Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.060
Library: Complete lineage of God and daemons described.
वैशम्पायन उवाच॥
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः। एकादश सुताः स्थाणोः ख्याताः परममानसाः ॥१-६०-१॥
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः। अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ॥१-६०-२॥
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः। स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः ॥१-६०-३॥
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः। षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ॥१-६०-४॥
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः। बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ॥१-६०-५॥
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप। सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ॥१-६०-६॥
राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा। पुलहस्य मृगाः सिंहा व्याघ्राः किम्पुरुषास्तथा ॥१-६०-७॥
क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः। विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ॥१-६०-८॥
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः। ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः ॥१-६०-९॥
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः। तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ॥१-६०-१०॥
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः। पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ॥१-६०-११॥
ददौ स दश धर्माय सप्तविंशतिमिन्दवे। दिव्येन विधिना राजन्कश्यपाय त्रयोदश ॥१-६०-१२॥
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे। कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥१-६०-१३॥
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश। द्वाराण्येतानि धर्मस्य विहितानि स्वयम्भुवा ॥१-६०-१४॥
सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः। कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः ॥ सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः ॥१-६०-१५॥
पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः। तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ॥१-६०-१६॥
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः ॥१-६०-१७॥
धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा। चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा ॥१-६०-१८॥
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः। प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ॥१-६०-१९॥
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा। ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥१-६०-२०॥
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते। मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥१-६०-२१॥
अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः। अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः ॥१-६०-२२॥
तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः। कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः ॥१-६०-२३॥
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः। अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥१-६०-२४॥
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम्। द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥१-६०-२५॥
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी। योगसिद्धा जगत्सर्वमसक्तं विचरत्युत ॥ प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ॥१-६०-२६॥
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः। कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ॥१-६०-२७॥
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः। यो दिव्यानि विमानानि देवतानां चकार ह ॥१-६०-२८॥
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः। पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् ॥१-६०-२९॥
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः। निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ॥१-६०-३०॥
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः। शमः कामश्च हर्षश्च तेजसा लोकधारिणः ॥१-६०-३१॥
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना। नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः ॥१-६०-३२॥
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः। जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥१-६०-३३॥
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी। असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ ॥१-६०-३४॥
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप। तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ॥१-६०-३५॥
त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव। अन्वयं सम्प्रवक्ष्यामि पक्षैश्च कुलतो गणान् ॥१-६०-३६॥
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा। वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ॥१-६०-३७॥
वैनतेयस्तु गरुडो बलवानरुणस्तथा। बृहस्पतिश्च भगवानादित्येष्वेव गण्यते ॥१-६०-३८॥
अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून्। एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः ॥ यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ॥१-६०-३९॥
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः। भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः ॥१-६०-४०॥
त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये। स्वयम्भुवा नियुक्तः सन्भुवनं परिधावति ॥१-६०-४१॥
योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः। सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः ॥१-६०-४२॥
तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे। अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ॥१-६०-४३॥
च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम्। यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ॥१-६०-४४॥
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः। और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः ॥ महातपा महातेजा बाल एव गुणैर्युतः ॥१-६०-४५॥
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत्। जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः ॥१-६०-४६॥
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः। सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी ॥१-६०-४७॥
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम्। तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः ॥१-६०-४८॥
द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम्। लोके धाता विधाता च यौ स्थितौ मनुना सह ॥१-६०-४९॥
तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा। तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः ॥१-६०-५०॥
वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत। तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् ॥१-६०-५१॥
प्रजानामन्नकामानामन्योन्यपरिभक्षणात्। अधर्मस्तत्र सञ्जातः सर्वभूतविनाशनः ॥१-६०-५२॥
तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः। घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा ॥ भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा ॥१-६०-५३॥
काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम्। ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः ॥१-६०-५४॥
उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत। भासी भासानजनयद्गृध्रांश्चैव जनाधिप ॥१-६०-५५॥
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः। चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी ॥१-६०-५६॥
शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनी। कल्याणगुणसम्पन्ना सर्वलक्षणपूजिता ॥१-६०-५७॥
नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसम्भवाः। मृगीं च मृगमन्दां च हरिं भद्रमनामपि ॥१-६०-५८॥
मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च। सर्वलक्षणसम्पन्नां सुरसां च यशस्विनीम् ॥१-६०-५९॥
अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज। ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि ॥१-६०-६०॥
ततस्त्वैरावतं नागं जज्ञे भद्रमना सुतम्। ऐरावतः सुतस्तस्या देवनागो महागजः ॥१-६०-६१॥
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः। गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते ॥१-६०-६२॥
प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत। द्वीपिनश्च महाभाग सर्वानेव न संशयः ॥१-६०-६३॥
मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप। दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम् ॥१-६०-६४॥
तथा दुहितरौ राजन्सुरभिर्वै व्यजायत। रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् ॥१-६०-६५॥
रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः ॥१-६०-६५॥
सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान्। सप्त पिण्डफलान्वृक्षाननलापि व्यजायत ॥ अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता ॥१-६०-६६॥
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ। सम्पातिं जनयामास तथैव च जटायुषम् ॥ द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ ॥१-६०-६७॥
इत्येष सर्वभूतानां महतां मनुजाधिप। प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर ॥१-६०-६८॥
यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः। सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति ॥१-६०-६९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.