Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.052
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
yathaiva pāṇḍavāḥ sarve parākrāntā jigīṣavaḥ। tathaivābhisarāsteṣāṃ tyaktātmāno jaye dhṛtāḥ ॥5-52-1॥
The Pāṇḍavas, known for their valor and desire for victory, have warriors who are equally committed and ready to sacrifice themselves for success.
tvam eva hi parākrāntān ācakṣīthāḥ parān mama। pāñcālān kekayān matsyān māgadhān vatsa-bhūmipān ॥5-52-2॥
You alone have mentioned those whom I have conquered: the Panchalas, Kekayas, Matsyas, Magadhas, and the kings of Vatsa.
yaśca sendrānimāṁllokānicchankuryādvaśe balī। sa śreṣṭho jagataḥ kṛṣṇaḥ pāṇḍavānāṁ jaye dhṛtaḥ ॥5-52-3॥
Krishna, who is powerful and desires to bring these worlds, including Indra, under control, is the best in the world and is engaged in ensuring the victory of the Pandavas.
samastāmarjunādvidyāṃ sātyakiḥ kṣipramāptavān। śaineyaḥ samare sthātā bījavatpravapañśarān ॥5-52-4॥
Satyaki swiftly acquired all the skills from Arjuna. In the battlefield, Satyaki stood firm, shooting arrows as if sowing seeds.
dhṛṣṭadyumnaśca pāñcālyaḥ krūrakarmā mahārathaḥ। māmakeṣu raṇaṃ kartā baleṣu paramāstravit ॥5-52-5॥
Dhṛṣṭadyumna, the son of Pāñcāla, renowned for his cruel deeds and as a great chariot-warrior, is the one who will lead the battle among my people and is skilled in supreme weaponry among the forces.
yudhiṣṭhirasya ca krodhādarjunasya ca vikramāt। yamābhyāṃ bhīmasenācca bhayaṃ me tāta jāyate ॥5-52-6॥
O father, fear arises in me due to the anger of Yudhishthira, the prowess of Arjuna, the two Yamas, and Bhimasena.
amānuṣaṃ manuṣyendrairjālaṃ vitatamantarā। mama senāṃ haniṣyanti tataḥ krośāmi sañjaya ॥5-52-7॥
A superhuman net spread by the lords of men will destroy my army in between; then I lament, O Sanjaya.
darśanīyo manasvī ca lakṣmīvān brahmavarcasī। medhāvī sukṛtaprajño dharmātmā pāṇḍunandanaḥ ॥5-52-8॥
The son of Pandu is handsome, intelligent, prosperous, radiant with spiritual luster, wise, aware of good deeds, and righteous.
mitrāmātyaiḥ susampannaḥ sampanno yojyayojakaiḥ। bhrātṛbhiḥ śvaśuraiḥ putrairupapanno mahārathaiḥ ॥5-52-9॥
He is well-supported by friendly ministers, capable organizers, brothers, fathers-in-law, sons, and great charioteers.
dhṛtyā ca puruṣavyāghro naibhṛtyena ca pāṇḍavaḥ। anṛśaṁso vadānyaśca hrīmānsatyaparākramaḥ ॥5-52-10॥
The son of Pandu, known as the tiger among men, embodies firmness and humility. He is kind, generous, modest, and truly valiant.
bahuśrutaḥ kṛtātmā ca vṛddhasevī jitendriyaḥ। taṃ sarvaguṇasampannaṃ samiddhamiva pāvakam ॥5-52-11॥
He is well-versed in scriptures, self-disciplined, serves the elders, and has control over his senses. He is endowed with all virtues and is like a blazing fire.
tapantamiva ko mandaḥ patiṣyati pataṅgavat। pāṇḍavāgnimanāvāryaṃ mumūrṣurmūḍhacetanaḥ ॥5-52-12॥
Who would be so foolish as to rush into the unstoppable fire of the Pāṇḍavas, like a moth to a flame, desiring death with a deluded mind?
tanuruccaḥ śikhī rājā śuddhajāmbūnadaprabhaḥ। mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati ॥5-52-13॥
The tall and slender king with a crest, who shines like pure gold, will bring about the end of my slow-witted sons through battle.
tairayuddhaṁ sādhu manye kuravastannibodhata। yuddhe vināśaḥ kṛtsnasya kulasya bhavitā dhruvam ॥5-52-14॥
I believe that non-fighting is good for them. Understand this, O Kurus, that in battle, the destruction of the entire family is certain.
eṣā me paramā śāntiryayā śāmyati me manaḥ। yadi tvayuddhamiṣṭaṃ vo vayaṃ śāntyai yatāmahe ॥5-52-15॥
This is my supreme peace that calms my mind. However, if you desire war, we will strive for peace.
na tu naḥ śikṣamāṇānām upekṣeta yudhiṣṭhiraḥ। jugupsati hy adharmeṇa mām evoddiśya kāraṇam ॥5-52-16॥
Yudhishthira should not ignore us who are in the process of learning. He despises me solely due to the reason of unrighteousness.
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
yathaiva pāṇḍavāḥ sarve parākrāntā jigīṣavaḥ। tathaivābhisarāsteṣāṃ tyaktātmāno jaye dhṛtāḥ ॥5-52-1॥
The Pāṇḍavas, known for their valor and desire for victory, have warriors who are equally committed and ready to sacrifice themselves for success.
tvam eva hi parākrāntān ācakṣīthāḥ parān mama। pāñcālān kekayān matsyān māgadhān vatsa-bhūmipān ॥5-52-2॥
You alone have mentioned those whom I have conquered: the Panchalas, Kekayas, Matsyas, Magadhas, and the kings of Vatsa.
yaśca sendrānimāṁllokānicchankuryādvaśe balī। sa śreṣṭho jagataḥ kṛṣṇaḥ pāṇḍavānāṁ jaye dhṛtaḥ ॥5-52-3॥
Krishna, who is powerful and desires to bring these worlds, including Indra, under control, is the best in the world and is engaged in ensuring the victory of the Pandavas.
samastāmarjunādvidyāṃ sātyakiḥ kṣipramāptavān। śaineyaḥ samare sthātā bījavatpravapañśarān ॥5-52-4॥
Satyaki swiftly acquired all the skills from Arjuna. In the battlefield, Satyaki stood firm, shooting arrows as if sowing seeds.
dhṛṣṭadyumnaśca pāñcālyaḥ krūrakarmā mahārathaḥ। māmakeṣu raṇaṃ kartā baleṣu paramāstravit ॥5-52-5॥
Dhṛṣṭadyumna, the son of Pāñcāla, renowned for his cruel deeds and as a great chariot-warrior, is the one who will lead the battle among my people and is skilled in supreme weaponry among the forces.
yudhiṣṭhirasya ca krodhādarjunasya ca vikramāt। yamābhyāṃ bhīmasenācca bhayaṃ me tāta jāyate ॥5-52-6॥
O father, fear arises in me due to the anger of Yudhishthira, the prowess of Arjuna, the two Yamas, and Bhimasena.
amānuṣaṃ manuṣyendrairjālaṃ vitatamantarā। mama senāṃ haniṣyanti tataḥ krośāmi sañjaya ॥5-52-7॥
A superhuman net spread by the lords of men will destroy my army in between; then I lament, O Sanjaya.
darśanīyo manasvī ca lakṣmīvān brahmavarcasī। medhāvī sukṛtaprajño dharmātmā pāṇḍunandanaḥ ॥5-52-8॥
The son of Pandu is handsome, intelligent, prosperous, radiant with spiritual luster, wise, aware of good deeds, and righteous.
mitrāmātyaiḥ susampannaḥ sampanno yojyayojakaiḥ। bhrātṛbhiḥ śvaśuraiḥ putrairupapanno mahārathaiḥ ॥5-52-9॥
He is well-supported by friendly ministers, capable organizers, brothers, fathers-in-law, sons, and great charioteers.
dhṛtyā ca puruṣavyāghro naibhṛtyena ca pāṇḍavaḥ। anṛśaṁso vadānyaśca hrīmānsatyaparākramaḥ ॥5-52-10॥
The son of Pandu, known as the tiger among men, embodies firmness and humility. He is kind, generous, modest, and truly valiant.
bahuśrutaḥ kṛtātmā ca vṛddhasevī jitendriyaḥ। taṃ sarvaguṇasampannaṃ samiddhamiva pāvakam ॥5-52-11॥
He is well-versed in scriptures, self-disciplined, serves the elders, and has control over his senses. He is endowed with all virtues and is like a blazing fire.
tapantamiva ko mandaḥ patiṣyati pataṅgavat। pāṇḍavāgnimanāvāryaṃ mumūrṣurmūḍhacetanaḥ ॥5-52-12॥
Who would be so foolish as to rush into the unstoppable fire of the Pāṇḍavas, like a moth to a flame, desiring death with a deluded mind?
tanuruccaḥ śikhī rājā śuddhajāmbūnadaprabhaḥ। mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati ॥5-52-13॥
The tall and slender king with a crest, who shines like pure gold, will bring about the end of my slow-witted sons through battle.
tairayuddhaṁ sādhu manye kuravastannibodhata। yuddhe vināśaḥ kṛtsnasya kulasya bhavitā dhruvam ॥5-52-14॥
I believe that non-fighting is good for them. Understand this, O Kurus, that in battle, the destruction of the entire family is certain.
eṣā me paramā śāntiryayā śāmyati me manaḥ। yadi tvayuddhamiṣṭaṃ vo vayaṃ śāntyai yatāmahe ॥5-52-15॥
This is my supreme peace that calms my mind. However, if you desire war, we will strive for peace.
na tu naḥ śikṣamāṇānām upekṣeta yudhiṣṭhiraḥ। jugupsati hy adharmeṇa mām evoddiśya kāraṇam ॥5-52-16॥
Yudhishthira should not ignore us who are in the process of learning. He despises me solely due to the reason of unrighteousness.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.