07.038 
 Pancharatra and Core: Seeing Drona's sympathetic attitude towards Abhimanyu, Duryodhana asks Dushasana to kill him. 
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्र (dhṛtarāṣṭra) - Dhritarashtra; उवाच (uvāca) - said;]
(Dhritarashtra said:)
Dhritarashtra said:
द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च सञ्जय। मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत् ॥७-३८-१॥
dvaidhībhavati me cittaṃ hriyā tuṣṭyā ca sañjaya। mama putrasya yatsainyaṃ saubhadraḥ samavārayat ॥7-38-1॥
[द्वैधी (dvaidhī) - divided; भवति (bhavati) - becomes; मे (me) - my; चित्तं (cittaṃ) - mind; ह्रिया (hriyā) - with modesty; तुष्ट्या (tuṣṭyā) - with satisfaction; च (ca) - and; सञ्जय (sañjaya) - Sanjaya; मम (mama) - my; पुत्रस्य (putrasya) - son's; यत् (yat) - which; सैन्यं (sainyaṃ) - army; सौभद्रः (saubhadraḥ) - Saubhadra; समवारयत् (samavārayat) - stopped;]
(My mind becomes divided with modesty and satisfaction, O Sanjaya, because Saubhadra stopped my son's army.)
O Sanjaya, my mind is torn between modesty and satisfaction as Saubhadra has halted my son's forces.
विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः। विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह ॥७-३८-२॥
vistareṇaiva me śaṁsa sarvaṁ gāvalgaṇe punaḥ। vikrīḍitaṁ kumārasya skandasyevāsuraiḥ saha ॥7-38-2॥
[विस्तरेण (vistareṇa) - in detail; एव (eva) - indeed; मे (me) - to me; शंस (śaṁsa) - tell; सर्वं (sarvaṁ) - everything; गावल्गणे (gāvalgaṇe) - O Gavalgaṇa; पुनः (punaḥ) - again; विक्रीडितं (vikrīḍitaṁ) - play; कुमारस्य (kumārasya) - of the prince; स्कन्दस्य (skandasya) - of Skanda; इव (iva) - like; असुरैः (asuraiḥ) - with the demons; सह (saha) - together;]
(Tell me everything in detail, O Gavalgaṇa, again, the play of the prince, of Skanda, like with the demons, together.)
"O Gavalgaṇa, please narrate to me once more in detail the entire play of the young prince Skanda with the demons."
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
हन्त ते सम्प्रवक्ष्यामि विमर्दमतिदारुणम्। एकस्य च बहूनां च यथासीत्तुमुलो रणः ॥७-३८-३॥
hanta te sampravakṣyāmi vimardamatidāruṇam। ekasya ca bahūnāṃ ca yathāsīttumulo raṇaḥ ॥7-38-3॥
[हन्त (hanta) - behold; ते (te) - to you; सम्प्रवक्ष्यामि (sampravakṣyāmi) - I shall describe; विमर्दम् (vimardam) - the battle; अतिदारुणम् (atidāruṇam) - very terrible; एकस्य (ekasya) - of one; च (ca) - and; बहूनाम् (bahūnām) - of many; च (ca) - and; यथा (yathā) - as; आसीत् (āsīt) - was; तुमुलः (tumulaḥ) - tumultuous; रणः (raṇaḥ) - battle;]
(Behold, I shall describe to you the very terrible battle, as it was tumultuous, of one and of many.)
Behold, I will describe to you the very terrible and tumultuous battle that took place between one and many.
अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान्। रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत् ॥७-३८-४॥
abhimanyuḥ kṛtotsāhaḥ kṛtotsāhānariṃdamān। rathastho rathinaḥ sarvāṃstāvakānapyaharṣayat ॥7-38-4॥
[अभिमन्युः (abhimanyuḥ) - Abhimanyu; कृतोत्साहः (kṛtotsāhaḥ) - enthusiastic; कृतोत्साहानरिंदमान् (kṛtotsāhānariṃdamān) - enthusiastic lords; रथस्थः (rathasthaḥ) - standing on the chariot; रथिनः (rathinaḥ) - charioteers; सर्वान् (sarvān) - all; तावकान् (tāvakān) - your; अपि (api) - also; अहर्षयत् (aharṣayat) - delighted;]
(Abhimanyu, enthusiastic, delighted all your enthusiastic lords and charioteers while standing on the chariot.)
Abhimanyu, filled with enthusiasm, inspired joy among all your enthusiastic lords and charioteers while standing on the chariot.
द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम्। दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् ॥७-३८-५॥
droṇaṁ karṇaṁ kṛpaṁ śalyaṁ drauṇiṁ bhojaṁ bṛhadbalam। duryodhanaṁ saumadattiṁ śakuniṁ ca mahābalam ॥7-38-5॥
[द्रोणं (droṇam) - Drona; कर्णं (karṇam) - Karna; कृपं (kṛpam) - Kripa; शल्यं (śalyam) - Shalya; द्रौणिं (drauṇim) - Drauni; भोजं (bhojam) - Bhoja; बृहद्बलम् (bṛhadbalam) - Brihadbala; दुर्योधनं (duryodhanam) - Duryodhana; सौमदत्तिं (saumadattim) - Saumadatti; शकुनिं (śakunim) - Shakuni; च (ca) - and; महाबलम् (mahābalam) - greatly powerful;]
(Drona, Karna, Kripa, Shalya, Drauni, Bhoja, Brihadbala, Duryodhana, Saumadatti, Shakuni and greatly powerful.)
Drona, Karna, Kripa, Shalya, Drauni, Bhoja, Brihadbala, Duryodhana, Saumadatti, and Shakuni, all of whom are greatly powerful.
नानानृपान्नृपसुतान्सैन्यानि विविधानि च। अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात् ॥७-३८-६॥
nānānṛpānnṛpasutānsainyāni vividhāni ca। alātacakravatsarvāṃścaranbāṇaiḥ samabhyayāt ॥7-38-6॥
[नाना (nānā) - various; नृपान् (nṛpān) - kings; नृपसुतान् (nṛpasutān) - princes; सैन्यानि (sainyāni) - armies; विविधानि (vividhāni) - diverse; च (ca) - and; अलातचक्रवत् (alātacakravat) - like a firebrand wheel; सर्वान् (sarvān) - all; चरन् (caran) - moving; बाणैः (bāṇaiḥ) - with arrows; समभ्ययात् (samabhyayāt) - attacked;]
(He attacked various kings, princes, and diverse armies, moving like a firebrand wheel with arrows.)
He attacked various kings, princes, and diverse armies, moving like a wheel of fire with his arrows.
निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान्। अदर्शयत तेजस्वी दिक्षु सर्वासु भारत ॥७-३८-७॥
nighnannamitrānsaubhadraḥ paramāstraḥ pratāpavān। adarśayata tejasvī dikṣu sarvāsu bhārata ॥7-38-7॥
[निघ्नन् (nighnan) - slaying; अमित्रान् (amitrān) - enemies; सौभद्रः (saubhadraḥ) - son of Subhadra; परम (parama) - supreme; अस्त्रः (astraḥ) - weapon; प्रतापवान् (pratāpavān) - glorious; अदर्शयत (adarśayata) - showed; तेजस्वी (tejasvī) - brilliant; दिक्षु (dikṣu) - in all directions; सर्वासु (sarvāsu) - everywhere; भारत (bhārata) - O Bharata;]
(Slaying enemies, the son of Subhadra, with supreme weapon, glorious, showed brilliance in all directions everywhere, O Bharata.)
The son of Subhadra, with his supreme weapon, gloriously displayed his brilliance in all directions, O Bharata, slaying his enemies.
तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः। समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः ॥७-३८-८॥
taddṛṣṭvā caritaṃ tasya saubhadra-syāmitaujasaḥ। samakampanta sainyāni tvadīyāni punaḥ punaḥ ॥7-38-8॥
[तत् (tat) - that; दृष्ट्वा (dṛṣṭvā) - having seen; चरितं (caritaṃ) - conduct; तस्य (tasya) - his; सौभद्रस्य (saubhadrasya) - of Saubhadra; अमितौजसः (amitaujasaḥ) - of immeasurable energy; समकम्पन्त (samakampanta) - trembled; सैन्यानि (sainyāni) - armies; त्वदीयानि (tvadīyāni) - your; पुनः (punaḥ) - again; पुनः (punaḥ) - again;]
(Having seen the conduct of Saubhadra of immeasurable energy, your armies trembled again and again.)
Upon witnessing the mighty deeds of Saubhadra, your forces were repeatedly shaken.
अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान्। हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् ॥७-३८-९॥
athābravīn mahāprājño bhāradvājaḥ pratāpavān। harṣeṇotphullanayanaḥ kṛpamābhāṣya satvaram ॥7-38-9॥
[अथ (atha) - then; अब्रवीत् (abravīt) - said; महाप्राज्ञः (mahāprājñaḥ) - wise; भारद्वाजः (bhāradvājaḥ) - Bharadvaja; प्रतापवान् (pratāpavān) - mighty; हर्षेण (harṣeṇa) - with joy; उत्फुल्लनयनः (utphullanayanaḥ) - with bright eyes; कृपम् (kṛpam) - to Kripa; आभाष्य (ābhāṣya) - addressing; सत्वरम् (satvaram) - quickly;]
(Then the wise and mighty Bharadvaja, with joy and bright eyes, quickly addressed Kripa.)
Then, the wise and mighty Bharadvaja, his eyes bright with joy, quickly spoke to Kripa.
घट्टयन्निव मर्माणि तव पुत्रस्य मारिष। अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् ॥७-३८-१०॥
ghaṭṭayanniva marmāṇi tava putrasya māriṣa। abhimanyuṃ raṇe dṛṣṭvā tadā raṇaviśāradam ॥7-38-10॥
[घट्टयन् (ghaṭṭayan) - striking; इव (iva) - as if; मर्माणि (marmāṇi) - vital parts; तव (tava) - your; पुत्रस्य (putrasya) - son's; मारिष (māriṣa) - O sir; अभिमन्यम् (abhimanyum) - Abhimanyu; रणे (raṇe) - in battle; दृष्ट्वा (dṛṣṭvā) - seeing; तदा (tadā) - then; रणविशारदम् (raṇaviśāradam) - expert in battle;]
(Striking as if the vital parts of your son, O sir, seeing Abhimanyu in battle then, expert in battle.)
O sir, it was as if the vital parts of your son were being struck when Abhimanyu, the expert in battle, was seen in the battlefield.
एष गच्छति सौभद्रः पार्थानामग्रतो युवा। नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम् ॥७-३८-११॥
eṣa gacchati saubhadraḥ pārthānām agrato yuvā। nandayan suhṛdaḥ sarvān rājānaṃ ca yudhiṣṭhiram ॥7-38-11॥
[एषः (eṣaḥ) - this one; गच्छति (gacchati) - goes; सौभद्रः (saubhadraḥ) - son of Subhadra; पार्थानाम् (pārthānām) - of the sons of Pritha; अग्रतः (agrataḥ) - in front; युवा (yuvā) - young; नन्दयन् (nandayan) - delighting; सुहृदः (suhṛdaḥ) - friends; सर्वान् (sarvān) - all; राजानम् (rājānam) - king; च (ca) - and; युधिष्ठिरम् (yudhiṣṭhiram) - Yudhishthira;]
(This young son of Subhadra goes in front of the sons of Pritha, delighting all friends and King Yudhishthira.)
The young Abhimanyu, son of Subhadra, advances ahead of the Pandavas, bringing joy to all his friends and King Yudhishthira.
नकुलं सहदेवं च भीमसेनं च पाण्डवम्। बन्धून्सम्बन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा ॥७-३८-१२॥
nakulaṁ sahadevaṁ ca bhīmasenaṁ ca pāṇḍavam। bandhūnsambandhinaścānyānmadhyasthānsuhṛdastathā ॥7-38-12॥
[नकुलम् (nakulam) - Nakul; सहदेवम् (sahadevam) - Sahadev; च (ca) - and; भीमसेनम् (bhīmasenam) - Bhimasena; च (ca) - and; पाण्डवम् (pāṇḍavam) - Pandava; बन्धून् (bandhūn) - relatives; सम्बन्धिनः (sambandhinaḥ) - kinsmen; च (ca) - and; अन्यान् (anyān) - others; मध्यस्थान् (madhyasthān) - neutrals; सुहृदः (suhṛdaḥ) - friends; तथा (tathā) - also;]
(Nakul, Sahadev, and Bhimasena, and Pandava, relatives, kinsmen, and others, neutrals, friends, also.)
Nakul, Sahadev, Bhimasena, and the Pandavas, along with their relatives, kinsmen, others, neutrals, and friends.
नास्य युद्धे समं मन्ये कञ्चिदन्यं धनुर्धरम्। इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति ॥७-३८-१३॥
nāsya yuddhe samaṃ manye kañcidanyaṃ dhanurdharam। icchanhanyādimāṃ senāṃ kimarthamapi necchati ॥7-38-13॥
[न (na) - not; अस्य (asya) - his; युद्धे (yuddhe) - in battle; समम् (samam) - equal; मन्ये (manye) - I think; कञ्चित् (kañcit) - any; अन्यम् (anyam) - other; धनुर्धरम् (dhanurdharam) - archer; इच्छन् (icchan) - desiring; हन्यात् (hanyāt) - could slay; इमाम् (imām) - this; सेनाम् (senām) - army; किमर्थम् (kimartham) - for what reason; अपि (api) - even; न (na) - not; इच्छति (icchati) - he wishes;]
(I do not think there is any other archer equal to him in battle; desiring, he could slay this army, yet for some reason, he does not wish to.)
I believe there is no other archer like him in battle; he could destroy this army if he wanted, but for some reason, he chooses not to.
द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः। आर्जुनिं प्रति सङ्क्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव ॥७-३८-१४॥
droṇasya prītisaṃyuktaṃ śrutvā vākyaṃ tavātmajaḥ। ārjuniṃ prati saṅkruddho droṇaṃ dṛṣṭvā smayanniva ॥7-38-14॥
[द्रोणस्य (droṇasya) - of Drona; प्रीतिसंयुक्तं (prītisaṃyuktaṃ) - with affection; श्रुत्वा (śrutvā) - having heard; वाक्यं (vākyaṃ) - words; तव (tava) - your; आत्मजः (ātmajaḥ) - son; आर्जुनिं (ārjuniṃ) - towards Arjuna; प्रति (prati) - towards; सङ्क्रुद्धः (saṅkruddhaḥ) - angry; द्रोणं (droṇam) - Drona; दृष्ट्वा (dṛṣṭvā) - having seen; स्मयन्निव (smayanniva) - as if smiling;]
(Having heard the words of Drona with affection, your son, angry towards Arjuna, looked at Drona as if smiling.)
Upon hearing Drona's affectionate words, your son, filled with anger towards Arjuna, glanced at Drona with a semblance of a smile.
अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं कृपम्। दुःसासनं मद्रराजं तांस्तांश्चान्यान्महारथान् ॥७-३८-१५॥
atha duryodhanaḥ karṇamabravīdbāhlikaṃ kṛpam। duḥsāsanaṃ madrarājaṃ tāṃstāṃścānyānmahārathān ॥7-38-15॥
[अथ (atha) - then; दुर्योधनः (duryodhanaḥ) - Duryodhana; कर्णम् (karṇam) - Karna; अब्रवीत् (abravīt) - said; बाह्लिकं (bāhlikaṃ) - Bahlika; कृपम् (kṛpam) - Kripa; दुःसासनं (duḥsāsanaṃ) - Duhsasana; मद्रराजं (madrarājaṃ) - King of Madra; तांश्च (tāṃśca) - and others; अन्यान् (anyān) - other; महारथान् (mahārathān) - great warriors;]
(Then Duryodhana said to Karna, Bahlika, Kripa, Duhsasana, the King of Madra, and other great warriors.)
Then Duryodhana addressed Karna, Bahlika, Kripa, Duhsasana, the King of Madra, and other great warriors.
सर्वमूर्धावसिक्तानामाचार्यो ब्रह्मवित्तमः। अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति ॥७-३८-१६॥
sarvamūrdhāvasiktānāmācāryo brahmavittamaḥ। arjunasya sutaṃ mūḍhaṃ nābhihantumihecchati ॥7-38-16॥
[सर्वमूर्धावसिक्तानाम् (sarvamūrdhāvasiktānām) - of those anointed on the head; आचार्यः (ācāryaḥ) - the teacher; ब्रह्मवित्तमः (brahmavittamaḥ) - the knower of Brahman; अर्जुनस्य (arjunasya) - of Arjuna; सुतम् (sutam) - son; मूढम् (mūḍham) - foolish; न (na) - not; अभिहन्तुम् (abhihantum) - to kill; इह (iha) - here; इच्छति (icchati) - wishes;]
(The teacher, the knower of Brahman, does not wish to kill the foolish son of Arjuna, who is anointed on the head, here.)
The revered teacher, known for his profound knowledge of Brahman, chooses not to harm Arjuna's misguided son, who stands anointed among the leaders.
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः। किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः ॥७-३८-१७॥
na hy asya samare mucyed antako'py ātatāyinaḥ। kim aṅga punar evānyo martyaḥ satyaṃ bravīmi vaḥ ॥7-38-17॥
[न (na) - not; हि (hi) - indeed; अस्य (asya) - of him; समरे (samare) - in battle; मुच्येत् (mucyet) - would be released; अन्तकः (antakaḥ) - death; अपि (api) - even; आततायिनः (ātatāyinaḥ) - of the aggressor; किम् (kim) - what; अङ्ग (aṅga) - then; पुनः (punaḥ) - again; एव (eva) - certainly; अन्यः (anyaḥ) - another; मर्त्यः (martyaḥ) - mortal; सत्यं (satyaṃ) - truth; ब्रवीमि (bravīmi) - I speak; वः (vaḥ) - to you;]
(Not even Death would release him in battle, what to speak of another mortal; I speak the truth to you.)
Even Death would not spare him in battle, let alone another mortal; I assure you, this is the truth.
अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति। पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम् ॥७-३८-१८॥
arjunasya sutaṁ tveṣa śiṣyatvādabhirakṣati। putrāḥ śiṣyāśca dayitāstadapatyaṁ ca dharmiṇām ॥7-38-18॥
[अर्जुनस्य (arjunasya) - of Arjuna; सुतं (sutaṁ) - son; त्व (tva) - indeed; एषः (eṣaḥ) - this; शिष्यत्वात् (śiṣyatvāt) - due to being a disciple; अभिरक्षति (abhirakṣati) - protects; पुत्राः (putrāḥ) - sons; शिष्याः (śiṣyāḥ) - disciples; च (ca) - and; दयिताः (dayitāḥ) - beloved; तत् (tat) - that; अपत्यं (apatyaṁ) - offspring; च (ca) - and; धर्मिणाम् (dharmiṇām) - of the righteous;]
(Indeed, this protects Arjuna's son due to being a disciple. Sons, disciples, and beloved offspring of the righteous.)
Indeed, this one protects Arjuna's son because he is a disciple. Sons, disciples, and beloved ones are the offspring of the righteous.
संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः। आत्मसम्भावितो मूढस्तं प्रमथ्नीत माचिरम् ॥७-३८-१९॥
saṁrakṣyamāṇo droṇena manyate vīryamātmanaḥ। ātmasambhāvito mūḍhastam pramathnīta māciram ॥7-38-19॥
[संरक्ष्यमाणः (saṁrakṣyamāṇaḥ) - protected; द्रोणेन (droṇena) - by Drona; मन्यते (manyate) - thinks; वीर्यम् (vīryam) - strength; आत्मनः (ātmanaḥ) - of himself; आत्मसम्भावितः (ātmasambhāvitaḥ) - self-conceited; मूढः (mūḍhaḥ) - foolish; तम् (tam) - him; प्रमथ्नीत (pramathnīta) - should crush; माचिरम् (māciram) - without delay;]
(Protected by Drona, he thinks of his own strength. Self-conceited and foolish, he should be crushed without delay.)
Protected by Drona, he believes in his own strength. Being self-conceited and foolish, he should be crushed without delay.
एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः। संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः ॥७-३८-२०॥
evamuktāstu te rājñā sātvatīputramabhyayuḥ। saṁrabdhāstaṁ jighāṁsanto bhāradvājasya paśyataḥ ॥7-38-20॥
[एवम् (evam) - thus; उक्ताः (uktāḥ) - addressed; तु (tu) - but; ते (te) - they; राज्ञा (rājñā) - by the king; सात्वती (sātvatī) - Satyavati's; पुत्रम् (putram) - son; अभ्ययुः (abhyayuḥ) - approached; संरब्धाः (saṁrabdhāḥ) - angrily; तम् (tam) - him; जिघांसन्तः (jighāṁsantaḥ) - desiring to kill; भारद्वाजस्य (bhāradvājasya) - of Bharadvaja; पश्यतः (paśyataḥ) - while watching;]
(Thus addressed by the king, they angrily approached Satyavati's son, desiring to kill him, while Bharadvaja was watching.)
Upon being addressed by the king, they angrily approached Satyavati's son with the intent to kill him, all under the watchful eyes of Bharadvaja.
दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा। अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः ॥७-३८-२१॥
duḥśāsanastu tacchrutvā duryodhanavacastadā। abravītkuruśārdūlo duryodhanamidaṃ vacaḥ ॥7-38-21॥
[दुःशासनः (duḥśāsanaḥ) - Duhshasana; तु (tu) - but; तत् (tat) - that; श्रुत्वा (śrutvā) - having heard; दुर्योधन (duryodhana) - Duryodhana's; वचः (vacaḥ) - words; तदा (tadā) - then; अब्रवीत् (abravīt) - said; कुरुशार्दूलः (kuruśārdūlaḥ) - tiger among Kurus; दुर्योधनम् (duryodhanam) - to Duryodhana; इदं (idaṃ) - this; वचः (vacaḥ) - words;]
(Duhshasana, having heard Duryodhana's words, then said this to Duryodhana, the tiger among Kurus.)
Duhshasana, upon hearing Duryodhana's words, addressed him as the tiger among the Kurus, and spoke these words.
अहमेनं हनिष्यामि महाराज ब्रवीमि ते। मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् ॥ ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् ॥७-३८-२२॥
aham enaṃ haniṣyāmi mahārāja bravīmi te। miṣatāṃ pāṇḍuputrāṇāṃ pāñcālānāṃ ca paśyatām ॥ grasiṣyāmy adya saubhadraṃ yathā rāhur divākaram ॥7-38-22॥
[अहम् (aham) - I; एनम् (enam) - this; हनिष्यामि (haniṣyāmi) - will slay; महाराज (mahārāja) - O great king; ब्रवीमि (bravīmi) - I say; ते (te) - to you; मिषताम् (miṣatām) - in the presence; पाण्डुपुत्राणाम् (pāṇḍuputrāṇām) - of the sons of Pandu; पाञ्चालानाम् (pāñcālānām) - of the Panchalas; च (ca) - and; पश्यताम् (paśyatām) - while watching; ग्रसिष्यामि (grasiṣyāmi) - I will devour; अद्य (adya) - today; सौभद्रम् (saubhadram) - Saubhadra; यथा (yathā) - like; राहुः (rāhuḥ) - Rahu; दिवाकरम् (divākaram) - the sun;]
(I will slay this, O great king, I say to you. In the presence of the sons of Pandu and the Panchalas, while watching, I will devour Saubhadra today like Rahu does the sun.)
I declare to you, O great king, that I will slay this one. In the presence of the sons of Pandu and the Panchalas, while they watch, I will devour Saubhadra today just as Rahu devours the sun.
उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः। श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ ॥ गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः ॥७-३८-२३॥
utkruśya cābravīdvākyaṃ kururājamidaṃ punaḥ। śrutvā kṛṣṇau mayā grastaṃ saubhadramatimāninau ॥ gamiṣyataḥ pretalokaṃ jīvalokānna saṃśayaḥ ॥7-38-23॥
[उत्क्रुश्य (utkruśya) - having seized; च (ca) - and; अब्रवीत् (abravīt) - said; वाक्यं (vākyaṃ) - words; कुरुराजम् (kururājam) - to the Kuru king; इदं (idaṃ) - this; पुनः (punaḥ) - again; श्रुत्वा (śrutvā) - having heard; कृष्णौ (kṛṣṇau) - the two Krishnas; मया (mayā) - by me; ग्रस्तं (grastaṃ) - seized; सौभद्रम् (saubhadram) - Abhimanyu; अतिमानिनौ (atimāninau) - the arrogant ones; गमिष्यतः (gamiṣyataḥ) - will go; प्रेतलोकं (pretalokaṃ) - to the world of the dead; जीवलोकात् (jīvalokāt) - from the world of the living; न (na) - not; संशयः (saṃśayaḥ) - doubt;]
(Having seized, he said these words again to the Kuru king: 'Having heard, the two Krishnas, Abhimanyu, the arrogant ones, have been seized by me. They will go to the world of the dead from the world of the living, without a doubt.')
Having seized, he again addressed the Kuru king, saying: 'Upon hearing, I have captured the two Krishnas and the arrogant Abhimanyu. They will undoubtedly depart from the world of the living to the realm of the dead.'
तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः। एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् ॥७-३८-२४॥
tau ca śrutvā mṛtau vyaktaṃ pāṇḍoḥ kṣetrodhbhavāḥ sutāḥ। ekāhnā sasuhṛdvargāḥ klaibyāddhāsyanti jīvitam ॥7-38-24॥
[तौ (tau) - they; च (ca) - and; श्रुत्वा (śrutvā) - having heard; मृतौ (mṛtau) - dead; व्यक्तं (vyaktaṃ) - clearly; पाण्डोः (pāṇḍoḥ) - of Pandu; क्षेत्रोद्भवाः (kṣetrodhbhavāḥ) - born in the field; सुताः (sutāḥ) - sons; एकाह्ना (ekāhnā) - in one day; ससुहृद्वर्गाः (sasuhṛdvargāḥ) - with friends and relatives; क्लैब्यात् (klaibyāt) - out of weakness; हास्यन्ति (hāsyanti) - will abandon; जीवितम् (jīvitam) - life;]
(They, having heard, clearly the sons born in the field of Pandu are dead. In one day, with friends and relatives, out of weakness, will abandon life.)
Upon hearing the news of the death of Pandu's sons, who were born in the field, they, along with their friends and relatives, will abandon life out of weakness in just one day.
तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव। शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव ॥७-३८-२५॥
tasmādasminhate śatrau hatāḥ sarve'hitāstava। śivena dhyāhi mā rājanneṣa hanmi ripuṃ tava ॥7-38-25॥
[तस्मात् (tasmāt) - therefore; अस्मिन् (asmin) - in this; हते (hate) - killed; शत्रौ (śatrau) - enemy; हताः (hatāḥ) - killed; सर्वे (sarve) - all; अहिताः (ahitāḥ) - hostile; तव (tava) - your; शिवेन (śivena) - by Shiva; ध्याहि (dhyāhi) - meditate; मा (mā) - not; राजन् (rājan) - O king; एषः (eṣaḥ) - this; हन्मि (hanmi) - I will kill; रिपुं (ripuṃ) - enemy; तव (tava) - your;]
(Therefore, in this killed enemy, all your hostile ones are killed. Meditate by Shiva, O king, I will kill your enemy.)
Therefore, since this enemy is killed, all your hostile ones are defeated. Meditate on Shiva, O king, I shall destroy your enemy.
एवमुक्त्वा नदन्राजन्पुत्रो दुःशासनस्तव। सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् ॥७-३८-२६॥
evamuktvā nadanrājanputro duḥśāsanastava। saubhadramabhyayātkruddhaḥ śaravarṣairavākiran ॥7-38-26॥
[एवम् (evam) - thus; उक्त्वा (uktvā) - having spoken; नदन् (nadan) - roaring; राजन् (rājan) - O king; पुत्रः (putraḥ) - son; दुःशासनः (duḥśāsanaḥ) - Duḥśāsana; तव (tava) - your; सौभद्रम् (saubhadram) - Abhimanyu; अभ्ययात् (abhyayāt) - attacked; क्रुद्धः (kruddhaḥ) - angrily; शरवर्षैः (śaravarṣaiḥ) - with showers of arrows; अवाकिरन् (avākiran) - covered;]
(Thus having spoken, roaring, your son Duḥśāsana, O king, angrily attacked Abhimanyu, covering him with showers of arrows.)
After speaking thus, your son Duḥśāsana, roaring in anger, attacked Abhimanyu and covered him with a shower of arrows, O king.
तमभिक्रुद्धमायान्तं तव पुत्रमरिंदमः। अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पयत् ॥७-३८-२७॥
tam abhikruddham āyāntaṃ tava putram ariṃdamaḥ। abhimanyuḥ śarais tīkṣṇaiḥ ṣaḍviṃśatyā samarpayat ॥7-38-27॥
[तम् (tam) - him; अभिक्रुद्धम् (abhikruddham) - enraged; आयान्तम् (āyāntam) - approaching; तव (tava) - your; पुत्रम् (putram) - son; अरिंदमः (ariṃdamaḥ) - O conqueror of enemies; अभिमन्युः (abhimanyuḥ) - Abhimanyu; शरैः (śaraiḥ) - with arrows; तीक्ष्णैः (tīkṣṇaiḥ) - sharp; षड्विंशत्या (ṣaḍviṃśatyā) - twenty-six; समर्पयत् (samarpayat) - dispatched;]
(O conqueror of enemies, Abhimanyu dispatched twenty-six sharp arrows at your enraged son who was approaching him.)
Abhimanyu, with his sharp arrows, attacked your enraged son who was coming towards him, O conqueror of enemies.
दुःशासनस्तु सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः। अयोधयत सौभद्रमभिमन्युश्च तं रणे ॥७-३८-२८॥
duḥśāsanastu saṅkruddhaḥ prabhinna iva kuñjaraḥ। ayodhayata saubhadramabhimanyuśca taṃ raṇe ॥7-38-28॥
[दुःशासनः (duḥśāsanaḥ) - Duhshasana; तु (tu) - but; सङ्क्रुद्धः (saṅkruddhaḥ) - enraged; प्रभिन्नः (prabhinnaḥ) - broken; इव (iva) - like; कुञ्जरः (kuñjaraḥ) - an elephant; अयोधयत (ayodhayata) - fought; सौभद्रम् (saubhadram) - with the son of Subhadra; अभिमन्युः (abhimanyuḥ) - Abhimanyu; च (ca) - and; तम् (tam) - him; रणे (raṇe) - in battle;]
(Duhshasana, enraged like a broken elephant, fought with the son of Subhadra, Abhimanyu, in battle.)
Duhshasana, in his fury, charged like a wounded elephant and engaged in battle with Abhimanyu, the son of Subhadra.
तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम्। चरमाणावयुध्येतां रथशिक्षाविशारदौ ॥७-३८-२९॥
tau maṇḍalāni citrāṇi rathābhyāṃ savyadakṣiṇam। caramāṇāvayudhyetāṃ rathaśikṣāviśāradau ॥7-38-29॥
[तौ (tau) - they both; मण्डलानि (maṇḍalāni) - circles; चित्राणि (citrāṇi) - wonderful; रथाभ्यां (rathābhyāṃ) - with chariots; सव्यदक्षिणम् (savyadakṣiṇam) - left and right; चरमाणौ (caramāṇau) - moving; अयुध्येताम् (ayudhyetām) - fought; रथशिक्षा (rathaśikṣā) - chariot skills; विशारदौ (viśāradau) - expert;]
(They both, moving in wonderful circles with chariots to the left and right, fought expertly with chariot skills.)
They both maneuvered their chariots skillfully in intricate patterns, engaging in a masterful display of chariot warfare.
अथ पणवमृदङ्गदुन्दुभीनां; कृकरमहानकभेरिझर्झराणाम्। निनदमतिभृशं नराः प्रचक्रु; र्लवणजलोद्भवसिंहनादमिश्रम् ॥७-३८-३०॥
atha paṇavamṛdaṅgadundubhīnāṃ; kṛkaramahānakabherijharjharāṇām। ninadamatibhṛśaṃ narāḥ pracakru; lavaṇajalodbhavasimhanādamishram ॥7-38-30॥
[अथ (atha) - then; पणव (paṇava) - small drum; मृदङ्ग (mṛdaṅga) - mridanga drum; दुन्दुभी (dundubhī) - kettledrum; नाम् (nāṃ) - of names; कृकर (kṛkara) - kettle drum; महानक (mahānaka) - great drum; भेरी (bherī) - large drum; झर्झर (jharjhara) - resounding drum; णाम् (ṇām) - of names; निनद (ninada) - sound; मतिभृशं (matibhṛśaṃ) - very loud; नराः (narāḥ) - men; प्रचक्रुः (pracakruḥ) - made; लवण (lavaṇa) - salt; जल (jala) - water; उद्भव (udbhava) - originated; सिंह (siṃha) - lion; नाद (nāda) - sound; मिश्रम् (miśram) - mixed with;]
(Then the men made a very loud sound of small drums, mridanga drums, kettledrums, kettle drums, great drums, large drums, and resounding drums, mixed with the roaring sound of the ocean.)
Then the men created a very loud noise with various drums, blending it with the roaring sound of the ocean.