Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.067
धृतराष्ट्र उवाच॥
कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम्। कथमेनं न वेदाहं तन्ममाचक्ष्व सञ्जय ॥५-६७-१॥
सञ्जय उवाच॥
विद्या राजन्न ते विद्या मम विद्या न हीयते। विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम् ॥५-६७-२॥
विद्यया तात जानामि त्रियुगं मधुसूदनम्। कर्तारमकृतं देवं भूतानां प्रभवाप्ययम् ॥५-६७-३॥
धृतराष्ट्र उवाच॥
गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने। यया त्वमभिजानासि त्रियुगं मधुसूदनम् ॥५-६७-४॥
सञ्जय उवाच॥
मायां न सेवे भद्रं ते न वृथाधर्ममाचरे। शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् ॥५-६७-५॥
धृतराष्ट्र उवाच॥
दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम्। आप्तो नः सञ्जयस्तात शरणं गच्छ केशवम् ॥५-६७-६॥
दुर्योधन उवाच॥
भगवान्देवकीपुत्रो लोकं चेन्निहनिष्यति। प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम् ॥५-६७-७॥
धृतराष्ट्र उवाच॥
अवाग्गान्धारि पुत्रास्ते गच्छत्येष सुदुर्मतिः। ईर्ष्युर्दुरात्मा मानी च श्रेयसां वचनातिगः ॥५-६७-८॥
गान्धार्युवाच॥
ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग। ऐश्वर्यजीविते हित्वा पितरं मां च बालिश ॥५-६७-९॥
वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन्। निहतो भीमसेनेन स्मर्तासि वचनं पितुः ॥५-६७-१०॥
व्यास उवाच॥
दयितोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे। यस्य ते सञ्जयो दूतो यस्त्वां श्रेयसि योक्ष्यते ॥५-६७-११॥
जानात्येष हृषीकेशं पुराणं यच्च वै नवम्। शुश्रूषमाणमेकाग्रं मोक्ष्यते महतो भयात् ॥५-६७-१२॥
वैचित्रवीर्य पुरुषाः क्रोधहर्षतमोवृताः। सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः ॥५-६७-१३॥
यमस्य वशमायान्ति काममूढाः पुनः पुनः। अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः ॥५-६७-१४॥
एष एकायनः पन्था येन यान्ति मनीषिणः। तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जते ॥५-६७-१५॥
धृतराष्ट्र उवाच॥
अङ्ग सञ्जय मे शंस पन्थानमकुतोभयम्। येन गत्वा हृषीकेशं प्राप्नुयां शान्तिमुत्तमाम् ॥५-६७-१६॥
सञ्जय उवाच॥
नाकृतात्मा कृतात्मानं जातु विद्याज्जनार्दनम्। आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात् ॥५-६७-१७॥
इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः। अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम् ॥५-६७-१८॥
इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः। बुद्धिश्च मा ते च्यवतु नियच्छैतां यतस्ततः ॥५-६७-१९॥
एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम्। एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः ॥५-६७-२०॥
अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः। आगमाधिगतो योगाद्वशी तत्त्वे प्रसीदति ॥५-६७-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.