05.059
वैशम्पायन उवाच॥
सञ्जयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्नरेश्वरः। ततः सङ्ख्यातुमारेभे तद्वचो गुणदोषतः ॥५-५९-१॥
प्रसङ्ख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः। यथावन्मतितत्त्वेन जयकामः सुतान्प्रति ॥५-५९-२॥
बलाबले विनिश्चित्य याथातथ्येन बुद्धिमान्। शक्तिं सङ्ख्यातुमारेभे तदा वै मनुजाधिपः ॥५-५९-३॥
देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान्। कुरूञ्शक्त्याल्पतरया दुर्योधनमथाब्रवीत् ॥५-५९-४॥
दुर्योधनेयं चिन्ता मे शश्वन्नाप्युपशाम्यति। सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः ॥५-५९-५॥
आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते। प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च ॥५-५९-६॥
एवमेवोपकर्तॄणां प्रायशो लक्षयामहे। इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम् ॥५-५९-७॥
अग्निः साचिव्यकर्ता स्यात्खाण्डवे तत्कृतं स्मरन्। अर्जुनस्यातिभीमेऽस्मिन्कुरुपाण्डुसमागमे ॥५-५९-८॥
जातगृध्याभिपन्नाश्च पाण्डवानामनेकशः। धर्मादयो भविष्यन्ति समाहूता दिवौकसः ॥५-५९-९॥
भीष्मद्रोणकृपादीनां भयादशनिसंमितम्। रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः ॥५-५९-१०॥
ते देवसहिताः पार्था न शक्याः प्रतिवीक्षितुम्। मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः ॥५-५९-११॥
दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम्। वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी ॥५-५९-१२॥
वानरश्च ध्वजो दिव्यो निःसङ्गो धूमवद्गतिः। रथश्च चतुरन्तायां यस्य नास्ति समस्त्विषा ॥५-५९-१३॥
महामेघनिभश्चापि निर्घोषः श्रूयते जनैः। महाशनिसमः शब्दः शात्रवाणां भयङ्करः ॥५-५९-१४॥
यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति। देवानामपि जेतारं यं विदुः पार्थिवा रणे ॥५-५९-१५॥
शतानि पञ्च चैवेषूनुद्वपन्निव दृश्यते। निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन् ॥५-५९-१६॥
यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च। मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः ॥५-५९-१७॥
युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः। अशक्यं रथशार्दूलं पराजेतुमरिंदमम् ॥५-५९-१८॥
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः। सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् ॥५-५९-१९॥
तमर्जुनं महेष्वासं महेन्द्रोपेन्द्ररक्षितम्। निघ्नन्तमिव पश्यामि विमर्देऽस्मिन्महामृधे ॥५-५९-२०॥
इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत। अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया ॥५-५९-२१॥
क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः। अस्य चेत्कलहस्यान्तः शमादन्यो न विद्यते ॥५-५९-२२॥
शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः। कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ॥५-५९-२३॥