07.056
सञ्जय उवाच॥
Sanjaya said:
ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः। स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे ॥ सन्तस्तार शुभां शय्यां दर्भैर्वैडूर्यसंनिभैः ॥७-५६-१॥
Then, the lotus-eyed Lord entered Arjuna's house, performed the purification by touching water, and spread an auspicious bed on the ground with sacred grass that resembled cat's eye gems.
ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः। अलञ्चकार तां शय्यां परिवार्यायुधोत्तमैः ॥७-५६-२॥
Then, he decorated the bed with garlands, parched grains, perfumes, and auspicious items, and surrounded it with excellent weapons.
ततः स्पृष्टोदकं पार्थं विनीताः परिचारकाः। दर्शयां नैत्यकं चक्रुर्नैशं त्रैयम्बकं बलिम् ॥७-५६-३॥
Then, the humble attendants, after performing the purification by water, showed Arjuna the daily rituals and conducted the nightly offering to Lord Shiva, the three-eyed deity.
ततः प्रीतमनाः पार्थो गन्धैर्माल्यैश्च माधवम्। अलङ्कृत्योपहारं तं नैशमस्मै न्यवेदयत् ॥७-५६-४॥
Then, with a joyful heart, Arjuna adorned Krishna with scents and garlands and offered him the nightly tribute.
स्मयमानस्तु गोविन्दः फल्गुनं प्रत्यभाषत। सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम् ॥७-५६-५॥
With a smile, Govinda said to Arjuna: "Rest well, O son of Pritha; I am going for your welfare."
स्थापयित्वा ततो द्वाःस्थान्गोप्तॄंश्चात्तायुधान्नरान्। दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम् ॥ शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन् ॥७-५६-६॥
After positioning the gatekeepers, protectors, and armed men, the illustrious one, accompanied by Dāruka, entered his camp. He lay on the white bed, contemplating his many responsibilities.
न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम्। प्रजागरः सर्वजनमाविवेश विशां पते ॥७-५६-७॥
In the camp of the Pandavas, no one slept that night. Everyone was awake, O lord of the people.
पुत्रशोकाभिभूतेन प्रतिज्ञातो महात्मना। सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना ॥७-५६-८॥
Overcome with grief for his son, the great soul vowed that the king of Sindhu would be swiftly killed by the wielder of the Gandiva bow.
तत्कथं नु महाबाहुर्वासविः परवीरहा। प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् ॥७-५६-९॥
The mighty-armed son of Vāsava, known for destroying enemy heroes, was pondered upon by them on how he would fulfill his promise.
कष्टं हीदं व्यवसितं पाण्डवेन महात्मना। पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता ॥७-५६-१०॥
The great-souled Pandava, overwhelmed by the grief of his son, made a significant vow.
भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च। धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम् ॥७-५६-११॥
The valiant brothers and numerous forces were all reported to him by the son of Dhritarashtra.
स हत्वा सैन्धवं सङ्ख्ये पुनरेतु धनञ्जयः। जित्वा रिपुगणांश्चैव पारयत्वर्जुनो व्रतम् ॥७-५६-१२॥
After slaying the Sindhu king in battle, Dhananjaya (Arjuna) should return. Arjuna must fulfill his vow by defeating the host of enemies.
अहत्वा सिन्धुराजं हि धूमकेतुं प्रवेक्ष्यति। न ह्येतदनृतं कर्तुमर्हः पार्थो धनञ्जयः ॥७-५६-१३॥
Without slaying the king of Sindhu, Dhumaketu will indeed proceed. Arjuna, known as Dhananjaya, is not one to commit such falsehood.
धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने। तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः ॥७-५६-१४॥
"How will Yudhishthira become king if Arjuna is dead? Indeed, all victory is vested in him by the Pandava."
यदि नः सुकृतं किञ्चिद्यदि दत्तं हुतं यदि। फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन् ॥७-५६-१५॥
If we have done any good deeds, given or offered anything, may Arjuna, by the result of all that, conquer his enemies.
एवं कथयतां तेषां जयमाशंसतां प्रभो। कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत ॥७-५६-१६॥
O lord, while they were speaking thus and desiring victory, the night passed away with great difficulty, O king.
तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः। स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत ॥७-५६-१७॥
In the middle of that night, Janardana, having awakened and remembering Partha's promise, spoke to Daruka.
अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना। जयद्रथं हनिष्यामि श्वोभूत इति दारुक ॥७-५६-१८॥
Distressed and having lost his relatives, Arjuna promised, "O Dāruka, I will kill Jayadratha by tomorrow."
तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति। यथा जयद्रथं पार्थो न हन्यादिति संयुगे ॥७-५६-१९॥
Upon hearing this, Duryodhana will consult with his ministers to devise a plan to ensure that Arjuna does not kill Jayadratha in the battle.
अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम्। द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः ॥७-५६-२०॥
All those armies will indeed protect Jayadratha. Drona, along with his son, is skilled in all forms of weaponry.
एको वीरः सहस्राक्षो दैत्यदानवमर्दिता। सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् ॥७-५६-२१॥
Even a hero like the thousand-eyed Indra, who crushes demons and giants, would not be able to kill him in battle as he is protected by Drona.
सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः। अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम् ॥७-५६-२२॥
I will do it tomorrow just like Arjuna, the son of Kunti, will kill Jayadratha before the sun sets.
न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः। कश्चिन्नान्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात् ॥७-५६-२३॥
No one is dearer to me than Arjuna, the son of Kunti, not even wives, friends, relatives, or kinsmen.
अहं ध्वजिन्यः शत्रूणां सहयाः सरथद्विपाः। अर्जुनार्थे हनिष्यामि सकर्णाः ससुयोधनाः ॥७-५६-२५॥
I will destroy the enemy forces, including their horses, chariots, and elephants, for the sake of Arjuna, along with Karna and Suyodhana.
श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे। धनञ्जयार्थं समरे पराक्रान्तस्य दारुक ॥७-५६-२६॥
Tomorrow, the three worlds shall witness my valor in the great battle for Arjuna's cause, led by the valiant Dāruka.
श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च। साश्वद्विपरथान्याजौ विद्रविष्यन्ति दारुक ॥७-५६-२७॥
O Dāruka, tomorrow, thousands of kings and hundreds of princes, along with their horses, elephants, and chariots, will flee from the battlefield.
श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम्। मया क्रुद्देन समरे पाण्डवार्थे निपातिताम् ॥७-५६-२८॥
Tomorrow, you will witness the army of kings being crushed by the wheel and destroyed by me in my anger during the battle for the Pandavas' cause.
श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः। ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः ॥७-५६-२९॥
Tomorrow, all beings including gods, Gandharvas, Pisachas, serpents, and Rakshasas will recognize me as their friend, O Arjuna.
यस्तं द्वेष्टि स मां द्वेष्टि यस्तमनु स मामनु। इति सङ्कल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः ॥७-५६-३०॥
The one who despises him, despises me; the one who follows him, follows me. Therefore, let it be resolved with wisdom that half of my body is Arjuna.
यथा त्वमप्रभातायामस्यां निशि रथोत्तमम्। कल्पयित्वा यथाशास्त्रमादाय व्रतसंयतः ॥७-५६-३१॥
In this dark night, as you have prepared the best chariot according to the scriptures and taken your vows, you are bound by them.
गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान्। आरोप्य वै रथे सूत सर्वोपकरणानि च ॥७-५६-३२॥
The charioteer placed the mace, Kaumodaki, divine power, discus, bow, arrows, and all implements on the chariot.
स्थानं हि कल्पयित्वा च रथोपस्थे ध्वजस्य मे। वैनतेयस्य वीरस्य समरे रथशोभिनः ॥७-५६-३३॥
Having arranged a place on the chariot seat for my flag, which belongs to the heroic Garuda, adorned with chariots in battle.
छत्रं जाम्बूनदैर्जालैरर्कज्वलनसंनिभैः। विश्वकर्मकृतैर्दिव्यैरश्वानपि च भूषितान् ॥७-५६-३४॥
The umbrella, adorned with meshes of gold resembling the brilliance of the sun and fire, and the divine horses crafted by Vishvakarma, were also beautifully decorated.
बलाहकं मेघपुष्पं सैन्यं सुग्रीवमेव च। युक्त्वा वाजिवरान्यत्तः कवची तिष्ठ दारुक ॥७-५६-३५॥
O Dāruka, prepare yourself with the best horses and stand armored with the cloud-like army and Sugriva.
पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम्। श्रुत्वा तु भैरवं नादमुपयाया जवेन माम् ॥७-५६-३६॥
The sound of Pāñcajanya was filled by the bull. Upon hearing the terrifying sound, it swiftly approached me.
एकाह्नाहममर्षं च सर्वदुःखानि चैव ह। भ्रातुः पितृष्वसेयस्य व्यपनेष्यामि दारुक ॥७-५६-३७॥
"In a single day, I shall dispel the anger and all the sorrows of my brother and cousin, O Dāruka."
सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे। पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम् ॥७-५६-३८॥
I will do everything possible to ensure that Arjuna kills Jayadratha in the battle while the sons of Dhritarashtra watch.
यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति। आशंसे सारथे तत्र भवितास्य ध्रुवो जयः ॥७-५६-३९॥
I hope, O charioteer, that wherever he makes an effort to kill, his victory will be certain.
दारुक उवाच॥
Dāruka said:
जय एव ध्रुवस्तस्य कुत एव पराजयः। यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् ॥७-५६-४०॥
Victory is assured for him; how can there be defeat for one whose charioteer is you, O tiger among men?
एवं चैतत्करिष्यामि यथा मामनुशाससि। सुप्रभातामिमां रात्रिं जयाय विजयस्य हि ॥७-५६-४१॥
"Thus, I will act according to your instructions. This auspicious night is indeed for the triumph of victory."