07.042
Pancharatra and Core: Battle between the Sindhu King Jayadratha and the Pandavas described.
सञ्जय उवाच॥
Sanjaya said.
यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम्। शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् ॥७-४२-१॥
O King, you ask me about the valor of the king of Sindhu. Listen, I will tell you everything about how he fought with the Pandavas.
तमूहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः। विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः ॥७-४२-२॥
The obedient Sindhu horses, under the charioteer's control, are excellent carriers, performing greatly and are as swift as the wind.
गन्धर्वनगराकारं विधिवत्कल्पितं रथम्। तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् ॥७-४२-३॥
The chariot was magnificently constructed to resemble a city of celestial beings, and its grand silver banner was beautifully adorned with the figure of a boar.
श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च। स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे ॥७-४२-४॥
With white umbrellas, flags, and fans, he appeared with those royal insignias like the moon in the sky.
मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम्। वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् ॥७-४२-५॥
The iron chariot, adorned with pearls, diamonds, gems, and gold, shone brilliantly, its lights covering the sky as if enveloped.
स विस्फार्य महच्चापं किरन्निषुगणान्बहून्। तत्खण्डं पूरयामास यद्व्यदारयदार्जुनिः ॥७-४२-६॥
Arjuna, having stretched his great bow, released a multitude of arrows, filling the space with them, as he pierced through.
स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम्। धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः ॥७-४२-७॥
He attacked Satyaki with three arrows, Vrikodara with eight, Dhrishtadyumna with sixty, and Virata with ten arrows.
द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम्। केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः ॥७-४२-८॥
Drupada was struck with five sharp arrows, Shikhandi with ten; the Kekayas were hit with twenty-five, and the sons of Draupadi with three each.
युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत्। इषुजालेन महता तदद्भुतमिवाभवत् ॥७-४२-९॥
Yudhishthira, along with seventy others, then drove away the rest with a great net of arrows; it appeared as if it was a wonderful feat.
अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम्। चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान् ॥७-४२-१०॥
Then, the mighty son of Dharma, the king, smilingly aimed and cut off the bow with a sharp and yellow arrow.
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्। विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभिस्त्रिभिः ॥७-४२-११॥
In the blink of an eye, he took another bow and pierced ten of them, O Arjuna, and also others with three arrows each.
तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिः पुनः। धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातयत् ॥७-४२-१२॥
Recognizing his agility, Bhima swiftly shot three arrows, causing the bow, banner, and umbrella to fall to the ground.
सोऽन्यदादाय बलवान्सज्यं कृत्वा च कार्मुकम्। भीमस्यापोथयत्केतुं धनुरश्वांश्च मारिष ॥७-४२-१३॥
He, O lord, took another strong bow, strung it, and broke the flag, bow, and horses of Bhima.
स हताश्वादवप्लुत्य छिन्नधन्वा रथोत्तमात्। सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी ॥७-४२-१४॥
He leaped down from his chariot with its slain horses and broken bow, and climbed onto Satyaki's vehicle like a lion scaling a mountain peak.
ततस्त्वदीयाः संहृष्टाः साधु साध्विति चुक्रुशुः। सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमुत्तमम् ॥७-४२-१५॥
Then your followers, delighted, shouted 'Well done, well done!' upon witnessing the incredible and excellent deed of Sindhuraja.
सङ्क्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा। तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् ॥७-४२-१६॥
All beings worshiped the act of the one who single-handedly held back the angry Pāṇḍavas with the brilliance of his weapon.
सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर्द्विपैः। पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः ॥७-४२-१७॥
Saubhadra, having previously killed with northern weapons by elephants, showed the path to the Pandavas, but it was blocked by Saindhava.
यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकयाः। पाण्डवाश्चान्वपद्यन्त प्रत्यैकश्येन सैन्धवम् ॥७-४२-१८॥
The heroes, including the Matsyas, Panchalas, Kekayas, and Pandavas, were striving and followed the Sindhu like hawks, each one individually.
यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः। तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत् ॥७-४२-१९॥
Saindhava, by the divine boon, blocked anyone who attempted to break through Drona's army positioned by you.