07.042 
 Pancharatra and Core: Battle between the Sindhu King Jayadratha and the Pandavas described.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said.)
Sanjaya said.
यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम्। शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् ॥७-४२-१॥
yanmā pṛcchasi rājendra sindhurājasya vikramam। śṛṇu tatsarvamākhyāsye yathā pāṇḍūnayodhayat ॥7-42-1॥
[यत् (yat) - which; माम् (mām) - me; पृच्छसि (pṛcchasi) - you ask; राजेन्द्र (rājendra) - O king; सिन्धुराजस्य (sindhurājasya) - of the king of Sindhu; विक्रमम् (vikramam) - valor; शृणु (śṛṇu) - listen; तत् (tat) - that; सर्वम् (sarvam) - all; आख्यास्ये (ākhyāsye) - I will tell; यथा (yathā) - how; पाण्डून् (pāṇḍūn) - the Pandavas; अयोधयत् (ayodhayat) - fought;]
(Which you ask me, O king, about the valor of the king of Sindhu, listen, I will tell you all that, how he fought the Pandavas.)
O King, you ask me about the valor of the king of Sindhu. Listen, I will tell you everything about how he fought with the Pandavas.
तमूहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः। विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः ॥७-४२-२॥
tamūhuḥ sārathervaśyāḥ saindhavāḥ sādhuvāhinaḥ। vikurvāṇā bṛhanto'śvāḥ śvasanopamaraṃhasaḥ ॥7-42-2॥
[तमूहुः (tamūhuḥ) - they said; सारथेः (sāratheḥ) - of the charioteer; वश्याः (vaśyāḥ) - obedient; सैन्धवाः (saindhavāḥ) - Sindhu horses; साधुवाहिनः (sādhuvāhinaḥ) - excellent carriers; विकुर्वाणाः (vikurvāṇāḥ) - performing; बृहन्तः (bṛhantaḥ) - great; अश्वाः (aśvāḥ) - horses; श्वसन (śvasana) - wind; उपम (upama) - like; रंहसः (raṃhasaḥ) - speed;]
(They said, 'The obedient Sindhu horses of the charioteer, excellent carriers, performing greatly, are like the wind in speed.')
The obedient Sindhu horses, under the charioteer's control, are excellent carriers, performing greatly and are as swift as the wind.
गन्धर्वनगराकारं विधिवत्कल्पितं रथम्। तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् ॥७-४२-३॥
gandharvanagarākāraṃ vidhivatkalpitaṃ ratham। tasyābhyaśobhayatketurvārāho rājato mahān ॥7-42-3॥
[गन्धर्व (gandharva) - celestial being; नगर (nagara) - city; आकारं (ākāraṃ) - form; विधिवत् (vidhivat) - properly; कल्पितं (kalpitaṃ) - constructed; रथम् (ratham) - chariot; तस्य (tasya) - its; अभ्यशोभयत् (abhyaśobhayat) - adorned; केतुः (ketuḥ) - banner; वाराहः (vārāhaḥ) - boar; राजतः (rājataḥ) - silver; महान् (mahān) - great;]
(The chariot, constructed properly, had the form of a city of celestial beings. Its great silver banner was adorned with a boar.)
The chariot was magnificently constructed to resemble a city of celestial beings, and its grand silver banner was beautifully adorned with the figure of a boar.
श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च। स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे ॥७-४२-४॥
śvetacchatrapatākābhiścāmaravyajanena ca। sa babhau rājaliṅgaistaistārāpatirivāmbare ॥7-42-4॥
[श्वेत (śveta) - white; छत्र (chatra) - umbrella; पताकाभिः (patākābhiḥ) - with flags; च (ca) - and; अमर (amara) - immortal; व्यजनेन (vyajanena) - with fans; च (ca) - and; सः (saḥ) - he; बभौ (babhau) - shone; राज (rāja) - royal; लिङ्गैः (liṅgaiḥ) - with symbols; तैः (taiḥ) - those; तारापतिः (tārāpatiḥ) - moon; इव (iva) - like; अम्बरे (ambare) - in the sky;]
(With white umbrellas, flags, and fans, he shone with those royal symbols like the moon in the sky.)
With white umbrellas, flags, and fans, he appeared with those royal insignias like the moon in the sky.
मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम्। वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् ॥७-४२-५॥
muktāvajramaṇisvarṇairbhūṣitaṃ tadayasmayam। varūthaṃ vibabhau tasya jyotirbhiḥ khamivāvṛtam ॥7-42-5॥
[मुक्ता (muktā) - pearls; वज्र (vajra) - diamonds; मणि (maṇi) - gems; स्वर्णैः (svarṇaiḥ) - with gold; भूषितं (bhūṣitaṃ) - adorned; तत् (tat) - that; अयस्मयम् (ayasmayam) - iron; वरूथं (varūthaṃ) - chariot; विबभौ (vibabhau) - shone; तस्य (tasya) - its; ज्योतिर्भिः (jyotirbhiḥ) - with lights; खम् (kham) - sky; इव (iva) - like; आवृतम् (āvṛtam) - covered;]
(That iron chariot, adorned with pearls, diamonds, gems, and gold, shone with its lights, covering the sky like.)
The iron chariot, adorned with pearls, diamonds, gems, and gold, shone brilliantly, its lights covering the sky as if enveloped.
स विस्फार्य महच्चापं किरन्निषुगणान्बहून्। तत्खण्डं पूरयामास यद्व्यदारयदार्जुनिः ॥७-४२-६॥
sa visphārya mahaccāpaṃ kiranniṣugaṇānbahūn। tatkhaṇḍaṃ pūrayāmāsa yadvyadārayadārjuniḥ ॥7-42-6॥
[स (sa) - he; विस्फार्य (visphārya) - having stretched; महत् (mahat) - great; चापं (cāpaṃ) - bow; किरन् (kiran) - scattering; निषुगणान् (niṣugaṇān) - arrows; बहून् (bahūn) - many; तत् (tat) - that; खण्डं (khaṇḍaṃ) - piece; पूरयामास (pūrayāmāsa) - filled; यत् (yat) - which; व्यदारयत् (vyadārayat) - pierced; अर्जुनिः (ārjuniḥ) - Arjuna;]
(He, having stretched the great bow, scattered many arrows. Arjuna filled that piece which he pierced.)
Arjuna, having stretched his great bow, released a multitude of arrows, filling the space with them, as he pierced through.
स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम्। धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः ॥७-४२-७॥
sa sātyakiṃ tribhirbāṇairaṣṭabhiśca vṛkodaram। dhṛṣṭadyumnaṃ tathā ṣaṣṭyā virāṭaṃ daśabhiḥ śaraiḥ ॥7-42-7॥
[स (sa) - he; सात्यकिं (sātyakiṃ) - Satyaki; त्रिभिः (tribhiḥ) - with three; बाणैः (bāṇaiḥ) - arrows; अष्टभिः (aṣṭabhiḥ) - with eight; च (ca) - and; वृकोदरम् (vṛkodaram) - Vrikodara; धृष्टद्युम्नं (dhṛṣṭadyumnaṃ) - Dhrishtadyumna; तथा (tathā) - also; षष्ट्या (ṣaṣṭyā) - with sixty; विराटं (virāṭaṃ) - Virata; दशभिः (daśabhiḥ) - with ten; शरैः (śaraiḥ) - arrows;]
(He struck Satyaki with three arrows, Vrikodara with eight, Dhrishtadyumna with sixty, and Virata with ten arrows.)
He attacked Satyaki with three arrows, Vrikodara with eight, Dhrishtadyumna with sixty, and Virata with ten arrows.
द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम्। केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः ॥७-४२-८॥
drupadaṁ pañcabhistīkṣṇairdaśabhiśca śikhaṇḍinam। kekayānpañcaviṁśatyā draupadeyāṁstribhistribhiḥ ॥7-42-8॥
[द्रुपदं (drupadam) - Drupada; पञ्चभिः (pañcabhiḥ) - with five; तीक्ष्णैः (tīkṣṇaiḥ) - sharp; दशभिः (daśabhiḥ) - with ten; च (ca) - and; शिखण्डिनम् (śikhaṇḍinam) - Shikhandi; केकयान् (kekayān) - the Kekayas; पञ्चविंशत्या (pañcaviṁśatyā) - with twenty-five; द्रौपदेयान् (draupadeyān) - the sons of Draupadi; त्रिभिः (tribhiḥ) - with three; त्रिभिः (tribhiḥ) - with three;]
(Drupada with five sharp (arrows), and Shikhandi with ten; the Kekayas with twenty-five, and the sons of Draupadi with three each.)
Drupada was struck with five sharp arrows, Shikhandi with ten; the Kekayas were hit with twenty-five, and the sons of Draupadi with three each.
युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत्। इषुजालेन महता तदद्भुतमिवाभवत् ॥७-४२-९॥
yudhiṣṭhiraṃ ca saptatyā tataḥ śeṣānapānudat। iṣujālena mahatā tadadbhutamivābhavat ॥7-42-9॥
[युधिष्ठिरं (yudhiṣṭhiraṃ) - Yudhishthira; च (ca) - and; सप्तत्या (saptatyā) - with seventy; ततः (tataḥ) - then; शेषान् (śeṣān) - the rest; अपानुदत् (apānudat) - drove away; इषुजालेन (iṣujālena) - with a net of arrows; महता (mahatā) - great; तत् (tad) - that; अद्भुतम् (adbhutam) - wonderful; इव (iva) - as if; अभवत् (abhavat) - became;]
(Yudhishthira and with seventy then drove away the rest with a great net of arrows; that became as if wonderful.)
Yudhishthira, along with seventy others, then drove away the rest with a great net of arrows; it appeared as if it was a wonderful feat.
अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम्। चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान् ॥७-४२-१०॥
athāsya śitapītena bhallenādiśya kārmukam। ciccheda prahasanrājā dharmaputraḥ pratāpavān ॥7-42-10॥
[अथ (atha) - then; अस्य (asya) - his; शितपीतेन (śitapītena) - with sharp and yellow; भल्लेन (bhallena) - with an arrow; आदिश्य (ādiśya) - having aimed; कार्मुकम् (kārmukam) - bow; चिच्छेद (ciccheda) - cut off; प्रहसन (prahasan) - smiling; राजा (rājā) - king; धर्मपुत्रः (dharmaputraḥ) - son of Dharma; प्रतापवान् (pratāpavān) - mighty;]
(Then, having aimed with a sharp and yellow arrow, the mighty son of Dharma, the king, smiling, cut off the bow.)
Then, the mighty son of Dharma, the king, smilingly aimed and cut off the bow with a sharp and yellow arrow.
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्। विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभिस्त्रिभिः ॥७-४२-११॥
akṣṇornimeṣamātreṇa so'nyadādāya kārmukam। vivyādha daśabhiḥ pārtha tāṃścaivānyāṃstribhistribhiḥ ॥7-42-11॥
[अक्ष्णोः (akṣṇoḥ) - of the eyes; निमेषमात्रेण (nimeṣamātreṇa) - in the time of a blink; सः (saḥ) - he; अन्यत् (anyat) - another; आदाय (ādāya) - taking; कार्मुकम् (kārmukam) - bow; विव्याध (vivyādha) - pierced; दशभिः (daśabhiḥ) - with ten; पार्थ (pārtha) - O son of Pritha; तान् (tān) - them; च (ca) - and; एव (eva) - also; अन्यान् (anyān) - others; त्रिभिः (tribhiḥ) - with three; त्रिभिः (tribhiḥ) - with three;]
(In the time of a blink of the eyes, he, taking another bow, pierced them with ten, O son of Pritha, and also others with three each.)
In the blink of an eye, he took another bow and pierced ten of them, O Arjuna, and also others with three arrows each.
तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिः पुनः। धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातयत् ॥७-४२-१२॥
tasya tallāghavaṃ jñātvā bhīmo bhallaistribhiḥ punaḥ। dhanurdhvajaṃ ca chatraṃ ca kṣitau kṣipramapātayat ॥7-42-12॥
[तस्य (tasya) - his; तत् (tat) - that; लाघवम् (lāghavam) - swiftness; ज्ञात्वा (jñātvā) - knowing; भीमः (bhīmaḥ) - Bhima; भल्लैः (bhallaiḥ) - with arrows; त्रिभिः (tribhiḥ) - three; पुनः (punaḥ) - again; धनुः (dhanuḥ) - bow; ध्वजं (dhvajam) - banner; च (ca) - and; छत्रं (chatram) - umbrella; च (ca) - and; क्षितौ (kṣitau) - on the ground; क्षिप्रम् (kṣipram) - quickly; अपातयत् (apātayat) - caused to fall;]
(Knowing his swiftness, Bhima again with three arrows quickly caused the bow, banner, and umbrella to fall on the ground.)
Recognizing his agility, Bhima swiftly shot three arrows, causing the bow, banner, and umbrella to fall to the ground.
सोऽन्यदादाय बलवान्सज्यं कृत्वा च कार्मुकम्। भीमस्यापोथयत्केतुं धनुरश्वांश्च मारिष ॥७-४२-१३॥
so'nyadādāya balavānsajyaṃ kṛtvā ca kārmukam। bhīmāsyāpothayatketuṃ dhanuraśvāṃśca māriṣa ॥7-42-13॥
[सः (saḥ) - he; अन्यत् (anyat) - another; आदाय (ādāya) - taking; बलवान् (balavān) - strong; सज्यम् (sajyam) - strung; कृत्वा (kṛtvā) - having made; च (ca) - and; कार्मुकम् (kārmukam) - bow; भीमस्य (bhīmasya) - of Bhima; अपोथयत् (āpothayat) - broke; केतुम् (ketum) - flag; धनुः (dhanuḥ) - bow; अश्वान् (aśvān) - horses; च (ca) - and; मारिष (māriṣa) - O lord;]
(He, taking another strong bow and having strung it, broke the flag, bow, and horses of Bhima, O lord.)
He, O lord, took another strong bow, strung it, and broke the flag, bow, and horses of Bhima.
स हताश्वादवप्लुत्य छिन्नधन्वा रथोत्तमात्। सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी ॥७-४२-१४॥
sa hatāśvādavaplutya chinnadhanvā rathottamāt। sātyakerāpluto yānaṃ giryagramiva kesarī ॥7-42-14॥
[स (sa) - he; हताश्वात् (hatāśvāt) - from the killed horses; अवप्लुत्य (avaplutya) - having jumped down; छिन्नधन्वा (chinnadhanvā) - with broken bow; रथोत्तमात् (rathottamāt) - from the excellent chariot; सात्यकेः (sātyakeḥ) - of Satyaki; आप्लुतः (āplutaḥ) - ascended; यानम् (yānam) - vehicle; गिर्यग्रम् (giryagram) - mountain peak; इव (iva) - like; केसरी (kesarī) - a lion;]
(He, having jumped down from the killed horses, with a broken bow, from the excellent chariot, ascended the vehicle of Satyaki like a lion (ascends) a mountain peak.)
He leaped down from his chariot with its slain horses and broken bow, and climbed onto Satyaki's vehicle like a lion scaling a mountain peak.
ततस्त्वदीयाः संहृष्टाः साधु साध्विति चुक्रुशुः। सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमुत्तमम् ॥७-४२-१५॥
tatastvadīyāḥ saṃhṛṣṭāḥ sādhu sādhviti cukruśuḥ। sindhurājasya tatkarma prekṣyāśraddheyamuttamam ॥7-42-15॥
[ततः (tataḥ) - then; त्वदीयाः (tvadīyāḥ) - your; संहृष्टाः (saṃhṛṣṭāḥ) - delighted; साधु (sādhu) - well; साधु (sādhu) - well; इति (iti) - thus; चुक्रुशुः (cukruśuḥ) - shouted; सिन्धुराजस्य (sindhurājasya) - of Sindhuraja; तत् (tat) - that; कर्म (karma) - deed; प्रेक्ष्य (prekṣya) - seeing; अश्रद्धेयम् (aśraddheyam) - incredible; उत्तमम् (uttamam) - excellent;]
(Then your delighted ones shouted 'Well done, well done!' seeing that incredible and excellent deed of Sindhuraja.)
Then your followers, delighted, shouted 'Well done, well done!' upon witnessing the incredible and excellent deed of Sindhuraja.
सङ्क्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा। तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् ॥७-४२-१६॥
saṅkruddhānpāṇḍavāneko yaddadhārāstratejasā। tattasya karma bhūtāni sarvāṇyevabhyapūjayan ॥7-42-16॥
[सङ्क्रुद्धान् (saṅkruddhān) - angry; पाण्डवान् (pāṇḍavān) - Pāṇḍavas; एकः (ekaḥ) - one; यत् (yat) - who; दधार (dadhāra) - held; अस्त्र (astra) - weapon; तेजसा (tejasā) - by the brilliance; तत् (tat) - that; तस्य (tasya) - his; कर्म (karma) - act; भूतानि (bhūtāni) - beings; सर्वाणि (sarvāṇi) - all; एव (eva) - indeed; अभ्यपूजयन् (abhyapūjayan) - worshiped;]
(One who held the angry Pāṇḍavas by the brilliance of his weapon, all beings indeed worshiped his act.)
All beings worshiped the act of the one who single-handedly held back the angry Pāṇḍavas with the brilliance of his weapon.
सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर्द्विपैः। पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः ॥७-४२-१७॥
saubhadreṇa hataiḥ pūrvaṃ sottarāyudhibhirdvipaiḥ। pāṇḍūnāṃ darśitaḥ panthāḥ saindhavena nivāritaḥ ॥7-42-17॥
[सौभद्रेण (saubhadreṇa) - by Saubhadra; हतैः (hataiḥ) - killed; पूर्वम् (pūrvam) - before; सः (saḥ) - he; उत्तरायुधिभिः (uttarāyudhibhiḥ) - with northern weapons; द्विपैः (dvipaiḥ) - by elephants; पाण्डूनाम् (pāṇḍūnām) - of the Pandavas; दर्शितः (darśitaḥ) - shown; पन्थाः (panthāḥ) - the path; सैन्धवेन (saindhavena) - by Saindhava; निवारितः (nivāritaḥ) - blocked;]
(By Saubhadra, killed before with northern weapons by elephants, the path shown to the Pandavas was blocked by Saindhava.)
Saubhadra, having previously killed with northern weapons by elephants, showed the path to the Pandavas, but it was blocked by Saindhava.
यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकयाः। पाण्डवाश्चान्वपद्यन्त प्रत्यैकश्येन सैन्धवम् ॥७-४२-१८॥
yatamānāstu te vīrā matsyapāñcālakekayāḥ। pāṇḍavāścānvapadyanta pratyai kaśyena saindhavam ॥7-42-18॥
[यतमानाः (yatamānāḥ) - striving; तु (tu) - but; ते (te) - those; वीराः (vīrāḥ) - heroes; मत्स्यपाञ्चालकेकयाः (matsyapāñcālakekayāḥ) - Matsyas, Panchalas, and Kekayas; पाण्डवाः (pāṇḍavāḥ) - Pandavas; च (ca) - and; अन्वपद्यन्त (anvapadyanta) - followed; प्रत्येक (pratyeka) - each; श्येन (śyena) - hawk; सैन्धवम् (saindhavam) - Sindhu;]
(Striving but those heroes, the Matsyas, Panchalas, and Kekayas, and the Pandavas followed each like a hawk the Sindhu.)
The heroes, including the Matsyas, Panchalas, Kekayas, and Pandavas, were striving and followed the Sindhu like hawks, each one individually.
यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः। तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत् ॥७-४२-१९॥
yo yo hi yatate bhettuṃ droṇānīkaṃ tavāhitaḥ। taṃ taṃ devavaraprāptyā saindhavaḥ pratyavārayat ॥7-42-19॥
[यः (yaḥ) - who; यः (yaḥ) - who; हि (hi) - indeed; यतते (yatate) - strives; भेत्तुम् (bhettum) - to break; द्रोणानीकम् (droṇānīkam) - Drona's army; तव (tava) - your; आहितः (āhitaḥ) - placed; तम् (tam) - him; तम् (tam) - him; देववरप्राप्त्या (devavaraprāptyā) - by divine boon; सैन्धवः (saindhavaḥ) - Saindhava; प्रत्यवारयत् (pratyavārayat) - blocked;]
(Whoever indeed strives to break Drona's army placed by you, him, him by divine boon, Saindhava blocked.)
Saindhava, by the divine boon, blocked anyone who attempted to break through Drona's army positioned by you.