05.046
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
(Vaiśampāyana said:)
Vaiśampāyana spoke:
एवं सनत्सुजातेन विदुरेण च धीमता। सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी ॥५-४६-१॥
evaṃ sanatsu-jātena vidureṇa ca dhīmatā। sārdhaṃ kathayato rājñaḥ sā vyatīyāya śarvarī ॥5-46-1॥
[एवं (evaṃ) - thus; सनत्सुजातेन (sanatsu-jātena) - by Sanatsujata; विदुरेण (vidureṇa) - by Vidura; च (ca) - and; धीमता (dhīmatā) - wise; सार्धं (sārdhaṃ) - together; कथयतो (kathayato) - speaking; राज्ञः (rājñaḥ) - of the king; सा (sā) - that; व्यतीयाय (vyatīyāya) - passed; शर्वरी (śarvarī) - night;]
(Thus, by Sanatsujata and by wise Vidura, speaking together with the king, that night passed.)
Thus, the night passed as Sanatsujata and the wise Vidura spoke together with the king.
तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते। सभामाविविशुर्हृष्टाः सूतस्योपदिदृक्षया ॥५-४६-२॥
tasyāṃ rajanyāṃ vyuṣṭāyāṃ rājānaḥ sarva eva te। sabhāmāviviśurhṛṣṭāḥ sūtasyopadidṛkṣayā ॥5-46-2॥
[तस्याम् (tasyām) - in that; रजन्याम् (rajanyām) - night; व्युष्टायाम् (vyuṣṭāyām) - dawned; राजानः (rājānaḥ) - kings; सर्वे (sarve) - all; एव (eva) - indeed; ते (te) - they; सभाम् (sabhām) - assembly; आविविशुः (āviviśuḥ) - entered; हृष्टाः (hṛṣṭāḥ) - joyful; सूतस्य (sūtasya) - of the charioteer; उपदिदृक्षया (upadidṛkṣayā) - with the desire to see;]
(In that night, when dawned, all the kings indeed, they entered the assembly joyful, with the desire to see the charioteer.)
During that night, as dawn broke, all the kings, filled with joy, entered the assembly with the intention of meeting the charioteer.
शुश्रूषमाणाः पार्थानां वचो धर्मार्थसंहितम्। धृतराष्ट्रमुखाः सर्वे ययू राजसभां शुभाम् ॥५-४६-३॥
śuśrūṣamāṇāḥ pārthānāṃ vaco dharmārthasaṃhitam। dhṛtarāṣṭramukhāḥ sarve yayu rājasabhāṃ śubhām ॥5-46-3॥
[शुश्रूषमाणाः (śuśrūṣamāṇāḥ) - listening; पार्थानां (pārthānāṃ) - of the sons of Pṛthā; वचः (vacaḥ) - words; धर्म-अर्थ-संहितम् (dharma-artha-saṃhitam) - righteous and meaningful; धृतराष्ट्र-मुखाः (dhṛtarāṣṭra-mukhāḥ) - headed by Dhṛtarāṣṭra; सर्वे (sarve) - all; ययुः (yayuḥ) - went; राजसभाम् (rājasabhām) - to the royal assembly; शुभाम् (śubhām) - auspicious;]
(Listening to the righteous and meaningful words of the sons of Pṛthā, all headed by Dhṛtarāṣṭra went to the auspicious royal assembly.)
Upon hearing the wise and meaningful words of the sons of Pṛthā, everyone, led by Dhṛtarāṣṭra, proceeded to the auspicious royal court.
सुधावदातां विस्तीर्णां कनकाजिरभूषिताम्। चन्द्रप्रभां सुरुचिरां सिक्तां परमवारिणा ॥५-४६-४॥
sudhāvadātāṃ vistīrṇāṃ kanakājirabhūṣitām। candraprabhāṃ surucirāṃ siktāṃ paramavāriṇā ॥5-46-4॥
[सुधावदातां (sudhāvadātāṃ) - pure as nectar; विस्तीर्णां (vistīrṇāṃ) - vast; कनकाजिरभूषिताम् (kanakājirabhūṣitām) - adorned with golden courtyards; चन्द्रप्रभां (candraprabhāṃ) - moonlight-like; सुरुचिरां (surucirāṃ) - beautiful; सिक्तां (siktāṃ) - sprinkled; परमवारिणा (paramavāriṇā) - with supreme water;]
(Pure as nectar, vast, adorned with golden courtyards, moonlight-like, beautiful, sprinkled with supreme water.)
The place, pure as nectar and vast, adorned with golden courtyards, shines like moonlight, is beautiful, and is sprinkled with the purest water.
रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि। अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः ॥५-४६-५॥
rucirairāsanaiḥ stīrṇāṃ kāñcanairdāravairapi। aśmasāramayairdāntaiḥ svāstīrṇaiḥ sottaracchadaiḥ ॥5-46-5॥
[रुचिरैः (ruciraiḥ) - with beautiful; आसनैः (āsanaiḥ) - seats; स्तीर्णां (stīrṇāṃ) - spread; काञ्चनैः (kāñcanaiḥ) - with golden; दारवैः (dāravaiḥ) - wooden; अपि (api) - also; अश्मसारमयैः (aśmasāramayaiḥ) - made of marble; दान्तैः (dāntaiḥ) - polished; स्वास्तीर्णैः (svāstīrṇaiḥ) - well-spread; सः (saḥ) - with; उत्तरच्छदैः (uttaracchadaiḥ) - with upper coverings;]
(Spread with beautiful seats, golden, wooden, also made of marble, polished, well-spread with upper coverings.)
The area was beautifully adorned with seats made of gold, wood, and polished marble, all well-arranged with upper coverings.
भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः। अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः ॥५-४६-६॥
bhīṣmo droṇaḥ kṛpaḥ śalyaḥ kṛtavarmā jayadrathaḥ। aśvatthāmā vikarṇaśca somadattaśca bāhlikaḥ ॥5-46-6॥
[भीष्मः (bhīṣmaḥ) - Bhishma; द्रोणः (droṇaḥ) - Drona; कृपः (kṛpaḥ) - Kripa; शल्यः (śalyaḥ) - Shalya; कृतवर्मा (kṛtavarmā) - Kritavarma; जयद्रथः (jayadrathaḥ) - Jayadratha; अश्वत्थामा (aśvatthāmā) - Ashwatthama; विकर्णः (vikarṇaḥ) - Vikarna; च (ca) - and; सोमदत्तः (somadattaḥ) - Somadatta; च (ca) - and; बाह्लिकः (bāhlikaḥ) - Bahlika;]
(Bhishma, Drona, Kripa, Shalya, Kritavarma, Jayadratha, Ashwatthama, Vikarna, and Somadatta and Bahlika.)
Bhishma, Drona, Kripa, Shalya, Kritavarma, Jayadratha, Ashwatthama, Vikarna, Somadatta, and Bahlika are present.
विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः। सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ ॥ धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम् ॥५-४६-७॥
viduraśca mahāprājño yuyutsuśca mahārathaḥ। sarve ca sahitāḥ śūrāḥ pārthivā bharatarṣabha ॥ dhṛtarāṣṭraṃ puraskṛtya viviśustāṃ sabhāṃ śubhām ॥5-46-7॥
[विदुरः (viduraḥ) - Vidura; च (ca) - and; महाप्राज्ञः (mahāprājñaḥ) - greatly wise; युयुत्सुः (yuyutsuḥ) - Yuyutsu; च (ca) - and; महारथः (mahārathaḥ) - great chariot-warrior; सर्वे (sarve) - all; च (ca) - and; सहिताः (sahitāḥ) - together; शूराः (śūrāḥ) - heroes; पार्थिवाः (pārthivāḥ) - kings; भरतर्षभ (bharatarṣabha) - O best of the Bharatas; धृतराष्ट्रम् (dhṛtarāṣṭram) - Dhritarashtra; पुरस्कृत्य (puraskṛtya) - placing in front; विविशुः (viviśuḥ) - entered; ताम् (tām) - that; सभाम् (sabhām) - assembly; शुभाम् (śubhām) - auspicious;]
(Vidura, the greatly wise, and Yuyutsu, the great chariot-warrior, all together with the heroic kings, O best of the Bharatas, placing Dhritarashtra in front, entered that auspicious assembly.)
Vidura, known for his great wisdom, and Yuyutsu, a formidable chariot-warrior, along with all the heroic kings, entered the auspicious assembly, led by Dhritarashtra, O best of the Bharatas.
दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः। दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः ॥५-४६-८॥
duḥśāsanaścitrasenaḥ śakuniścāpi saubalaḥ। durmukho duḥsahaḥ karṇa ulūko'tha viviṃśatiḥ ॥5-46-8॥
[दुःशासनः (duḥśāsanaḥ) - Duhshasana; चित्रसेनः (citrasenaḥ) - Citrasena; शकुनिः (śakuniḥ) - Shakuni; च (ca) - and; अपि (api) - also; सौबलः (saubalaḥ) - Saubala; दुर्मुखः (durmukhaḥ) - Durmukha; दुःसहः (duḥsahaḥ) - Duhsaha; कर्णः (karṇaḥ) - Karna; उलूकः (ulūkaḥ) - Uluka; अथ (atha) - then; विविंशतिः (viviṃśatiḥ) - Vivimshati;]
(Duhshasana, Citrasena, Shakuni, and also Saubala, Durmukha, Duhsaha, Karna, Uluka, then Vivimshati.)
Duhshasana, Citrasena, Shakuni, Saubala, Durmukha, Duhsaha, Karna, Uluka, and Vivimshati were present.
कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम्। विविशुस्तां सभां राजन्सुराः शक्रसदो यथा ॥५-४६-९॥
kururājaṃ puraskṛtya duryodhanamarṣaṇam। viviśustāṃ sabhāṃ rājansurāḥ śakrasado yathā ॥5-46-9॥
[कुरुराजम् (kururājam) - Kuru king; पुरस्कृत्य (puraskṛtya) - having placed in front; दुर्योधनम् (duryodhanam) - Duryodhana; अमर्षणम् (amarṣaṇam) - impatient; विविशुः (viviśuḥ) - entered; ताम् (tām) - that; सभाम् (sabhām) - assembly; राजन् (rājan) - O king; सुराः (surāḥ) - gods; शक्रसदः (śakrasadaḥ) - Indra's assembly; यथा (yathā) - like;]
(Having placed the Kuru king, the impatient Duryodhana, in front, they entered that assembly, O king, like the gods enter Indra's assembly.)
The Kuru king, Duryodhana, who was impatient, was placed at the forefront as they entered the assembly, just as the gods enter the assembly of Indra, O king.
आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः। शुशुभे सा सभा राजन्सिंहैरिव गिरेर्गुहा ॥५-४६-१०॥
āviśadbhistadā rājañśūraiḥ parighabāhubhiḥ। śuśubhe sā sabhā rājansiṃhairiva girerguhā ॥5-46-10॥
[आविशद्भिः (āviśadbhiḥ) - entered; तदा (tadā) - then; राजन् (rājan) - O king; शूरैः (śūraiḥ) - by heroes; परिघबाहुभिः (parighabāhubhiḥ) - with club-like arms; शुशुभे (śuśubhe) - shone; सा (sā) - that; सभा (sabhā) - assembly; राजन् (rājan) - O king; सिंहैः (siṃhaiḥ) - like lions; इव (iva) - like; गिरेः (gireḥ) - of the mountain; गुहा (guhā) - cave;]
(Then, O king, entered by heroes with club-like arms, that assembly shone like a mountain cave with lions.)
Then, O king, the assembly, entered by heroes with club-like arms, shone like a mountain cave filled with lions.
ते प्रविश्य महेष्वासाः सभां समितिशोभनाः। आसनानि महार्हाणि भेजिरे सूर्यवर्चसः ॥५-४६-११॥
te praviśya maheṣvāsāḥ sabhāṃ samitiśobhanāḥ। āsanāni mahārhāṇi bhejire sūryavarcasaḥ ॥5-46-11॥
[ते (te) - they; प्रविश्य (praviśya) - having entered; महेष्वासाः (maheṣvāsāḥ) - great archers; सभाम् (sabhām) - assembly; समितिशोभनाः (samitiśobhanāḥ) - splendid in assembly; आसनानि (āsanāni) - seats; महार्हाणि (mahārhāṇi) - very costly; भेजिरे (bhejire) - occupied; सूर्यवर्चसः (sūryavarcasaḥ) - radiant as the sun;]
(They, the great archers, having entered the assembly, splendid in assembly, occupied the very costly seats, radiant as the sun.)
The great archers entered the assembly, which was splendidly adorned, and took their seats, which were as radiant as the sun.
आसनस्थेषु सर्वेषु तेषु राजसु भारत। द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम् ॥५-४६-१२॥
āsanasthēṣu sarvēṣu tēṣu rājasu bhārata। dvāḥsthō nivedayāmāsa sūtaputramupasthitam ॥5-46-12॥
[आसनस्थेषु (āsanasthēṣu) - seated; सर्वेषु (sarvēṣu) - all; तेषु (tēṣu) - those; राजसु (rājasu) - kings; भारत (bhārata) - O Bharata; द्वाःस्थः (dvāḥsthaḥ) - doorkeeper; निवेदयामास (nivedayāmāsa) - informed; सूतपुत्रम् (sūtaputram) - Suta's son; उपस्थितम् (upasthitam) - arrived;]
(O Bharata, among all those kings seated, the doorkeeper informed that Suta's son has arrived.)
O Bharata, the doorkeeper informed all the seated kings that Suta's son has arrived.
अयं स रथ आयाति योऽयासीत्पाण्डवान्प्रति। दूतो नस्तूर्णमायातः सैन्धवैः साधुवाहिभिः ॥५-४६-१३॥
ayaṁ sa ratha āyāti yo'yāsīt pāṇḍavān prati। dūto nas tūrṇam āyātaḥ saindhavaiḥ sādhuvāhibhiḥ ॥5-46-13॥
[अयम् (ayam) - this; सः (saḥ) - he; रथः (rathaḥ) - chariot; आयाति (āyāti) - comes; यः (yaḥ) - who; अयासीत् (ayāsīt) - went; पाण्डवान् (pāṇḍavān) - to the Pandavas; प्रति (prati) - towards; दूतः (dūtaḥ) - messenger; नः (naḥ) - our; तूर्णम् (tūrṇam) - quickly; आयातः (āyātaḥ) - has come; सैन्धवैः (saindhavaiḥ) - with Sindhu horses; साधुवाहिभिः (sādhuvāhibhiḥ) - with good drivers;]
(This chariot comes, which went towards the Pandavas. Our messenger has quickly come with Sindhu horses and good drivers.)
The chariot that went towards the Pandavas is returning. Our messenger has swiftly arrived with Sindhu horses and skilled drivers.
उपयाय तु स क्षिप्रं रथात्प्रस्कन्द्य कुण्डली। प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः ॥५-४६-१४॥
upayāya tu sa kṣipraṃ rathātpraskandya kuṇḍalī। praviveśa sabhāṃ pūrṇāṃ mahīpālairmahātmabhiḥ ॥5-46-14॥
[उपयाय (upayāya) - approaching; तु (tu) - but; स (sa) - he; क्षिप्रं (kṣipraṃ) - quickly; रथात् (rathāt) - from the chariot; प्रस्कन्द्य (praskandya) - jumping down; कुण्डली (kuṇḍalī) - Kundali; प्रविवेश (praviveśa) - entered; सभाम् (sabhām) - the assembly; पूर्णाम् (pūrṇām) - full; महीपालैः (mahīpālaiḥ) - with kings; महात्मभिः (mahātmabhiḥ) - great souls;]
(Approaching quickly, he jumped down from the chariot and entered the assembly full of kings and great souls.)
Kundali quickly approached, jumped down from the chariot, and entered the assembly filled with noble kings and great souls.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
प्राप्तोऽस्मि पाण्डवान्गत्वा तद्विजानीत कौरवाः। यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः ॥५-४६-१५॥
prāpto'smi pāṇḍavāngatvā tadvijānīta kauravāḥ। yathāvayaḥ kurūnsarvānpratinandanti pāṇḍavāḥ ॥5-46-15॥
[प्राप्तः (prāptaḥ) - arrived; अस्मि (asmi) - I am; पाण्डवान् (pāṇḍavān) - to the Pāṇḍavas; गत्वा (gatvā) - having gone; तत् (tat) - that; विजानीत (vijānīta) - know; कौरवाः (kauravāḥ) - Kauravas; यथा (yathā) - as; अवयः (avayaḥ) - we; कुरून् (kurūn) - the Kurus; सर्वान् (sarvān) - all; प्रतिनन्दन्ति (pratinandanti) - greet; पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas;]
(I have arrived at the Pāṇḍavas; having gone, know this, O Kauravas: as we greet all the Kurus, so do the Pāṇḍavas.)
I have reached the Pāṇḍavas; go and inform the Kauravas that just as we greet all the Kurus, the Pāṇḍavas do the same.
अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत्। यूनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः ॥५-४६-१६॥
abhivādayanti vṛddhāṃśca vayasyāṃśca vayasyavat। yūnaścābhyavadanpārthāḥ pratipūjya yathāvayaḥ ॥5-46-16॥
[अभिवादयन्ति (abhivādayanti) - salute; वृद्धान् (vṛddhān) - elders; च (ca) - and; वयस्यान् (vayasyān) - peers; च (ca) - and; वयस्यवत् (vayasyavat) - like peers; यूनः (yūnaḥ) - young ones; च (ca) - and; अभ्यवदन् (abhyavadan) - addressed; पार्थाः (pārthāḥ) - sons of Pritha; प्रतिपूज्य (pratipūjya) - respectfully; यथावयः (yathāvayaḥ) - according to age;]
(The sons of Pritha salute the elders and peers like peers, and addressed the young ones respectfully according to age.)
The sons of Pritha greeted the elders and peers with respect as they would their equals, and addressed the younger ones appropriately according to their age.
यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः। अब्रुवं पाण्डवान्गत्वा तन्निबोधत पार्थिवाः ॥५-४६-१७॥
yathāhaṃ dhṛtarāṣṭreṇa śiṣṭaḥ pūrvamito gataḥ। abruvaṃ pāṇḍavāngatvā tannibodhata pārthivāḥ ॥5-46-17॥
[यथा (yathā) - as; अहम् (aham) - I; धृतराष्ट्रेण (dhṛtarāṣṭreṇa) - by Dhritarashtra; शिष्टः (śiṣṭaḥ) - instructed; पूर्वम् (pūrvam) - before; इतः (itaḥ) - from here; गतः (gataḥ) - gone; अब्रुवम् (abruvam) - I said; पाण्डवान् (pāṇḍavān) - to the Pandavas; गत्वा (gatvā) - having gone; तत् (tat) - that; निबोधत (nibodhata) - understand; पार्थिवाः (pārthivāḥ) - O kings;]
(As I was instructed by Dhritarashtra, I went from here before and said to the Pandavas, 'Understand that, O kings.')
As I was previously instructed by Dhritarashtra, I went and conveyed to the Pandavas, 'Understand this, O kings.'