, the youngest among them, was endowed with excellent qualities. He was skilled in all weapons and missiles, a destroyer of warriors, and self-controlled.
aurvasyāsītputraśataṃ jamadagnipurogamam। teṣāṃ putrasahasrāṇi babhūvurbhṛguvistaraḥ ॥1-60-48॥
Aurva had a hundred sons, with Jamadagni as the foremost. Among them, there were thousands of descendants, expanding the lineage of Bhrigu.
dvau putrau brahmaṇastvanyau yayostiṣṭhati lakṣaṇam। loke dhātā vidhātā ca yau sthitau manunā saha ॥1-60-49॥
There are two other sons of Brahma, who possess the characteristics. In the world, they are known as the sustainer and the creator, and they are present together with Manu.
tayoreva svasā devī lakṣmīḥ padmagṛhā śubhā। tasyāstu mānasāḥ putrāsturagā vyomacāriṇaḥ ॥1-60-50॥
Lakshmi, the auspicious goddess who resides in the lotus, is indeed the sister of those two. However, her sons, born of the mind, are horses that traverse the skies.
varuṇasya bhāryā jyeṣṭhā tu śukrāddevī vyajāyata. tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm ॥1-60-51॥
The eldest wife of Varuṇa, Śukra's goddess, gave birth. Her son is known as Bala, and Sura is Suranandinī.
prajānām annakāmānām anyonyaparibhakṣaṇāt। adharmaḥ tatra sañjātaḥ sarvabhūtavināśanaḥ ॥1-60-52॥
Due to the people's desire for food and their mutual devouring, unrighteousness arose there, leading to the destruction of all beings.
tasyāpi nirṛtirbhāryā nairṛtā yena rākṣasāḥ। ghorāstasyāstrayaḥ putrāḥ pāpakarmaratāḥ sadā ॥ bhayo mahābhayaścaiva mṛtyurbhūtāntakastathā ॥1-60-53॥
His wife was Nirriti, who bore the terrible demons, her three sons, who were always engaged in sinful deeds: Fear, Great Fear, and Death, the Destroyer of Beings.
kākīṃ śyenīṃ ca bhāsīṃ ca dhṛtarāṣṭrīṃ tathā śukīm। tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ ॥1-60-54॥
Tamra, the goddess, gave birth to five birds: the crow, hawk, heron, Dhritarashtra's bird, and parrot. These five are famous throughout the world.
ulūkān suṣuve kākī śyenī śyenān vyajāyata। bhāsī bhāsān ajanayad gṛdhrāṃś caiva janādhipa ॥1-60-55॥
The crow gave birth to owls, the hawk to hawks, and the vulture to both vultures and eagles, indeed, O ruler of men.
dhṛtarāṣṭrī tu haṃsāṃśca kalahaṃsāṃśca sarvaśaḥ। cakravākāṃśca bhadraṃ te prajajñe sā tu bhāminī ॥1-60-56॥
Dhritarashtra's wife, the beautiful lady, gave birth to swans, beautiful swans, and all Chakravakas, which are auspicious to you.
śukī vijajñe dharmajña śukāneva manasvinī। kalyāṇaguṇasampannā sarvalakṣaṇapūjitā ॥1-60-57॥
A wise female parrot, known for her understanding of dharma and endowed with all auspicious qualities, was born and was respected for all her characteristics.
nava krodhavaśā nārīḥ prajajñe'pyātmasambhavāḥ| mṛgīṃ ca mṛgamandāṃ ca hariṃ bhadramanāmapi ॥1-60-58॥
Nine self-born women, under the influence of anger, were born; among them were a deer, a gentle deer, a monkey, and one auspiciously named.
mātaṅgīm atha śārdūlīṃ śvetāṃ surabhim eva ca। sarvalakṣaṇasampannāṃ surasāṃ ca yaśasvinīm ॥1-60-59॥
Mātangī, then like a tiger, white and fragrant, indeed endowed with all auspicious marks, graceful and glorious.
apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmajaḥ। ṛkṣāśca mṛgamandāyāḥ sṛmarāścamarā api ॥1-60-60॥
O prince, all the deer, bears, antelopes, and camels of the deer forest are to be hunted.
tatastvairāvataṃ nāgaṃ jajñe bhadramanā sutam। airāvataḥ sutastasyā devanāgo mahāgajaḥ ॥1-60-61॥
Then, the auspicious-minded son named Airavata, the elephant, was born. Airavata, her son, was a divine and great elephant.
haryāśca harayo'patyaṃ vānarāśca tarasvinaḥ| golāṅgūlāṃśca bhadraṃ te haryāḥ putrānpracakṣate ॥1-60-62॥
The mighty monkeys, known for their long tails, are considered the auspicious offspring of the horses.
prajajñe tvatha śārdūlī siṃhānvyāghrāṃśca bhārata। dvīpinaśca mahābhāga sarvāneva na saṃśayaḥ ॥1-60-63॥
Then, O Bharata, the tigress, lions, tigers, and leopards were born, O fortunate one, all of them indeed, without a doubt.
mātaṅgyāstvatha mātaṅgā apatyāni narādhipa। diśāgajaṃ tu śvetākhyaṃ śvetājanayadāśugam ॥1-60-64॥
O king, Mātaṅgī's children, the Mātaṅga, then gave birth to a swift directional elephant named Śveta.
tathā duhitarau rājansurabhirvai vyajāyata. rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaśasvinīm ॥1-60-65॥
Thus, O king, Surabhi gave birth to two daughters, Rohini and Gandharvi, who are auspicious and illustrious.
rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ ॥1-60-65॥
In the constellation of Rohini, cows were born, and in the constellation of Gandharvi, the sons of horses were born.
surasājanayannāgānrājankadrūśca pannagān। sapta piṇḍaphalānvṛkṣānanalāpi vyajāyata ॥ analāyāḥ śukī putrī kadrvāstu surasā sutā ॥1-60-66॥
Surasā gave birth to serpents, O king, and Kadru to snakes. Anala also gave birth to seven fruit-bearing trees. Śukī was the daughter of Anala, and Surasā was the daughter of Kadru.
aruṇasya bhāryā śyenī tu vīryavantau mahābalau| sampātiṃ janayāmāsa tathaiva ca jaṭāyuṣam ॥ dvau putrau vinatāyāstu vikhyātau garuḍāruṇau ॥1-60-67॥
Shyeni, the wife of Aruna, gave birth to the mighty Sampati and Jatayu. However, the two sons of Vinata were renowned as Garuda and Aruna.
ityeṣa sarvabhūtānāṃ mahatāṃ manujādhipa। prabhavaḥ kīrtitaḥ samyaṅmayā matimatāṃ vara ॥1-60-68॥
Thus, O ruler of men, I have properly described the origin of all beings, the great ones, O best among the wise.
yaṁ śrutvā puruṣaḥ samyakpūto bhavati pāpmanaḥ। sarvajñatāṁ ca labhate gatimagryāṁ ca vindati ॥1-60-69॥
Upon hearing this, a man becomes completely purified from sins, gains omniscience, and attains the highest state.