Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.051
धृतराष्ट्र उवाच॥
यस्य वै नानृता वाचः प्रवृत्ता अनुशुश्रुमः। त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः ॥५-५१-१॥
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः। अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम् ॥५-५१-२॥
अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः। प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः ॥५-५१-३॥
द्रोणकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ। माहात्म्यात्संशयो लोके न त्वस्ति विजयो मम ॥५-५१-४॥
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः। समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः ॥ भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः ॥५-५१-५॥
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः। अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् ॥ वधे नूनं भवेच्छान्तिस्तयोर्वा फल्गुनस्य वा ॥५-५१-६॥
न तु जेतार्जुनस्यास्ति हन्ता चास्य न विद्यते। मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति य उत्थितः ॥५-५१-७॥
अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च। एकान्तविजयस्त्वेव श्रूयते फल्गुनस्य ह ॥५-५१-८॥
त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत्। जिगाय च सुरान्सर्वान्नास्य वेद्मि पराजयम् ॥५-५१-९॥
यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि। ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा ॥५-५१-१०॥
कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः। युगपत्त्रीणि तेजांसि समेतान्यनुशुश्रुमः ॥५-५१-११॥
नैव नोऽस्ति धनुस्तादृङ्न योद्धा न च सारथिः। तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः ॥५-५१-१२॥
शेषयेदशनिर्दीप्तो निपतन्मूर्ध्नि सञ्जय। न तु शेषं शराः कुर्युरस्तास्तात किरीटिना ॥५-५१-१३॥
अपि चास्यन्निवाभाति निघ्नन्निव च फल्गुनः। उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः ॥५-५१-१४॥
अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः। गाण्डीवेद्धं दहेताजौ पुत्राणां मम वाहिनीम् ॥५-५१-१५॥
अपि सा रथघोषेण भयार्ता सव्यसाचिनः। वित्रस्ता बहुला सेना भारती प्रतिभाति मे ॥५-५१-१६॥
यथा कक्षं दहत्यग्निः प्रवृद्धः सर्वतश्चरन्। महार्चिरनिलोद्धूतस्तद्वद्धक्ष्यति मामकान् ॥५-५१-१७॥
यदोद्वमन्निशितान्बाणसङ्घा; न्स्थाताततायी समरे किरीटी। सृष्टोऽन्तकः सर्वहरो विधात्रा; यथा भवेत्तद्वदवारणीयः ॥५-५१-१८॥
यदा ह्यभीक्ष्णं सुबहून्प्रकारा; ञ्श्रोतास्मि तानावसथे कुरूणाम्। तेषां समन्ताच्च तथा रणाग्रे; क्षयः किलायं भरतानुपैति ॥५-५१-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.