05.053
सञ्जय उवाच॥
Sanjaya said:
एवमेतन्महाराज यथा वदसि भारत। युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते ॥५-५३-१॥
O great king, as you have stated, O Bharata, the destruction of the warriors in battle is evident through the bow Gandiva.
इदं तु नाभिजानामि तव धीरस्य नित्यशः। यत्पुत्रवशमागच्छेः सत्त्वज्ञः सव्यसाचिनः ॥५-५३-२॥
However, I am unaware of this about you, the wise one, that you would always come under the influence of your son, O knower of the truth, Arjuna.
नैष कालो महाराज तव शश्वत्कृतागसः। त्वया ह्येवादितः पार्था निकृता भरतर्षभ ॥५-५३-३॥
O great king, this is not the time for your eternal sin. Indeed, from the beginning, you have deceived the sons of Pritha, O bull among the Bharatas.
पिता श्रेष्ठः सुहृद्यश्च सम्यक्प्रणिहितात्मवान्। आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते ॥५-५३-४॥
The father, being excellent, friendly, properly directed, and self-possessed, should indeed be trusted as beneficial by him; he is not a deceiver and is called a teacher.
इदं जितमिदं लब्धमिति श्रुत्वा पराजितान्। द्यूतकाले महाराज स्मयसे स्म कुमारवत् ॥५-५३-५॥
Upon hearing 'This is won, this is gained', O great king, you smiled like a prince during the gambling session at those who were defeated.
परुषाण्युच्यमानान्स्म पुरा पार्थानुपेक्षसे। कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि ॥५-५३-६॥
O son of Pritha, you are ignoring the harsh words spoken in the past, not realizing that the entire kingdom is on the verge of being conquered.
पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः। अथ वीरैर्जितां भूमिमखिलां प्रत्यपद्यथाः ॥५-५३-७॥
The Kurus, along with the forest, O great king, then acquired the entire land that was conquered by the heroes.
बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता। मयेदं कृतमित्येव मन्यसे राजसत्तम ॥५-५३-८॥
The land, gained through the valor of arms, has been presented to you by the sons of Pṛthā. However, you believe, O noble king, that this achievement is solely mine.
ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि। आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम ॥५-५३-९॥
O best of kings, your sons, who were seized by the king of Gandharvas and were drowning in the water without a boat, were brought back by Arjuna.
कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत्। पाण्डवेषु वनं राजन्प्रव्रजत्सु पुनः पुनः ॥५-५३-१०॥
O king, you smile like a boy when defeated in the game, as the Pandavas depart to the forest repeatedly.
प्रवर्षतः शरव्रातानर्जुनस्य शितान्बहून्। अप्यर्णवा विशुष्येयुः किं पुनर्मांसयोनयः ॥५-५३-११॥
As Arjuna rains down many sharp arrows, even the oceans would dry up, let alone creatures of flesh.
अस्यतां फल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम्। केशवः सर्वभूतानां चक्राणां च सुदर्शनम् ॥५-५३-१२॥
Let Arjuna, the foremost among bowmen, wield the Gandiva, the best of bows, and let Krishna, the lord of all beings, wield the Sudarshana discus.
वानरो रोचमानश्च केतुः केतुमतां वरः। एवमेतानि सरथो वहञ्श्वेतहयो रणे ॥ क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम् ॥५-५३-१३॥
The shining monkey, the best among the illustrious, will carry these with the chariot and white horses into battle, and will destroy our enemies, O king, like the impending wheel of time.
तस्याद्य वसुधा राजन्निखिला भरतर्षभ। यस्य भीमार्जुनौ योधौ स राजा राजसत्तम ॥५-५३-१४॥
Today, O king, the entire earth belongs to him, the best of the Bharatas, whose warriors are Bhima and Arjuna; he is the supreme king.
तथा भीमहतप्रायां मज्जन्तीं तव वाहिनीम्। दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः ॥५-५३-१५॥
Seeing their army, mostly destroyed by Bhima and sinking, the Kauravas, led by Duryodhana, will face destruction.
न हि भीमभयाद्भीता लप्स्यन्ते विजयं विभो। तव पुत्रा महाराज राजानश्चानुसारिणः ॥५-५३-१६॥
O great king, your sons and the kings who follow them will not achieve victory because they are afraid of Bhima, O lord.
मत्स्यास्त्वामद्य नार्चन्ति पाञ्चालाश्च सकेकयाः। शाल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते ॥ पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः ॥५-५३-१७॥
Today, the Matsyas, Panchalas, Kekayas, Salveyas, and Shurasenas do not honor you. They all have turned to Partha, recognizing his valor and wisdom.
अनर्हानेव तु वधे धर्मयुक्तान्विकर्मणा। सर्वोपायैर्नियन्तव्यः सानुगः पापपूरुषः ॥ तव पुत्रो महाराज नात्र शोचितुमर्हसि ॥५-५३-१८॥
O great king, even though your son is a sinful man with followers, he should be restrained by all means, but not killed through misdeed. Therefore, you should not grieve here.
द्यूतकाले मया चोक्तं विदुरेण च धीमता। यदिदं ते विलपितं पाण्डवान्प्रति भारत ॥ अनीशेनेव राजेन्द्र सर्वमेतन्निरर्थकम् ॥५-५३-१९॥
During the game of dice, both I and the wise Vidura spoke, and now your lamentation towards the Pandavas, O Bharata, seems as if it is by someone powerless, O king, rendering all this meaningless.