05.053
sañjaya uvāca॥
Sanjaya said:
evam etan mahārāja yathā vadasi bhārata। yuddhe vināśaḥ kṣatrasya gāṇḍīvena pradṛśyate ॥5-53-1॥
O great king, as you have stated, O Bharata, the destruction of the warriors in battle is evident through the bow Gandiva.
idaṃ tu nābhijānāmi tava dhīrasya nityaśaḥ। yatputravaśamāgaccheḥ sattvajñaḥ savyasācinaḥ ॥5-53-2॥
However, I am unaware of this about you, the wise one, that you would always come under the influence of your son, O knower of the truth, Arjuna.
naiṣa kālo mahārāja tava śaśvatkṛtāgasaḥ। tvayā hyevāditaḥ pārthā nikṛtā bharatarṣabha ॥5-53-3॥
O great king, this is not the time for your eternal sin. Indeed, from the beginning, you have deceived the sons of Pritha, O bull among the Bharatas.
pitā śreṣṭhaḥ suhṛdyaśca samyakpraṇihitātmavān। āstheyaṃ hi hitaṃ tena na drogdhā gururucyate ॥5-53-4॥
The father, being excellent, friendly, properly directed, and self-possessed, should indeed be trusted as beneficial by him; he is not a deceiver and is called a teacher.
idaṁ jitamidaṁ labdhamiti śrutvā parājitān। dyūtakāle mahārāja smayase sma kumāravat ॥5-53-5॥
Upon hearing 'This is won, this is gained', O great king, you smiled like a prince during the gambling session at those who were defeated.
paruṣāṇy ucyamānāni sma purā pārtha anupekṣase। kṛtsnaṃ rājyaṃ jayantīti prapātaṃ nānupaśyasi ॥5-53-6॥
O son of Pritha, you are ignoring the harsh words spoken in the past, not realizing that the entire kingdom is on the verge of being conquered.
pitryaṃ rājyaṃ mahārāja kuravaste sajāṅgalāḥ। atha vīrairjitāṃ bhūmimakhilāṃ pratyapadyathāḥ ॥5-53-7॥
The Kurus, along with the forest, O great king, then acquired the entire land that was conquered by the heroes.
bāhuvīryārjitā bhūmistava pārthairniveditā। mayedaṃ kṛtamityeva manyase rājasattama ॥5-53-8॥
The land, gained through the valor of arms, has been presented to you by the sons of Pṛthā. However, you believe, O noble king, that this achievement is solely mine.
grastān gandharvarājena majjato hy aplave 'mbhasi। ānināya punaḥ pārthaḥ putrāṁs te rājasattama ॥5-53-9॥
O best of kings, your sons, who were seized by the king of Gandharvas and were drowning in the water without a boat, were brought back by Arjuna.
kumāravacca smayase dyūte vinikṛteṣu yat। pāṇḍaveṣu vanaṃ rājanpravrajatsu punaḥ punaḥ ॥5-53-10॥
O king, you smile like a boy when defeated in the game, as the Pandavas depart to the forest repeatedly.
pravarṣataḥ śaravrātānarjunasya śitānbahūn। apyarṇavā viśuṣyeyuḥ kiṃ punarmāṃsayonayaḥ ॥5-53-11॥
As Arjuna rains down many sharp arrows, even the oceans would dry up, let alone creatures of flesh.
asyatāṁ phalgunaḥ śreṣṭho gāṇḍīvaṁ dhanuṣāṁ varam। keśavaḥ sarvabhūtānāṁ cakrāṇāṁ ca sudarśanam ॥5-53-12॥
Let Arjuna, the foremost among bowmen, wield the Gandiva, the best of bows, and let Krishna, the lord of all beings, wield the Sudarshana discus.
vānaro rocamānaśca ketuḥ ketumatāṃ varaḥ। evametāni saratho vahañśvetahayo raṇe ॥ kṣapayiṣyati no rājankālacakramivodyatam ॥5-53-13॥
The shining monkey, the best among the illustrious, will carry these with the chariot and white horses into battle, and will destroy our enemies, O king, like the impending wheel of time.
tasyādya vasudhā rājannikhilā bharatarṣabha। yasya bhīmārjunau yodhau sa rājā rājasattama ॥5-53-14॥
Today, O king, the entire earth belongs to him, the best of the Bharatas, whose warriors are Bhima and Arjuna; he is the supreme king.
tathā bhīmahataprāyāṃ majjantīṃ tava vāhinīm। duryodhanamukhā dṛṣṭvā kṣayaṃ yāsyanti kauravāḥ ॥5-53-15॥
Seeing their army, mostly destroyed by Bhima and sinking, the Kauravas, led by Duryodhana, will face destruction.
na hi bhīmabhayādbhītā lapsyante vijayaṃ vibho। tava putrā mahārāja rājānaścānusāriṇaḥ ॥5-53-16॥
O great king, your sons and the kings who follow them will not achieve victory because they are afraid of Bhima, O lord.
matsyāstvām adya nārcanti pāñcālāśca sakekayāḥ। śālveyāḥ śūrasenāśca sarve tvām avajānate ॥ pārthaṃ hyete gatāḥ sarve vīryajñās tasya dhīmataḥ ॥5-53-17॥
Today, the Matsyas, Panchalas, Kekayas, Salveyas, and Shurasenas do not honor you. They all have turned to Partha, recognizing his valor and wisdom.
anarhāneva tu vadhe dharmayuktānvikarmaṇā। sarvopāyairniyantavyaḥ sānugaḥ pāpapūruṣaḥ ॥ tava putro mahārāja nātra śocitumarhasi ॥5-53-18॥
O great king, even though your son is a sinful man with followers, he should be restrained by all means, but not killed through misdeed. Therefore, you should not grieve here.
dyūtakāle mayā coktaṃ vidureṇa ca dhīmatā। yadidaṃ te vilapitaṃ pāṇḍavānprati bhārata ॥ anīśeneva rājendra sarvametannirarthakam ॥5-53-19॥
During the game of dice, both I and the wise Vidura spoke, and now your lamentation towards the Pandavas, O Bharata, seems as if it is by someone powerless, O king, rendering all this meaningless.