07.042 
 Pancharatra and Core: Battle between the Sindhu King Jayadratha and the Pandavas described.
सञ्जय उवाच॥
यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम्। शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् ॥७-४२-१॥
तमूहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः। विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः ॥७-४२-२॥
गन्धर्वनगराकारं विधिवत्कल्पितं रथम्। तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् ॥७-४२-३॥
श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च। स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे ॥७-४२-४॥
मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम्। वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् ॥७-४२-५॥
स विस्फार्य महच्चापं किरन्निषुगणान्बहून्। तत्खण्डं पूरयामास यद्व्यदारयदार्जुनिः ॥७-४२-६॥
स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम्। धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः ॥७-४२-७॥
द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम्। केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः ॥७-४२-८॥
युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत्। इषुजालेन महता तदद्भुतमिवाभवत् ॥७-४२-९॥
अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम्। चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान् ॥७-४२-१०॥
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्। विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभिस्त्रिभिः ॥७-४२-११॥
तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिः पुनः। धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातयत् ॥७-४२-१२॥
सोऽन्यदादाय बलवान्सज्यं कृत्वा च कार्मुकम्। भीमस्यापोथयत्केतुं धनुरश्वांश्च मारिष ॥७-४२-१३॥
स हताश्वादवप्लुत्य छिन्नधन्वा रथोत्तमात्। सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी ॥७-४२-१४॥
ततस्त्वदीयाः संहृष्टाः साधु साध्विति चुक्रुशुः। सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमुत्तमम् ॥७-४२-१५॥
सङ्क्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा। तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् ॥७-४२-१६॥
सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर्द्विपैः। पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः ॥७-४२-१७॥
यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकयाः। पाण्डवाश्चान्वपद्यन्त प्रत्यैकश्येन सैन्धवम् ॥७-४२-१८॥
यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः। तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत् ॥७-४२-१९॥