07.057
Pancharatra and Core: Krishna and Arjuna meet Lord Shiva in their dream and take blessings.
sañjaya uvāca॥
Sanjaya said:
kuntīputrastu taṃ mantraṃ smaranneva dhanañjayaḥ। pratijñāmātmano rakṣanmumohācintyavikramaḥ ॥7-57-1॥
Dhananjaya, the son of Kunti, while remembering the mantra and protecting his vow, was bewildered despite his inconceivable prowess.
taṁ tu śokena santaptaṁ svapne kapivaradhvajam। āsasāda mahātejā dhyāyantaṁ garuḍadhvajaḥ ॥7-57-2॥
In a dream, the one with the Garuda banner, who possesses great splendor, approached the one with the monkey banner, who was meditating and afflicted with grief.
pratyutthānaṃ tu kṛṣṇasya sarvāvasthaṃ dhanañjayaḥ। nālopayata dharmātmā bhaktyā premṇā ca sarvadā ॥7-57-3॥
Arjuna, known for his righteousness, always rose for Krishna in every situation, driven by devotion and love.
pratyutthāya ca govindaṃ sa tasmāyāsanaṃ dadau। na cāsane svayaṃ buddhiṃ bībhatsurvyadadhāttadā ॥7-57-4॥
Having risen, he offered a seat to Govinda. However, he did not focus his mind on the seat, as he was feeling disgusted at that time.
tataḥ kṛṣṇo mahātejā jānanpārthasya niścayam। kuntīputramidaṃ vākyamāsīnaḥ sthitamabravīt ॥7-57-5॥
Then Kṛṣṇa, the one with great splendor, understanding Arjuna's resolve, addressed these words to the son of Kuntī, who was seated.
mā viṣāde manaḥ pārtha kṛthāḥ kālo hi durjayaḥ। kālaḥ sarvāṇi bhūtāni niyacchati pare vidhau ॥7-57-6॥
O son of Pritha, do not let your mind fall into despair, for time is indeed invincible and governs all beings according to the supreme order.
kimarthaṃ ca viṣādaste tadbrūhi vadatāṃ vara। na śocitavyaṃ viduṣā śokaḥ kāryavināśanaḥ ॥7-57-7॥
Why are you sorrowful? Tell me, O best of speakers. The wise do not lament over grief, as it destroys action.
śocannandayate śatrūnkarśayatyapi bāndhavān। kṣīyate ca narastasmānna tvaṃ śocitumarhasi ॥7-57-8॥
Lamenting causes joy to enemies and torments relatives; thus, a person is diminished, and therefore, you should not lament.
ityukto vāsudevena bībhatsuraparājitaḥ। ābabhāṣe tadā vidvānidaṃ vacanamarthavat ॥7-57-9॥
Upon being addressed by Vāsudeva, the undefeated Bībhatsu, wise as he was, responded with these meaningful words.
mayā pratijñā mahatī jayadrathavadhe kṛtā। śvo'smi hantā durātmānaṃ putraghnamiti keśava ॥7-57-10॥
I have made a solemn vow to kill Jayadratha. Tomorrow, I shall be the slayer of the wicked one who killed my son, O Keśava.
matpratijñāvighātārthaṃ dhārtarāṣṭraiḥ kilācyuta। pṛṣṭhataḥ saindhavaḥ kāryaḥ sarvairgupto mahārathaiḥ ॥7-57-11॥
O Acyuta, indeed, the sons of Dhritarashtra should ensure that Saindhava is protected from behind by all the great charioteers to obstruct my vow.
daśa caikā ca tāḥ kṛṣṇa akṣauhiṇyaḥ sudurjayāḥ। pratijñāyāṃ ca hīnāyāṃ kathaṃ jīvet madvidhaḥ ॥7-57-12॥
There are eleven divisions of Kṛṣṇa's army, which are very difficult to conquer. How can someone like me live if I fail in my promise?
duḥkhopāyasya me vīra vikāṅkṣā parivartate। drutaṃ ca yāti savitā tata etadbravīmyaham ॥7-57-13॥
O hero, my desire for the means of sorrow changes. Quickly the sun moves, and then I say this.
śokasthānaṃ tu tacchrutvā pārthasya dvijaketanaḥ। saṃspṛśyāmbhastataḥ kṛṣṇaḥ prāṅmukhaḥ samavasthitaḥ ॥7-57-14॥
Upon hearing about the place of sorrow from Pārtha, Dvijaketana, Kṛṣṇa touched the water and stood facing east.
idaṁ vākyaṁ mahātejā babhāṣe puṣkarekṣaṇaḥ। hitārthaṁ pāṇḍuputrasya saindhavasya vadhe vṛtaḥ ॥7-57-15॥
The lotus-eyed, greatly powerful one spoke this statement, engaged in the task of killing Saindhava for the benefit of the son of Pandu.
pārtha pāśupataṃ nāma paramāstraṃ sanātanam। yena sarvān mṛdhe daityāñjaghne devo maheśvaraḥ ॥7-57-16॥
O son of Pritha, the eternal supreme weapon known as Pashupata was used by the god Maheshvara to slay all demons in battle.
yadi tadviditaṁ te'dya śvo hantāsi jayadratham। atha jñātuṁ prapadyasva manasā vṛṣabhadhvajam ॥7-57-17॥
If you know this today, you will kill Jayadratha tomorrow. Then, to understand, surrender your mind to Shiva.
taṁ devaṁ manasā dhyāyañjoṣamāssva dhanañjaya। tatastasya prasādāttvaṁ bhaktaḥ prāpsyasi tanmahat ॥7-57-18॥
Meditate on that divine being with a focused mind, remain silent, O Arjuna. Through his grace, you will achieve that greatness.
tataḥ kṛṣṇavacaḥ śrutvā saṃspṛśyāmbho dhanañjayaḥ। bhūmāvāsīna ekāgro jagāma manasā bhavam ॥7-57-19॥
After hearing Krishna's words, Dhananjaya touched water, sat on the ground with a focused mind, and mentally approached Lord Shiva.
tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe। ātmānamarjuno'paśyadgagane sahakeśavam ॥7-57-20॥
Then, during the auspicious Brahma muhurta, Arjuna saw himself in the sky with Keshava.
jyotirbhiśca samākīrṇaṃ siddhacāraṇasevitam। vāyuvegagatiḥ pārthaḥ khaṃ bheje sahakeśavaḥ ॥7-57-21॥
Arjuna, accompanied by Krishna, entered the sky with the speed of the wind, surrounded by lights and attended by celestial beings and singers.
keśavena gṛhītaḥ sa dakṣiṇe vibhunā bhuje। prekṣamāṇo bahūnbhāvāñjagāmādbhutadarśanān ॥7-57-22॥
Held by Keshava on his right arm, the Lord observed many forms and went to witness wonderful sights.
udīcyāṃ diśi dharmātmā so'paśyacchvetaparvatam। kuberasya vihāre ca nalinīṃ padmabhūṣitām ॥7-57-23॥
In the northern direction, the righteous man saw the white mountain and the lotus pond adorned with lotuses in Kubera's abode.
saricchreṣṭhāṃ ca tāṃ gaṅgāṃ vīkṣamāṇo bahūdakām। sadāpuṣpaphalairvṛkṣairupetāṃ sphaṭikopalām ॥7-57-24॥
He gazed upon the revered river Ganga, abundant with water, always adorned with flowering and fruit-bearing trees, and sparkling with crystal stones.
siṃhavyāghrasamākīrṇāṃ nānāmṛgagaṇākulām। puṇyāśramavatīṃ ramyāṃ manojñāṇḍajasevitām ॥7-57-25॥
The place was teeming with lions and tigers, bustling with diverse groups of animals, adorned with sacred hermitages, and was a beautiful and charming abode for birds.
mandarasya pradeśāṃśca kiṃnarodgītanāditān। hemarūpyamayaiḥ śṛṅgairnānauṣadhividīpitān ॥ tathā mandāravṛkṣaiśca puṣpitairupaśobhitān ॥7-57-26॥
The regions around Mount Mandara echoed with the songs of Kinnaras, their peaks made of gold and silver shining brightly, and were beautifully adorned with blossoming Mandara trees.
snigdhāñjanacayākāraṃ samprāptaḥ kālaparvatam। puṇyaṃ himavataḥ pādaṃ maṇimantaṃ ca parvatam ॥ brahmatuṅgaṃ nadīścānyāstathā janapadānapi ॥7-57-27॥
Having reached the black mountain that resembles a mass of smooth collyrium, the sacred foot of the Himalaya, and the jewel-like mountain, as well as Brahmatunga, other rivers, and regions.
suśṛṅgaṃ śataśṛṅgaṃ ca śaryātivanameva ca। puṇyamaśvaśiraḥsthānaṃ sthānamātharvaṇasya ca ॥7-57-28॥
The beautiful peak, the hundred peaks, and indeed the Śaryāti forest, along with the sacred place of Aśvaśira and the place of Atharvaṇa.
vṛṣadaṁśaṁ ca śailendraṁ mahāmandarameva ca। apsarobhiḥ samākīrṇaṁ kiṁnaraścopaśobhitam ॥7-57-29॥
The great Mandara mountain, the king and lord of mountains, was indeed crowded with Apsaras and adorned with Kinnaras.
tāṁśca śailānvrajanpārthaḥ prekṣate sahakeśavaḥ। śubhaiḥ prasravaṇairjuṣṭānhemadhātuvibhūṣitān ॥7-57-30॥
Arjuna, accompanied by Krishna, observes the mountains beautifully adorned with golden minerals and auspicious waterfalls.
candrarāśmiprakāśāṅgīṃ pṛthivīṃ puramālinīm। samudrāṃścādbhutākārānapaśyadbahulākarān ॥7-57-31॥
He observed the earth, radiant with moonlight, adorned with cities, and the oceans with their marvelous forms and abundant resources.
viyaddyāṃ pṛthivīṃ caiva paśyanviṣṇupade vrajan। vismitaḥ saha kṛṣṇena kṣipto bāṇa ivātyagāt ॥7-57-32॥
Astonished, he went beyond with Krishna, seeing the sky and the earth, as if thrown like an arrow at the feet of Vishnu.
grahanakṣatrasomānāṃ sūryāgnyośca samatviṣam। apaśyata tadā pārtho jvalantamiva parvatam ॥7-57-33॥
Arjuna then saw a mountain blazing like the combined brightness of the planets, constellations, moons, sun, and fire.
samāsādya tu taṃ śailaṃ śailāgre samavasthitam। taponityaṃ mahātmānamapaśyadvṛṣabhadhvajam ॥7-57-34॥
Upon reaching the mountain, he saw the great soul, who was always engaged in penance, and bore the bull banner, situated at the mountain's peak.
sahasramiva sūryāṇāṃ dīpyamānaṃ svatejasā। śūlinaṃ jaṭilaṃ gauraṃ valkalājinavāsasam ॥7-57-35॥
He appeared like a thousand suns shining with his own brilliance, bearing a trident, with matted hair, fair in complexion, and dressed in bark and deerskin.
nayanānāṃ sahasraiśca vicitrāṅgaṃ mahaujasam। pārvatyā sahitaṃ devaṃ bhūtasaṅghaiśca bhāsvaraiḥ ॥7-57-36॥
The god, possessing thousands of eyes and diverse forms, of great energy, was present with Pārvatī and shining groups of spirits.
gītavāditrasaṁhrādais tālalāsyasamanvitam। valgitasphoṭitotkruṣṭaiḥ puṇyagandhaiś ca sevitam ॥7-57-37॥
The scene was filled with the harmonious blend of songs and musical instruments, accompanied by rhythmic dance. Graceful movements, clapping, loud exclamations, and sacred fragrances enriched the atmosphere.
stūyamānaṃ stavairdivyairmunibhirbrahmavādibhiḥ। goptāraṃ sarvabhūtānāmiṣvāsadharamacyutam ॥7-57-38॥
The infallible one, protector of all beings, is praised by divine hymns sung by sages and those who speak of Brahman, and is the bearer of the bow.
vāsudevastu taṃ dṛṣṭvā jagāma śirasā kṣitim। pārthena saha dharmātmā gṛṇanbrahma sanātanam ॥7-57-39॥
Vasudeva, upon seeing him, bowed down to the ground with his head, alongside Partha, the virtuous one, praising the eternal Brahman.
lokādiṃ viśvakarmāṇamajamīśānamavyayam। manasaḥ paramāṃ yoniṃ khaṃ vāyuṃ jyotiṣāṃ nidhim ॥7-57-40॥
The eternal, imperishable lord, the creator of the universe, is the supreme source of all, including the mind, space, air, and the essence of all lights.
sraṣṭāraṃ vāridhārāṇāṃ bhuvaśca prakṛtiṃ parām। devadānavayakṣāṇāṃ mānavānāṃ ca sādhanam ॥7-57-41॥
The supreme nature that creates rain streams and serves as the foundation for the earth, gods, demons, yakshas, and humans.
yogināṃ paramaṃ brahma vyaktaṃ brahmavidāṃ nidhiṃ। carācarasya sraṣṭāraṃ pratihartārameva ca ॥7-57-42॥
The supreme Brahman, manifest and the treasure of those who know Brahman, is the creator and destroyer of all that is moving and non-moving, revered by yogis.
kālakopaṃ mahātmānaṃ śakrasūryaguṇodayam। avandata tadā kṛṣṇo vāṅmanobuddhikarmabhiḥ ॥7-57-43॥
At that time, Krishna worshipped the great soul, who embodies the anger of time and possesses the qualities of Indra and the Sun, through his words, mind, intellect, and actions.
yaṁ prapaśyanti vidvāṁsaḥ sūkṣmādhyātmapadaiṣiṇaḥ। tamajaṁ kāraṇātmānaṁ jagmatuḥ śaraṇaṁ bhavam ॥7-57-44॥
The wise, who are seekers of subtle spiritual paths, perceive him, the unborn and the cause of all, and have taken refuge in the shelter of the source of the universe.
arjunaś cāpi taṃ devaṃ bhūyo bhūyo'bhayavandata। jñātvāikaṃ bhūtabhavyādiṃ sarvabhūtabhavodbhavam ॥7-57-45॥
Arjuna, recognizing the divine as the source of all existence and the origin of past, present, and future, repeatedly bowed to the deity.
tatastāv āgatau śarvaḥ provāca prahasann iva। svāgataṃ vāṃ naraśreṣṭhāv uttiṣṭhetāṃ gataklamau॥ kiṃ ca vām īpsitaṃ vīrau manasaḥ kṣipram ucyatām॥ 7-57-46॥
Then, as those two arrived, Śarva (Shiva), smiling as if, said, "Welcome to you both, O best of men. May you rise, relieved of fatigue. And what is it that you desire, O heroes? Let it be expressed quickly."
yena kāryeṇa samprāptau yuvāṃ tatsādhayāmi vām। vriyatāmātmanaḥ śreyastatsarvaṃ pradadāni vām ॥7-57-47॥
I will fulfill the purpose for which you both have come. Choose what is best for you; I will grant all of it to you.
tatastadvacanaṃ śrutvā pratyutthāya kṛtāñjalī। vāsudevārjunau śarvaṃ tuṣṭuvāte mahāmatī ॥7-57-48॥
Then, Vasudeva and Arjuna, the wise ones, rose with folded hands and praised Shiva after hearing those words.
namo bhavāya śarvāya rudrāya varadāya ca। paśūnāṃ pataye nityamugrāya ca kapardine ॥7-57-49॥
I offer my salutations to Bhava, Śarva, and Rudra, the bestower of boons, and the eternal lord of all creatures, who is fierce and has matted hair.
mahādevāya bhīmāya tryambakāya ca śambhave। īśānāya bhagaghnāya namo'stvandhakaghātine ॥7-57-50॥
Salutations to the great god, the formidable one, the three-eyed one, Śambhu, the lord, the destroyer of Bhaga, and the slayer of Andhaka.
kumāragurave nityaṁ nīlagrīvāya vedhase। vilohitāya dhūmrāya vyādhāyānaparājite ॥7-57-51॥
Eternal salutations to the preceptor of the youths, the blue-necked creator, the red-hued, smoky hunter who remains unconquered.
nityaṁ nīlaśikhaṇḍāya śūline divyacakṣuṣe। hantre goptre trinetrāya vyādhāya vasuretase ॥7-57-52॥
Eternal salutations to the one with a blue crest, the trident-bearer, the divine-eyed, the slayer, the protector, the three-eyed, the hunter, and the one whose essence is wealth.
acintyāyāmbikābhartre sarvadevastutāya ca। vṛṣadhvajāya piṅgāya jaṭine brahmacāriṇe ॥7-57-53॥
To the inconceivable Lord, husband of Ambika, praised by all gods, who bears the bull banner, who is tawny, matted-haired, and a celibate.
tapyamānāya salile brahmaṇyāyājitāya ca। viśvātmanē viśvasṛjē viśvamāvṛtya tiṣṭhatē ॥7-57-54॥
To the one who is being heated in the water, to the pious and unconquered, and to the soul and creator of the universe, who stands pervading the universe.
namo namaste sevyāya bhūtānāṃ prabhave sadā। brahmavaktrāya śarvāya śaṅkarāya śivāya ca ॥7-57-55॥
Salutations to you, the venerable lord of all beings, always; to the one with Brahma's face, to Śarva, Śaṅkara, and Śiva.
namo'stu vācaspataye prajānāṃ pataye namaḥ। namo viśvasya pataye mahatāṃ pataye namaḥ ॥7-57-56॥
Salutations to the lord of speech and the lord of the people. Salutations to the lord of the universe and the lord of the great.
namaḥ sahasraśirase sahasrabhujamanyave। sahasranetrapādāya namo'saṅkhyeyakarmaṇe ॥7-57-57॥
Salutations to the one with a thousand heads, arms, eyes, and feet, who performs innumerable deeds.
namo hiraṇyavarṇāya hiraṇyakavacāya ca। bhaktānukampine nityaṃ sidhyatāṃ nau varaḥ prabho ॥7-57-58॥
We offer our salutations to the golden-hued one, the one adorned with golden armor, and the compassionate protector of devotees. May our wishes always be granted, O Lord.
evaṃ stutvā mahādevaṃ vāsudevaḥ sahārjunaḥ। prasādayāmāsa bhavaṃ tadā hyastropalabdhaye ॥7-57-59॥
Thus, Vasudeva along with Arjuna praised the great god Shiva to obtain weapons.
tato'rjunaḥ prītamanā vavande vṛṣabhadhvajam। dadarśotphullanayanaḥ samastaṃ tejasāṃ nidhim ॥7-57-60॥
Then Arjuna, filled with joy, bowed to Lord Shiva and beheld the entire abode of all splendors with eyes wide open.
taṁ copahāraṁ svakṛtaṁ naiśaṁ naityakamātmanaḥ। dadarśa tryambakābhyāśe vāsudevaniveditam ॥7-57-61॥
He observed the nightly offering he had made himself, placed near Tryambaka, as presented by Vasudeva.
tato'bhipūjya manasā śarvaṃ kṛṣṇaṃ ca pāṇḍavaḥ। icchāmyahaṃ divyamastramityabhāṣata śaṅkaram ॥7-57-62॥
After worshipping Shiva and Krishna in his mind, the Pandava expressed his wish to Shankara, saying, "I wish for a divine weapon."
tataḥ pārthasya vijñāya varārthe vacanaṃ prabhuḥ। vāsudevārjunau devaḥ smayamāno'bhyabhāṣata ॥7-57-63॥
Then, understanding Pārtha's request for a boon, the Lord, smiling, addressed Vāsudeva and Arjuna.
saro'mṛtamayaṃ divyamabhyāśe śatrusūdanau। tatra me taddhanurdivyaṃ śaraśca nihitaḥ purā ॥7-57-64॥
O slayer of enemies, near the divine nectar-like lake, my divine bow and arrow were placed there in ancient times.
yena devārayaḥ sarve mayā yudhi nipātitāḥ। tata ānīyatāṃ kṛṣṇau saśaraṃ dhanuruttamam ॥7-57-65॥
By whom all the gods and enemies were slain by me in battle, let Krishna bring the arrows and the best bow.
tathetyuktvā tu tau vīrau taṃ śarvaṃ pārṣadaiḥ saha। prasthitau tatsaro divyaṃ divyāścaryaśatairvṛtam ॥7-57-66॥
After speaking thus, the two heroes, along with Śarva and his attendants, proceeded to the divine lake, which was surrounded by hundreds of celestial wonders.
nirdiṣṭaṃ yadvṛṣāṅkena puṇyaṃ sarvārthasādhakam। tajjagmaturasambhrāntau naranārāyaṇāvṛṣī ॥7-57-67॥
Nara and Nārāyaṇa, the sages, went without any confusion to the holy place indicated by Vṛṣāṅka, which fulfills all purposes.
tatastu tatsaro gatvā sūryamaṇḍalasaṃnibham। nāgamantarjale ghoraṃ dadṛśāte'rjunācyutau ॥7-57-68॥
Then Arjuna and Acyuta went to that lake, which looked like the sun's circle, and saw a dreadful serpent inside the water.
dvitīyaṃ cāparaṃ nāgaṃ sahasraśirasaṃ varam। vamantaṃ vipulāṃ jvālāṃ dadṛśāte'gnivarcasam ॥7-57-69॥
They saw another excellent thousand-headed serpent, fiery and vomiting a great flame.
tataḥ kṛṣṇaśca pārthaśca saṃspṛśyāpaḥ kṛtāñjalī। tau nāgāvupatasthāte namasyantau vṛṣadhvajam ॥7-57-70॥
Then Krishna and Arjuna, after purifying themselves with water and folding their hands in reverence, stood humbly before Lord Shiva, resembling serpents in their posture.
gṛṇantau vedaviduṣau tadbrahma śatarudriyam। aprameyaṃ praṇamantau gatvā sarvātmanā bhavam ॥7-57-71॥
The knowers of the Vedas, praising that immeasurable Brahman related to Rudra, bow with their whole being, having reached the essence of existence.
tatastau rudramāhātmyāddhitvā rūpaṃ mahoragau। dhanurbāṇaśca śatrughnaṃ taddvaṃdvaṃ samapadyata ॥7-57-72॥
Then those two, inspired by the greatness of Rudra, transformed into great serpents, a bow and arrow, becoming the destroyer of enemies, embodying that duality.
tato jagṛhatuḥ prītau dhanurbāṇaṃ ca suprabham। ājaharturmahātmānau dadatuśca mahātmane ॥7-57-73॥
Then, in delight, the great souls took the splendid bow and arrow and presented them to the great soul.
tataḥ pārśvāddvṛṣāṅkasya brahmacārī nyavartata। piṅgākṣastapasaḥ kṣetraṃ balavānnīlalohitaḥ ॥7-57-74॥
Then, from the side of Vṛṣāṅka, the celibate student returned. Pingākṣa, strong and blue-red, represents the field of penance.
sa tadgṛhya dhanuḥśreṣṭhaṃ tasthau sthānaṃ samāhitaḥ। vyakarṣaccāpi vidhivatsaśaraṃ dhanuruttamam ॥7-57-75॥
He took the best bow, stood firmly in place with concentration, and properly drew the excellent bow with an arrow.
tasya maurvīṃ ca muṣṭiṃ ca sthānaṃ cālakṣya pāṇḍavaḥ। śrutvā mantraṃ bhavaproktṃ jagrāhācintyavikramaḥ ॥7-57-76॥
The Pandava, with unimaginable prowess, aimed his bowstring and fist at the place, and having heard the mantra spoken by Bhava, he took action.
sarasy-eva ca taṁ bāṇaṁ mumocātibalaḥ prabhuḥ। cakāra ca punar vīras tasmin sarasi tad dhanuḥ ॥7-57-77॥
The mighty lord released the arrow into the lake, and the hero once again prepared his bow in that very lake.
tataḥ prītaṃ bhavaṃ jñātvā smṛtimānarjunastadā। varamāraṇyakaṃ dattaṃ darśanaṃ śaṅkarasya ca ॥ manasā cintayāmāsa tanme sampadyatāmiti ॥7-57-78॥
Then, Arjuna, realizing that Lord Shiva was pleased, remembered the boon given in the forest and wished in his mind for the vision of Shankara to be fulfilled for him.
tasya tanmatamājñāya prītaḥ prādādvaraṃ bhavaḥ। tacca pāśupataṃ ghoraṃ pratijñāyāśca pāraṇam ॥7-57-79॥
Understanding his wish, Lord Shiva, pleased, granted him a boon and the dreadful Pashupata weapon, fulfilling his vow.
saṁhṛṣṭaromā durdharṣaḥ kṛtaṁ kāryam amanyata। vavandatuś ca saṁhṛṣṭau śirobhyāṁ tau maheśvaram ॥7-57-80॥
With excitement and invincibility, he believed the task was accomplished. Both of them bowed their heads in reverence to Lord Shiva.
anujñātau kṣaṇe tasminbhavenārjunakeśavau। prāptau svaśibiraṃ vīrau mudā paramayā yutau ॥ indrāviṣṇū yathā prītau jambhasya vadhakāṅkṣiṇau ॥7-57-81॥
In that moment, permitted by Lord Shiva, Arjuna and Krishna returned to their camp, filled with immense joy, like Indra and Vishnu, eager to slay the demon Jambha.