05.059
vaiśampāyana uvāca॥
Vaishampayana said:
sañjayasya vacaḥ śrutvā prajñācakṣur nareśvaraḥ। tataḥ saṅkhyātum ārebhe tadvaco guṇadoṣataḥ ॥5-59-1॥
Upon hearing Sanjaya's words, the wise king began to evaluate them based on their merits and faults.
prasaṅkhyāya ca saukṣmyeṇa guṇadoṣānvicakṣaṇaḥ। yathāvanmatitattvena jayakāmaḥ sutānprati ॥5-59-2॥
The wise one, having subtly considered the qualities and faults, with true understanding, desires victory over the sons.
balābale viniścitya yāthātathyena buddhimān। śaktiṃ saṅkhyātumārebhe tadā vai manujādhipaḥ ॥5-59-3॥
The wise king, after accurately determining the strengths and weaknesses, began to evaluate the power at that time.
devamānuṣayoḥ śaktyā tejasā caiva pāṇḍavān। kurūñśaktyālpatarayā duryodhanamathābravīt ॥5-59-4॥
Duryodhana then spoke about the Pandavas, highlighting the power and brilliance of gods and men, while noting the lesser power of the Kauravas.
duryodhaneyaṃ cintā me śaśvannāpyupaśāmyati। satyaṃ hyetadahaṃ manye pratyakṣaṃ nānumānataḥ ॥5-59-5॥
I constantly worry about Duryodhana, and this worry does not subside. Truly, I believe this is directly perceived, not inferred.
ātmajeṣu paraṃ snehaṃ sarvabhūtāni kurvate। priyāṇi caiṣāṃ kurvanti yathāśakti hitāni ca ॥5-59-6॥
All beings show supreme affection towards their sons and do dear and beneficial things for them to the best of their ability.
evamevopakartṝṇāṃ prāyaśo lakṣayāmahe। icchanti bahulaṃ santaḥ pratikartuṃ mahatpriyam ॥5-59-7॥
Thus, it is generally observed that good people wish to abundantly reciprocate a great favor.
agniḥ sācivyakartā syāt khāṇḍave tat kṛtaṃ smaran। arjunasya atibhīme asmin kurupāṇḍusamāgame ॥5-59-8॥
Agni might serve as an assistant in the Khandava forest, recalling the deeds done during the intense meeting between the Kuru and Pandava factions, especially concerning Arjuna.
jātagṛdhyābhipannāśca pāṇḍavānāmanekaśaḥ। dharmādayo bhaviṣyanti samāhūtā divaukasaḥ ॥5-59-9॥
Due to their greed, many of the Pandavas, including Dharma, will be summoned by the gods.
bhīṣmadroṇakṛpādīnāṃ bhayādaśanisaṃmitam। rirakṣiṣantaḥ saṃrambhaṃ gamiṣyantīti me matiḥ ॥5-59-10॥
My thought is that out of fear of Bhishma, Drona, Kripa, and others, they will act with the force of a thunderbolt, driven by anger to protect.
te devasahitāḥ pārthā na śakyāḥ prativīkṣitum। mānuṣeṇa naravyāghrā vīryavanto'strapāragāḥ ॥5-59-11॥
The sons of Pṛthā, accompanied by the gods, are invincible to any human; they are like tigers among men, possessing great valor and mastery in weaponry.
durāsadaṃ yasya divyaṃ gāṇḍīvaṃ dhanuruttamam। vāruṇau cākṣayau divyau śarapūrṇau maheṣudhī ॥5-59-12॥
He is formidable, possessing the divine Gandiva, the best of bows, and great quivers that are Varuna's, inexhaustible and filled with divine arrows.
vānaraśca dhvajo divyo niḥsaṅgo dhūmavadgatiḥ। rathaśca caturantāyāṃ yasya nāsti samastviṣā ॥5-59-13॥
The monkey and the divine flag move unattached with a smoke-like motion; the chariot travels in all directions, unmatched in splendor.
mahāmeghanibhaścaapi nirghoṣaḥ śrūyate janaiḥ। mahāśanisamaḥ śabdaḥ śātravāṇāṃ bhayaṅkaraḥ ॥5-59-14॥
The sound, resembling a great cloud, is heard by people; it is as terrifying as a great thunder to the enemies.
yaṁ cātimānuṣaṁ vīrye kṛtsno loko vyavasyati। devānāmapi jetāraṁ yaṁ viduḥ pārthivā raṇe ॥5-59-15॥
The entire world regards him as possessing superhuman prowess; even the gods recognize him as the conqueror, and so do the kings in battle.
śatāni pañca caiveṣūnudvapanniva dṛśyate। nimeṣāntaramātreṇa muñcandūraṃ ca pātayan ॥5-59-16॥
Hundreds and five arrows are seen being shot, releasing and causing to fall far within the blink of an eye.
yamāha bhīṣmo droṇaśca kṛpo drauṇistathaiva ca। madrarājastathā śalyo madhyasthā ye ca mānavāḥ ॥5-59-17॥
Bhishma, Drona, Kripa, Ashwatthama, the king of Madra, and Shalya, along with the neutral men, spoke about whom.
yuddhāyāvasthitaṃ pārthaṃ pārthivairatimānuṣaiḥ। aśakyaṃ rathaśārdūlaṃ parājetumariṃdamam ॥5-59-18॥
Arjuna, positioned for battle by kings with superhuman abilities, is an invincible warrior, a tiger among charioteers, and a subduer of enemies.
kṣipatyekena vegena pañca bāṇaśatāni yaḥ। sadṛśaṃ bāhuvīryeṇa kārtavīryasya pāṇḍavam ॥5-59-19॥
The Pāṇḍava, who can release hundreds of arrows at once with great speed, is comparable in strength to Kārtavīrya.
tamarjunaṃ maheṣvāsaṃ mahendropendrarakṣitam। nighnantamiva paśyāmi vimarde'sminmahāmṛdhe ॥5-59-20॥
I see Arjuna, the great archer, protected by Indra and Upendra, as if he is slaying in this intense battle.
ityevaṃ cintayankṛtsnamahorātrāṇi bhārata। anidro niḥsukhaścāsmi kurūṇāṃ śamacintayā ॥5-59-21॥
In this manner, O Bharata, I spent entire days and nights sleepless and joyless, pondering over the peace of the Kurus.
kṣayodayo'yaṃ sumahānkurūṇāṃ pratyupasthitaḥ। asya cetkalahasyāntaḥ śamādanyo na vidyate ॥5-59-22॥
A great change is upon the Kurus, marked by both decline and rise. If this conflict does not end in peace, there is no other solution.
śamo me rocate nityaṃ pārthaistāta na vigrahaḥ। kurubhyo hi sadā manye pāṇḍavāñśaktimattarān ॥5-59-23॥
"Peace always pleases me, dear, not conflict with the sons of Pṛthā. Indeed, I always think the Pāṇḍavas are more powerful than the Kauravas."