05.004
द्रुपद उवाच॥
एवमेतन्महाबाहो भविष्यति न संशयः। न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति ॥५-४-१॥
अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः। भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ ॥५-४-२॥
बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते। एतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता ॥५-४-३॥
न तु वाच्यो मृदु वचो धार्तराष्ट्रः कथञ्चन। न हि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम ॥५-४-४॥
गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत्। मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि ॥५-४-५॥
मृदु वै मन्यते पापो भाष्यमाणमशक्तिजम्। जितमर्थं विजानीयादबुधो मार्दवे सति ॥५-४-६॥
एतच्चैव करिष्यामो यत्नश्च क्रियतामिह। प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः ॥५-४-७॥
शल्यस्य धृष्टकेतोश्च जयत्सेनस्य चाभिभोः। केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः ॥५-४-८॥
स तु दुर्योधनो नूनं प्रेषयिष्यति सर्वशः। पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदकम् ॥५-४-९॥
तत्त्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने। महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः ॥५-४-१०॥
शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः। भगदत्ताय राज्ञे च पूर्वसागरवासिने ॥५-४-११॥
अमितौजसे तथोग्राय हार्दिक्यायाहुकाय च। दीर्घप्रज्ञाय मल्लाय रोचमानाय चाभिभो ॥५-४-१२॥
आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः। पापजित्प्रतिविन्ध्यश्च चित्रवर्मा सुवास्तुकः ॥५-४-१३॥
बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च। सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः ॥५-४-१४॥
शकानां पह्लवानां च दरदानां च ये नृपाः। काम्बोजा ऋषिका ये च पश्चिमानूपकाश्च ये ॥५-४-१५॥
जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः। क्राथपुत्रश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः ॥५-४-१६॥
जानकिश्च सुशर्मा च मणिमान्पौतिमत्स्यकः। पांसुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान् ॥५-४-१७॥
औड्रश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान्। अपराजितो निषादश्च श्रेणिमान्वसुमानपि ॥५-४-१८॥
बृहद्बलो महौजाश्च बाहुः परपुरञ्जयः। समुद्रसेनो राजा च सह पुत्रेण वीर्यवान् ॥५-४-१९॥
अदारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः। समर्थश्च सुवीरश्च मार्जारः कन्यकस्तथा ॥५-४-२०॥
महावीरश्च कद्रुश्च निकरस्तुमुलः क्रथः। नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् ॥५-४-२१॥
दुर्जयो दन्तवक्त्रश्च रुक्मी च जनमेजयः। आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः ॥५-४-२२॥
भूरितेजा देवकश्च एकलव्यस्य चात्मजः। कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् ॥५-४-२३॥
उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः। श्रुतायुश्च दृढायुश्च शाल्वपुत्रश्च वीर्यवान् ॥५-४-२४॥
कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः। एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते ॥५-४-२५॥
अयं च ब्राह्मणः शीघ्रं मम राजन्पुरोहितः। प्रेष्यतां धृतराष्ट्राय वाक्यमस्मिन्समर्प्यताम् ॥५-४-२६॥
यथा दुर्योधनो वाच्यो यथा शान्तनवो नृपः। धृतराष्ट्रो यथा वाच्यो द्रोणश्च विदुषां वरः ॥५-४-२७॥