07.059 
 
yudhiṣṭhira uvāca॥
Yudhishthira said:
sukhena rajanī vyuṣṭā kaccitte madhusūdana। kaccijjñānāni sarvāṇi prasannāni tavācyuta ॥7-59-1॥
O Madhusudana, O Achyuta, did the night pass happily for you? Is all your knowledge clear?
sañjaya uvāca॥
Sanjaya said:
vāsudevo'pi tadyuktaṃ paryapṛcchadyudhiṣṭhiram। tataḥ kṣattā prakṛtayo nyavedayadupasthitāḥ ॥7-59-2॥
Vasudeva, noticing Yudhishthira's appropriate engagement, inquired further. Then, the minister announced the presence of the subjects.
anujñātaśca rājñā sa prāveśayata taṃ janam। virāṭaṃ bhīmasenaṃ ca dhṛṣṭadyumnaṃ ca sātyakim ॥7-59-3॥
With the king's permission, he brought in the people, including Virata, Bhimasena, Dhrishtadyumna, and Satyaki.
śikhaṇḍinaṃ yamau caiva cekitānaṃ ca kekayān। yuyutsuṃ caiva kauravyaṃ pāñcālyaṃ cottamaujasam ॥7-59-4॥
Shikhandin, the twins, Cekitana, the Kekayas, Yuyutsu, Kauravya, Panchalya, and Uttamaujas are mentioned.
ete cānye ca bahavaḥ kṣatriyāḥ kṣatriyarṣabham। upatasthurmahātmānaṃ viviśuścāsaneṣu te ॥7-59-5॥
These and many other warriors approached the best among warriors, the great soul, and took their seats.
ekasminn āsane vīrāv upaviṣṭau mahābalau। kṛṣṇaś ca yuyudhānaś ca mahātmānau mahādyutī ॥7-59-6॥
Krishna and Yuyudhana, both mighty and splendid heroes, were seated together, embodying great souls.
tato yudhiṣṭhirasteṣāṃ śṛṇvatāṃ madhusūdanam। abravītpunḍarīkākṣamābhāṣya madhuraṃ vacaḥ ॥7-59-7॥
Then Yudhishthira, while listening to Madhusudana, addressed the lotus-eyed one with sweet words.
ekaṁ tvāṁ vayam āśritya sahasrākṣam ivāmarāḥ। prārthayāmo jayaṁ yuddhe śāśvatāni sukhāni ca ॥7-59-8॥
We rely on you as one, like the thousand-eyed gods, and pray for victory in battle and everlasting happiness.
tvaṁ hi rājyavināśaṁ ca dviṣadbhiśca nirākriyām। kleśāṁśca vividhānkṛṣṇa sarvāṁstānapi vettha naḥ ॥7-59-9॥
O Krishna, you are aware of the destruction of our kingdom, the removal caused by our enemies, and all the various troubles we face.
tvayi sarveśa sarveṣāmasmākaṃ bhaktavatsala। sukhamāyattamatyarthaṃ yātrā ca madhusūdana ॥7-59-10॥
O Madhusudana, the journey and our happiness are exceedingly dependent on you, O Lord of all and lover of devotees.
sa tathā kuru vārṣṇeya yathā tvayi mano mama। arjunasya yathā satyā pratijñā syāccikīrṣitā ॥7-59-11॥
Therefore, O descendant of Vṛṣṇi, act in such a way that my mind is in you, so that Arjuna's promise may be fulfilled as intended.
sa bhavāṁstārayatvasmādduḥkhāmarṣamahārṇavāt। pāraṁ titīrṣatāmadya plavo no bhava mādhava ॥7-59-12॥
O Madhava, may you be our boat today to lead us across the great ocean of sorrow and anger.
na hi tatkurute saṅkhye kārtavīryasamastvapi। rathī yatkurute kṛṣṇa sārathiryatnamāsthitaḥ ॥7-59-13॥
Even a charioteer equal to Kārtavīrya does not perform in battle what Kṛṣṇa, the charioteer, does with effort.
vāsudeva uvāca॥
Vasudeva said:
sāmareṣvapi lokeṣu sarveṣu na tathāvidhaḥ। śarāsanadharaḥ kaścidyathā pārtho dhanañjayaḥ ॥7-59-14॥
In all the worlds and battles, there is no one like Arjuna, the wielder of the bow, known as Dhananjaya.
vīryavānastrasampannaḥ parākrānto mahābalaḥ। yuddhaśauṇḍaḥ sadāmarṣī tejasā paramo nṛṇām ॥7-59-15॥
He is a valiant warrior, equipped with weapons, courageous and immensely strong. He is an expert in battle, always impatient, and stands supreme in brilliance among men.
sa yuvā vṛṣabha-skandho dīrgha-bāhur-mahābalaḥ। siṃha-rṣabha-gatiḥ śrīmān-dviṣatas-te haniṣyati ॥7-59-16॥
The young hero, strong and mighty with broad shoulders like a bull, and the majestic gait of a lion, will defeat your enemies.
ahaṁ ca tatkariṣyāmi yathā kuntīsuto'rjunaḥ। dhārtarāṣṭrasya sainyāni dhakṣyatyagnirivotthitaḥ ॥7-59-17॥
I will act in the same way as Arjuna, the son of Kunti, who will set ablaze the armies of Dhritarashtra like a rising fire.
adya taṁ pāpakarmāṇaṁ kṣudraṁ saubhadraghātinam। apunardarśanaṁ mārgamiṣubhiḥ kṣepsyate'rjunaḥ ॥7-59-18॥
Today, Arjuna will shoot arrows to send the wicked and mean killer of Subhadra on a path from which he will never return.
tasyādya gṛdhrāḥ śyenāśca vaḍagomāyavastathā। bhakṣayiṣyanti māṁsāni ye cānye puruṣādakāḥ ॥7-59-19॥
Today, his flesh will be devoured by vultures, hawks, jackals, and other cannibals.
yadyasya devā goptāraḥ sendrāḥ sarve tathāpyasau। rājadhānīṃ yamasyādya hataḥ prāpsyati saṅkule ॥7-59-20॥
Even if all the gods, including Indra, are his protectors, today he will meet his end and reach the abode of Yama amidst chaos.
nihatya saindhavaṃ jiṣṇuradya tvāmupayāsyati। viśoko vijvaro rājanbhava bhūtipuraskṛtaḥ ॥7-59-21॥
After defeating Saindhava, Arjuna will come to you today. Be without sorrow and fever, O king, and be prosperous.