Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.156
Core:As per Kunti's suggestion, Pandavas prepare their travel to Panchala.
vaiśampāyana uvāca॥
Vaiśampāyana said:
etacchrutvā tu kaunteyāḥ śalyaviddhā ivābhavan । sarve cāsvasthamanaso babhūvuste mahārathāḥ ॥1-156-1॥
Having heard this, the sons of Kunti became as if pierced by arrows. All those great warriors became disturbed in mind.
tataḥ kuntī sutāndṛṣṭvā vibhrāntāngatacētasaḥ । yudhiṣṭhiramuvācēdaṃ vacanaṃ satyavādinī ॥1-156-2॥
Then Kunti, having seen her sons bewildered and unconscious, said these truthful words to Yudhishthira.
cirarātroṣitāḥ s meha brāhmaṇasya niveśane । ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira ॥1-156-3॥
Having stayed for a long time here in the Brahmin's house, enjoying in the beautiful city, having obtained alms, Yudhishthira.
yānīha ramaṇīyāni vanānyupavanāni ca । sarvāṇi tāni dṛṣṭāni punaḥ punarariṃdama ॥1-156-4॥
O subduer of enemies, all those beautiful forests and gardens here have been seen again and again.
punardṛṣṭāni tānyeva prīṇayanti na nastathā । bhaikṣaṃ ca na tathā vīra labhyate kurunandana ॥1-156-5॥
Those same things seen again do not please us so. Nor, O hero, is alms thus obtained, O joy of the Kurus.
te vayaṃ sādhu pāñcālāngacchāma yadi manyase । apūrvadarśanaṃ tāta ramaṇīyaṃ bhaviṣyati ॥1-156-6॥
They, we, shall go to the Panchalas if you think it is good. Dear, it will be an unprecedented and pleasant sight.
subhikṣāścaiva pāñcālāḥ śrūyante śatrukarśana । yajñasenaśca rājāsau brahmaṇya iti śuśrumaḥ ॥1-156-7॥
"Abundance and indeed the Panchalas are heard, O enemy-scorcher. Yajnasena, that king, is devoted to Brahman, thus we have heard."
ekatra ciravāso hi kṣamo na ca mato mama । te tatra sādhu gacchāmo yadi tvaṃ putra manyase ॥1-156-8॥
"A long stay together is indeed not suitable nor is it my opinion. Let us go there well, if you think so, my son."
yudhiṣṭhira uvāca॥
Yudhishthira said.
bhavatyā yanmataṃ kāryaṃ tadasmākaṃ paraṃ hitam । anujāṃstu na jānāmi gaccheyurneti vā punaḥ ॥1-156-9॥
"What you consider as the action, that is our supreme benefit. As for the younger ones, I do not know whether they may go or not again."
vaiśampāyana uvāca॥
Vaiśampāyana said:
tataḥ kuntī bhīmasenamarjunaṃ yamajau tathā । uvāca gamanaṃ te ca tathetyevābruvaṃstadā ॥1-156-10॥
Then Kunti said to Bhimasena, Arjuna, and the twin sons of Yama about the departure, and they indeed said so at that time.
tata āmantrya taṃ vipraṃ kuntī rājansutaiḥ saha । pratasthe nagarīṃ ramyāṃ drupadasya mahātmanaḥ ॥1-156-11॥
Then, having addressed that brahmin, Kunti, together with the sons of the king, set out to the beautiful city of Drupada, the great soul.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.