07.056 
 
sañjaya uvāca॥
Sanjaya said:
tato'rjunasya bhavanaṃ praviśyāpratimaṃ vibhuḥ। spṛṣṭvāmbhaḥ puṇḍarīkākṣaḥ sthaṇḍile śubhalakṣaṇe ॥ santastāra śubhāṃ śayyāṃ darbhairvaiḍūryasaṃnibhaiḥ ॥7-56-1॥
Then, the lotus-eyed Lord entered Arjuna's house, performed the purification by touching water, and spread an auspicious bed on the ground with sacred grass that resembled cat's eye gems.
tato mālyena vidhivallājairgandhaiḥ sumaṅgalaiḥ। alañcakāra tāṃ śayyāṃ parivāryāyudhottamaiḥ ॥7-56-2॥
Then, he decorated the bed with garlands, parched grains, perfumes, and auspicious items, and surrounded it with excellent weapons.
tataḥ spṛṣṭodakaṃ pārthaṃ vinītāḥ paricārakāḥ। darśayāṃ naityakaṃ cakrurnaiśaṃ traiyambakaṃ balim ॥7-56-3॥
Then, the humble attendants, after performing the purification by water, showed Arjuna the daily rituals and conducted the nightly offering to Lord Shiva, the three-eyed deity.
tataḥ prītamanāḥ pārtho gandhairmālyaiśca mādhavam। alaṅkṛtyopahāraṃ taṃ naiśamasmai nyavedayat ॥7-56-4॥
Then, with a joyful heart, Arjuna adorned Krishna with scents and garlands and offered him the nightly tribute.
smayamānastu govindaḥ phalgunaṃ pratyabhāṣata। supyatāṃ pārtha bhadraṃ te kalyāṇāya vrajāmyaham ॥7-56-5॥
With a smile, Govinda said to Arjuna: "Rest well, O son of Pritha; I am going for your welfare."
sthāpayitvā tato dvāḥsthāngoptr̥̄ṃścāttāyudhānnarān। dārukānugataḥ śrīmānviveśa śibiraṃ svakam ॥ śiśye ca śayane śubhre bahukṛtyaṃ vicintayan ॥7-56-6॥
After positioning the gatekeepers, protectors, and armed men, the illustrious one, accompanied by Dāruka, entered his camp. He lay on the white bed, contemplating his many responsibilities.
na pāṇḍavānāṃ śibire kaścitsuṣvāpa tāṃ niśām। prajāgaraḥ sarvajanamāviveśa viśāṃ pate ॥7-56-7॥
In the camp of the Pandavas, no one slept that night. Everyone was awake, O lord of the people.
putraśokābhibhūtena pratijñāto mahātmanā। sahasā sindhurājasya vadho gāṇḍīvadhanvanā ॥7-56-8॥
Overcome with grief for his son, the great soul vowed that the king of Sindhu would be swiftly killed by the wielder of the Gandiva bow.
tatkathaṁ nu mahābāhurvāsaviḥ paravīrahā। pratijñāṁ saphalāṁ kuryāditi te samacintayan ॥7-56-9॥
The mighty-armed son of Vāsava, known for destroying enemy heroes, was pondered upon by them on how he would fulfill his promise.
kaṣṭaṃ hīdaṃ vyavasitaṃ pāṇḍavena mahātmanā। putraśokābhitaptena pratijñā mahatī kṛtā ॥7-56-10॥
The great-souled Pandava, overwhelmed by the grief of his son, made a significant vow.
bhrātaraścāpi vikrāntā bahulāni balāni ca। dhṛtarāṣṭrasya putreṇa sarvaṃ tasmai niveditam ॥7-56-11॥
The valiant brothers and numerous forces were all reported to him by the son of Dhritarashtra.
sa hatvā saindhavaṃ saṅkhye punaretu dhanañjayaḥ। jitvā ripugaṇāṃścaiva pārayatvarjuno vratam ॥7-56-12॥
After slaying the Sindhu king in battle, Dhananjaya (Arjuna) should return. Arjuna must fulfill his vow by defeating the host of enemies.
ahatvā sindhurājaṃ hi dhūmaketuṃ pravekṣyati। na hyetadanṛtaṃ kartumarhaḥ pārtho dhanañjayaḥ ॥7-56-13॥
Without slaying the king of Sindhu, Dhumaketu will indeed proceed. Arjuna, known as Dhananjaya, is not one to commit such falsehood.
dharmaputraḥ kathaṁ rājā bhaviṣyati mṛte'rjune। tasminhi vijayaḥ kṛtsnaḥ pāṇḍavena samāhitaḥ ॥7-56-14॥
"How will Yudhishthira become king if Arjuna is dead? Indeed, all victory is vested in him by the Pandava."
yadi naḥ sukṛtaṃ kiñcidyadi dattaṃ hutaṃ yadi। phalena tasya sarvasya savyasācī jayatvarīn ॥7-56-15॥
If we have done any good deeds, given or offered anything, may Arjuna, by the result of all that, conquer his enemies.
evaṃ kathayatāṃ teṣāṃ jayamāśaṃsatāṃ prabho। kṛcchreṇa mahatā rājanrajanī vyatyavartata ॥7-56-16॥
O lord, while they were speaking thus and desiring victory, the night passed away with great difficulty, O king.
tasyāṃ rajanyāṃ madhye tu pratibuddho janārdanaḥ। smṛtvā pratijñāṃ pārthasya dārukaṃ pratyabhāṣata ॥7-56-17॥
In the middle of that night, Janardana, having awakened and remembering Partha's promise, spoke to Daruka.
arjunena pratijñātam ārtena hatabandhunā। jayadrathaṃ haniṣyāmi śvobhūta iti dāruka ॥7-56-18॥
Distressed and having lost his relatives, Arjuna promised, "O Dāruka, I will kill Jayadratha by tomorrow."
tattu duryodhanaḥ śrutvā mantribhirmantrayiṣyati। yathā jayadrathaṃ pārtho na hanyāditi saṃyuge ॥7-56-19॥
Upon hearing this, Duryodhana will consult with his ministers to devise a plan to ensure that Arjuna does not kill Jayadratha in the battle.
akṣauhiṇyo hi tāḥ sarvā rakṣiṣyanti jayadratham। droṇaśca saha putreṇa sarvāstravidhipāragaḥ ॥7-56-20॥
All those armies will indeed protect Jayadratha. Drona, along with his son, is skilled in all forms of weaponry.
eko vīraḥ sahasrākṣo daityadānavamarditā। so'pi taṃ notsahetājau hantuṃ droṇena rakṣitam ॥7-56-21॥
Even a hero like the thousand-eyed Indra, who crushes demons and giants, would not be able to kill him in battle as he is protected by Drona.
so'haṁ śvastatkariṣyāmi yathā kuntīsuto'rjunaḥ। aprāpte'staṁ dinakare haniṣyati jayadratham ॥7-56-22॥
I will do it tomorrow just like Arjuna, the son of Kunti, will kill Jayadratha before the sun sets.
na hi dārā na mitrāṇi jñātayo na ca bāndhavāḥ। kaścin nānyaḥ priyataraḥ kuntīputrān mamārjunāt ॥7-56-23॥
No one is dearer to me than Arjuna, the son of Kunti, not even wives, friends, relatives, or kinsmen.
ahaṁ dhvajinyaḥ śatrūṇāṁ sahayāḥ sarathadvipāḥ। arjunārthe haniṣyāmi sakaṛṇāḥ sasuyodhanāḥ ॥7-56-25॥
I will destroy the enemy forces, including their horses, chariots, and elephants, for the sake of Arjuna, along with Karna and Suyodhana.
śvo nirīkṣantu me vīryaṃ trayo lokā mahāhave। dhanañjayārthaṃ samare parākrāntasya dāruka ॥7-56-26॥
Tomorrow, the three worlds shall witness my valor in the great battle for Arjuna's cause, led by the valiant Dāruka.
śvo narendrasahasrāṇi rājaputraśatāni ca। sāśvadviparathānyājau vidraviṣyanti dāruka ॥7-56-27॥
O Dāruka, tomorrow, thousands of kings and hundreds of princes, along with their horses, elephants, and chariots, will flee from the battlefield.
śvastāṃ cakrapramathitāṃ drakṣyase nṛpavāhinīm। mayā kruddena samare pāṇḍavārthe nipātitām ॥7-56-28॥
Tomorrow, you will witness the army of kings being crushed by the wheel and destroyed by me in my anger during the battle for the Pandavas' cause.
śvaḥ sadevāḥ sagandharvāḥ piśācoragarākṣasāḥ। jñāsyanti lokāḥ sarve māṃ suhṛdaṃ savyasācinaḥ ॥7-56-29॥
Tomorrow, all beings including gods, Gandharvas, Pisachas, serpents, and Rakshasas will recognize me as their friend, O Arjuna.
yastaṁ dveṣṭi sa māṁ dveṣṭi yastamanu sa māmanu। iti saṅkalpyatāṁ buddhyā śarīrārdhaṁ mamārjunaḥ ॥7-56-30॥
The one who despises him, despises me; the one who follows him, follows me. Therefore, let it be resolved with wisdom that half of my body is Arjuna.
yathā tvam aprabhātāyām asyāṃ niśi rathottamam। kalpayitvā yathāśāstram ādāya vratasaṃyataḥ ॥7-56-31॥
In this dark night, as you have prepared the best chariot according to the scriptures and taken your vows, you are bound by them.
gadāṁ kaumodakīṁ divyāṁ śaktiṁ cakraṁ dhanuḥ śarān। āropya vai rathe sūta sarvopakaraṇāni ca ॥7-56-32॥
The charioteer placed the mace, Kaumodaki, divine power, discus, bow, arrows, and all implements on the chariot.
sthānaṃ hi kalpayitvā ca rathopasthe dhvajasya me। vainateyasya vīrasya samare rathaśobhinaḥ ॥7-56-33॥
Having arranged a place on the chariot seat for my flag, which belongs to the heroic Garuda, adorned with chariots in battle.
chatraṁ jāmbūnadairjālairarkajvalanasaṁnibhaiḥ। viśvakarmakṛtairdivyairaśvānapi ca bhūṣitān ॥7-56-34॥
The umbrella, adorned with meshes of gold resembling the brilliance of the sun and fire, and the divine horses crafted by Vishvakarma, were also beautifully decorated.
balāhakaṁ meghapuṣpaṁ sainyaṁ sugrīvameva ca। yuktvā vājivarānyattaḥ kavacī tiṣṭha dāruka ॥7-56-35॥
O Dāruka, prepare yourself with the best horses and stand armored with the cloud-like army and Sugriva.
pāñcajanyasya nirghoṣam ārṣabheṇaiva pūritam। śrutvā tu bhairavaṃ nādam upayāyā javena mām ॥7-56-36॥
The sound of Pāñcajanya was filled by the bull. Upon hearing the terrifying sound, it swiftly approached me.
ekāhnāhamamarṣaṃ ca sarvaduḥkhāni caiva ha। bhrātuḥ pitṛṣvaseyasya vyapaneṣyāmi dāruka ॥7-56-37॥
"In a single day, I shall dispel the anger and all the sorrows of my brother and cousin, O Dāruka."
sarvopāyairyatiṣyāmi yathā bībhatsurāhave। paśyatāṃ dhārtarāṣṭrāṇāṃ haniṣyati jayadratham ॥7-56-38॥
I will do everything possible to ensure that Arjuna kills Jayadratha in the battle while the sons of Dhritarashtra watch.
yasya yasya ca bībhatsurvadhe yatnaṃ kariṣyati। āśaṃse sārthe tatra bhavitāsya dhruvo jayaḥ ॥7-56-39॥
I hope, O charioteer, that wherever he makes an effort to kill, his victory will be certain.
dāruka uvāca॥
Dāruka said:
jaya eva dhruvas tasya kuta eva parājayaḥ। yasya tvaṃ puruṣavyāghra sārathyam upajagmivān ॥7-56-40॥
Victory is assured for him; how can there be defeat for one whose charioteer is you, O tiger among men?
evaṃ caitat kariṣyāmi yathā mām anuśāsasi। suprabhātām imāṃ rātriṃ jayāya vijayasya hi ॥7-56-41॥
"Thus, I will act according to your instructions. This auspicious night is indeed for the triumph of victory."