05.065
vaiśampāyana uvāca॥
Vaiśampāyana spoke:
duryodhane dhārtarāṣṭre tadvaco'pratinandati। tūṣṇīmbhūteṣu sarveṣu samuttasthurnarēśvarāḥ ॥5-65-1॥
The words were not welcomed by Duryodhana, the son of Dhritarashtra. When everyone was silent, the kings rose up.
utthiteṣu mahārāja pṛthivyāṃ sarvarājasu। rahite sañjayaṃ rājā paripraṣṭuṃ pracakrame ॥5-65-2॥
O great king, when all the kings had arisen on earth, the king began to inquire of Sañjaya, who was not present.
āśaṁsamāno vijayaṁ teṣāṁ putravaśānugaḥ। ātmanaśca pareṣāṁ ca pāṇḍavānāṁ ca niścayam ॥5-65-3॥
Hoping for victory, he followed the will of their sons and sought certainty for himself, others, and the Pandavas.
dhṛtarāṣṭra uvāca॥
Dhritarashtra said:
gāvalgaṇe brūhi naḥ sāraphalgu; svasenāyāṃ yāvadihāsti kiñcit। tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ; kimeṣāṃ jyāyaḥ kimu teṣāṃ kanīyaḥ ॥5-65-4॥
O Gāvalgaṇa, please tell us the important and trivial matters within our army as they exist here. You are well-versed with all matters concerning the Pāṇḍavas; what among these is greater or lesser?
tvametayoḥ sāravitsarvadarśī; dharmārthayornipuṇo niścayajñaḥ। sa me pṛṣṭaḥ sañjaya brūhi sarvaṁ; yudhyamānāḥ katare'sminna santi ॥5-65-5॥
You, who understand the essence and see all, skilled in matters of righteousness and wealth, and certain in your knowledge, have been asked by me, O Sanjaya, to tell me everything; which of these two sides are engaged in battle here?
sañjaya uvāca॥
Sanjaya said:
na tvāṃ brūyāṃ rahite jātu kiṃ ci; dasūyā hi tvāṃ prasaheta rājan। ānayasva pitaraṃ saṃśitavrataṃ; gāndhārīṃ ca mahiṣīṃājamīḍha ॥5-65-6॥
I would never speak to you in private, as a jealous person might overpower you, O king. Please bring your father, who is firm in his vows, and Gandhari, the queen, O Ajamīḍha.
tau te'sūyāṃ vinayetāṃ narendra; dharmajñau tau nipuṇau niścayajñau। tayostu tvāṃ saṃnidhau tadvadeyaṃ; kṛtsnaṃ mataṃ vāsudevārjunābhyām ॥5-65-7॥
Both of them, who are knowledgeable in dharma, should dispel envy, O king; they are skilled and certain in their judgments. However, in their presence, I declare this: the complete opinion as expressed by Vasudeva and Arjuna.
vaiśampāyana uvāca॥
Vaiśampāyana spoke:
tatas tan matam ājñāya sañjayasya ātmajasya ca। abhyupetya mahāprājñaḥ kṛṣṇadvaipāyano'bravīt ॥5-65-8॥
Then, understanding the opinion of Sañjaya's son, the wise sage Kṛṣṇa Dvaipāyana approached and spoke:
sampṛcchate dhṛtarāṣṭrāya sañjaya; ācakṣva sarvaṃ yāvadeṣo'nuyuṅkte। sarvaṃ yāvadvettha tasminyathāv; dyāthātathyaṃ vāsudeve'rjune ca ॥5-65-9॥
Sanjaya requests Dhritarashtra to narrate everything as long as he is commanded, and to truthfully convey all that he knows about Vasudeva and Arjuna.