Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.063
धृतराष्ट्र उवाच॥
दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक। उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः ॥५-६३-१॥
पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रमिमीषसि। पञ्चानामिव भूतानां महतां सुमहात्मनाम् ॥५-६३-२॥
युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम्। परां गतिमसम्प्रेक्ष्य न त्वं वेत्तुमिहार्हसि ॥५-६३-३॥
भीमसेनं च कौन्तेयं यस्य नास्ति समो बले। रणान्तकं तर्कयसे महावातमिव द्रुमः ॥५-६३-४॥
सर्वशस्त्रभृतां श्रेष्ठं मेरुं शिखरिणामिव। युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान् ॥५-६३-५॥
धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत्। शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव ॥५-६३-६॥
सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु। ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः ॥५-६३-७॥
यः पुनः प्रतिमानेन त्रीँल्लोकानतिरिच्यते। तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान् ॥५-६३-८॥
एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः। आत्मा च पृथिवी चेयमेकतश्च धनञ्जयः ॥५-६३-९॥
वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः। अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः ॥५-६३-१०॥
तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम्। वृद्धं शान्तनवं भीष्मं तितिक्षस्व पितामहम् ॥५-६३-११॥
मां च ब्रुवाणं शुश्रूष कुरूणामर्थवादिनम्। द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम् ॥५-६३-१२॥
एते ह्यपि यथैवाहं मन्तुमर्हसि तांस्तथा। सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत ॥५-६३-१३॥
यत्तद्विराटनगरे सह भ्रातृभिरग्रतः। उत्सृज्य गाः सुसन्त्रस्तं बलं ते समशीर्यत ॥५-६३-१४॥
यच्चैव तस्मिन्नगरे श्रूयते महदद्भुतम्। एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥५-६३-१५॥
अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते। सभ्रातॄनभिजानीहि वृत्त्या च प्रतिपादय ॥५-६३-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.