Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.057
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
kṣatratejā brahmacārī kaumārādapi pāṇḍavaḥ। tena saṃyugameṣyanti mandā vilapato mama ॥5-57-1॥
The Pandava, known for his warrior-like brilliance and celibacy from a young age, will engage in battle, leaving the foolish ones lamenting my fate.
duryodhana nivartasva yuddhād bharatasattama। na hi yuddhaṃ praśaṃsanti sarvāvastham ariṃdama ॥5-57-2॥
Duryodhana, retreat from the battle, O noble Bharata. Battles are not praised in every situation, O conqueror of foes.
alam ardhaṃ pṛthivyās te sahāmātyasya jīvitum। prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama ॥5-57-3॥
It is enough for you to live with half of the earth and your minister. Give the appropriate share to the sons of Pandu, O subduer of enemies.
etaddhi kuravaḥ sarve manyante dharmasaṃhitam। yattvaṃ praśāntimicchethāḥ pāṇḍuputrairmahātmabhiḥ ॥5-57-4॥
The Kurus all believe this to be in accordance with righteousness. You wish for peace with the noble sons of Pandu.
aṅgemāṃ samavekṣasva putra svāmeva vāhinīm। jāta eva tava srāvastvaṃ tu mohānna budhyase ॥5-57-5॥
"Observe this, son, your own army in the body. Your flow is indeed born, but you do not understand due to delusion."
na hyahaṁ yuddhamicchāmi naitadichchhati bāhlikaḥ। na ca bhīṣmo na ca droṇo nāśvatthāmā na sañjayaḥ ॥5-57-6॥
I do not wish for war, and neither do Bahlika, Bhishma, Drona, Ashwatthama, or Sanjaya.
na somadatto na śalyo na kṛpo yuddhamicchati। satyavrataḥ purumitro jayo bhūriśravāstathā ॥5-57-7॥
Neither Somadatta, Śalya, nor Kṛpa wishes to fight. Likewise, Satyavrata, Purumitra, Jaya, and Bhūriśravā do not wish to engage in battle.
yeṣu sampratitiṣṭheyuḥ kuravaḥ pīḍitāḥ paraiḥ। te yuddhaṃ nābhinandanti tattubhyaṃ tāta rocatām ॥5-57-8॥
The Kurus, when oppressed by others, do not welcome war. May this decision be agreeable to you, dear one.
na tvaṃ karoṣi kāmena karṇaḥ kārayitā tava। duḥśāsanaśca pāpātmā śakuniścāpi saubalaḥ ॥5-57-9॥
You do not act out of your own desire; it is Karna who instigates you. Duhshasana and the wicked Shakuni, the son of Subala, are also involved.
duryodhana uvāca॥
Duryodhana said:
nāhaṃ bhavati na droṇe nāśvatthāmni na sañjaye। na vikarṇe na kāmboje na kṛpe na ca bāhlike ॥5-57-10॥
I am not present in Drona, Ashwatthama, Sanjaya, Vikarna, Kamboja, Kripa, or Bahlika.
satyavrate purumitre bhūriśravasi vā punaḥ। anyeṣu vā tāvakeṣu bhāraṃ kṛtvā samāhvaye ॥5-57-11॥
I challenge you by placing the burden on Satyavrata, Purumitra, Bhurishravas, or again on others or your men.
ahaṃ ca tāta karṇaśca raṇayajñaṃ vitatya vai। yudhiṣṭhiraṃ paśuṃ kṛtvā dīkṣitau bharatarṣabha ॥5-57-12॥
O father, both Karṇa and I prepared for the battle as a sacrifice, with Yudhiṣṭhira as the chosen offering, and we were initiated, O noble Bharata.
ratho vedī sruvaḥ khaḍgo gadā srukkavacaṃ sadaḥ। cāturhotraṃ ca dhuryā me śarā darbhā haviryaśaḥ ॥5-57-13॥
The chariot serves as the altar, the ladle as the sword, the mace as the armor, and the assembly as the fourfold sacrifice. My beasts of burden are the arrows, sacred grass, offering, and glory.
ātmayajñena nṛpate iṣṭvā vaivasvataṃ raṇe। vijitya svayameṣyāvo hatāmitrau śriyā vṛtau ॥5-57-14॥
O king, by performing self-sacrifice and worshipping Vaivasvata in battle, we shall return victorious, having slain our enemies and enveloped in glory.
ahaṁ ca tāta karṇaśca bhrātā duḥśāsanaśca me। ete vayaṁ haniṣyāmaḥ pāṇḍavānsamare trayaḥ ॥5-57-15॥
I, along with my father Karna and brother Duhshasana, will be the three to defeat the Pandavas in battle.
ahaṁ hi pāṇḍavānhatvā praśāstā pṛthivīmimām। māṁ vā hatvā pāṇḍuputrā bhoktāraḥ pṛthivīmimām ॥5-57-16॥
I will be the ruler of this earth if I kill the Pandavas. Alternatively, if they kill me, the sons of Pandu will enjoy this earth.
tyaktaṁ me jīvitaṁ rājandhanaṁ rājyaṁ ca pārthiva। na jātu pāṇḍavaiḥ sārdhaṁ vaseyamahamacyuta ॥5-57-17॥
I have given up my life, wealth, and kingdom, O king and prince. I would never live with the Pandavas, O infallible one.
yāvaddhi sūcyāstīkṣṇāyā vidhyedagreṇa māriṣa। tāvadaparityājyaṃ bhūmernaḥ pāṇḍavānprati ॥5-57-18॥
O honorable one, just as a sharp needle pierces with its tip, we must not abandon our land to the Pandavas.
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
sarvānvastāta śocāmi tyakto duryodhano mayā। ye mandamanuyāsyadhvaṃ yāntaṃ vaivasvatakṣayam ॥5-57-19॥
I lament for all those who have left the dwelling, as Duryodhana has been abandoned by me. Those who will follow slowly are going to the abode of Yama.
Rurūṇām iva yūtheṣu vyāghrāḥ praharatāṃ varāḥ। varān varān haniṣyanti sametā yudhi pāṇḍavāḥ ॥5-57-20॥
The Pāṇḍavas, assembled for battle, will slay the best warriors like tigers attacking herds of deer.
pratīpam iva me bhāti yuyudhānena bhāratī। vyastā sīmantinī trastā pramṛṣṭā dīrghabāhunā ॥5-57-21॥
The speech appears to me as if it is against me, disheveled and frightened by Yuyudhana, touched by the long-armed lady.
sampūrṇaṃ pūrayanbhūyo balaṃ pārthasya mādhavaḥ। śaineyaḥ samare sthātā bījavatpravapañśarān ॥5-57-22॥
Madhava, replenishing Partha's strength, stands firm in battle, while the son of Sini showers arrows like seeds.
senāmukhe prayuddhānāṃ bhīmaseno bhaviṣyati। taṃ sarve saṃśrayiṣyanti prākāramakutobhayam ॥5-57-23॥
In the forefront of the army, Bhimasena will be among those who are fighting. Everyone will seek refuge in him as a fearless fortification.
yadā drakṣyasi bhīmena kuñjarānvinipātitān। viśīrṇadantāngiryābhānbhinnakumbhānsaśoṇitān ॥5-57-24॥
When you witness the elephants, resembling mountains, brought down by Bhima, their tusks broken, temples shattered, and covered in blood.
tānabhiprekṣya saṅgrāme viśīrṇāniva parvatān। bhīto bhīmasya saṃsparśātsmartāsi vacanasya me ॥5-57-25॥
Seeing them scattered in the battlefield like mountains, you will recall my words, being afraid of Bhima's touch.
nirdagdhaṁ bhīmasenena sainyaṁ hatarathadvipam। gatimagneriva prekṣya smartāsi vacanasya me ॥5-57-26॥
You will recall my words when you see the army scorched by Bhimasena, with its chariots and elephants destroyed, resembling the path of a fire.
mahadvō bhayamāgāmi na cecchāmyatha pāṇḍavaiḥ। gadayā bhīmasenena hatāḥ śamamupaiṣyatha ॥5-57-27॥
A great fear is coming your way if you do not make peace with the Pandavas. You will find peace only after being killed by Bhimasena's mace.
mahāvanam iva chinnaṃ yadā drakṣyasi pātitam। balaṃ kurūṇāṃ saṅgrāme tadā smartāsi me vacaḥ ॥5-57-28॥
When you witness the might of the Kuru warriors fallen in battle like a great forest that has been cut down, then you will recall my words.
vaiśampāyana uvāca॥
Vaiśampāyana spoke:
etāvad uktvā rājā tu sa sarvān pṛthivīpatīn। anubhāṣya mahārāja punaḥ papraccha sañjayam ॥5-57-29॥
After speaking thus, the king addressed all the lords of the earth and then asked Sanjaya once more, O great king.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.