06.110
Core and Pancharatra: While Arjuna and Bhima are jointly restraining the Kaurava army, Yudhisthira with the rest of his army engages with Bhishma with Shikandin at the forefront.
सञ्जय उवाच॥
अर्जुनस्तु रणे शल्यं यतमानं महारथम्। छादयामास समरे शरैः संनतपर्वभिः ॥६-११०-१॥
सुशर्माणं कृपं चैव त्रिभिस्त्रिभिरविध्यत। प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् ॥६-११०-२॥
चित्रसेनं विकर्णं च कृतवर्माणमेव च। दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ ॥६-११०-३॥
एकैकं त्रिभिरानर्छत्कङ्कबर्हिणवाजितैः। शरैरतिरथो युद्धे पीडयन्वाहिनीं तव ॥६-११०-४॥
जयद्रथो रणे पार्थं भित्त्वा भारत सायकैः। भीमं विव्याध तरसा चित्रसेनरथे स्थितः ॥६-११०-५॥
शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः। विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः ॥६-११०-६॥
चित्रसेनादयश्चैव पुत्रास्तव विशां पते। पञ्चभिः पञ्चभिस्तूर्णं संयुगे निशितैः शरैः ॥ आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष ॥६-११०-७॥
तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ। अपीडयेतां समरे त्रिगर्तानां महद्बलम् ॥६-११०-८॥
सुशर्मापि रणे पार्थं विद्ध्वा बहुभिरायसैः। ननाद बलवन्नादं नादयन्वै नभस्तलम् ॥६-११०-९॥
अन्ये च रथिनः शूरा भीमसेनधनञ्जयौ। विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः ॥६-११०-१०॥
तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ। क्रीडमानौ रथोदारौ चित्ररूपौ व्यरोचताम् ॥ आमिषेप्सू गवां मध्ये सिंहाविव बलोत्कटौ ॥६-११०-११॥
छित्त्वा धनूंषि वीराणां शरांश्च बहुधा रणे। पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् ॥६-११०-१२॥
रथाश्च बहवो भग्ना हयाश्च शतशो हताः। गजाश्च सगजारोहाः पेतुरुर्व्यां महामृधे ॥६-११०-१३॥
रथिनः सादिनश्चैव तत्र तत्र निसूदिताः। दृश्यन्ते बहुधा राजन्वेष्टमानाः समन्ततः ॥६-११०-१४॥
हतैर्गजपदात्योघैर्वाजिभिश्च निसूदितैः। रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी ॥६-११०-१५॥
छत्रैश्च बहुधा छिन्नैर्ध्वजैश्च विनिपातितैः। अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत ॥६-११०-१६॥
केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा। उष्णीषैरपविद्धैश्च चामरव्यजनैरपि ॥६-११०-१७॥
तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः। ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी ॥६-११०-१८॥
तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम्। शरैः संवार्य तान्वीरान्निजघान बलं तव ॥६-११०-१९॥
पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनसमागमम्। गाङ्गेयस्य रथाभ्याशमुपजग्मे महाभये ॥६-११०-२०॥
कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः। विन्दानुविन्दावावन्त्यावाजग्मुः संयुगं तदा ॥६-११०-२१॥
ततो भीमो महेष्वासः फल्गुनश्च महारथः। कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे ॥६-११०-२२॥
ततो बर्हिणवाजानामयुतान्यर्बुदानि च। धनञ्जयरथे तूर्णं पातयन्ति स्म संयुगे ॥६-११०-२३॥
ततस्ताञ्शरजालेन संनिवार्य महारथान्। पार्थः समन्तात्समरे प्रेषयामास मृत्यवे ॥६-११०-२४॥
शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः। आजघानोरसि क्रुद्धो भल्लैः संनतपर्वभिः ॥६-११०-२५॥
तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः। अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि ॥६-११०-२६॥
अथान्यद्धनुरादाय समरे भारसाधनम्। मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः ॥६-११०-२७॥
त्रिभिः शरैर्महाराज वासुदेवं च पञ्चभिः। भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् ॥६-११०-२८॥
ततो द्रोणो महाराज मागधश्च महारथः। दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः ॥६-११०-२९॥
यत्र पार्थो महाराज भीमसेनश्च पाण्डवः। कौरव्यस्य महासेनां जघ्नतुस्तौ महारथौ ॥६-११०-३०॥
जयत्सेनस्तु समरे भीमं भीमायुधं युवा। विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ ॥६-११०-३१॥
तं भीमो दशभिर्विद्ध्वा पुनर्विव्याध सप्तभिः। सारथिं चास्य भल्लेन रथनीडादपाहरत् ॥६-११०-३२॥
उद्भ्रान्तैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः। मागधोऽपहृतो राजा सर्वसैन्यस्य पश्यतः ॥६-११०-३३॥
द्रोणस्तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः। विव्याध बाणैः सुशितैः पञ्चषष्ट्या तमायसैः ॥६-११०-३४॥
तं भीमः समरश्लाघी गुरुं पितृसमं रणे। विव्याध नवभिर्भल्लैस्तथा षष्ट्या च भारत ॥६-११०-३५॥
अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः। व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथानिलः ॥६-११०-३६॥
ततो भीष्मश्च राजा च सौबलश्च बृहद्बलः। अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनधनञ्जयौ ॥६-११०-३७॥
तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः। अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् ॥६-११०-३८॥
शिखण्डी तु समासाद्य भारतानां पितामहम्। अभ्यद्रवत संहृष्टो भयं त्यक्त्वा यतव्रतम् ॥६-११०-३९॥
युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम्। अयोधयन्रणे भीष्मं संहताः सह सृञ्जयैः ॥६-११०-४०॥
तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम्। शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥६-११०-४१॥
ततः प्रववृते युद्धं कौरवाणां भयावहम्। तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति ॥६-११०-४२॥
तावकानां रणे भीष्मो ग्लह आसीद्विशां पते। तत्र हि द्यूतमायातं विजयायेतराय वा ॥६-११०-४३॥
धृष्टद्युम्नो महाराज सर्वसैन्यान्यचोदयत्। अभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः ॥६-११०-४४॥
सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी। भीष्ममेवाभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे ॥६-११०-४५॥
भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम्। आपतन्तीं महाराज वेलामिव महोदधिः ॥६-११०-४६॥