Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.060
sañjaya uvāca॥
Sanjaya said:
tathā sambhāṣatāṃ teṣāṃ prādurāsīddhanañjayaḥ। didṛkṣurbharataśreṣṭhaṃ rājānaṃ sasuhṛdgaṇam ॥7-60-1॥
As they were engaged in conversation, Dhananjaya appeared, eager to meet the esteemed Bharata king along with his companions.
taṃ praviṣṭaṃ śubhāṃ kakṣyām abhivādyāgrataḥ sthitam। samutthāyārjunaṃ premṇā sasvaje pāṇḍavarṣabhaḥ ॥7-60-2॥
Upon entering the auspicious chamber and saluting, the noble Pandava stood up and lovingly embraced Arjuna.
mūrdhni cainamupāghrāya pariṣvajya ca bāhunā। āśiṣaḥ paramāḥ procya smayamāno'bhyabhāṣata ॥7-60-3॥
He smelled his head, embraced him with his arms, and with a smile, he spoke supreme blessings.
vyaktamarjuna saṅgrāme dhruvaste vijayo mahān। yādṛgrūpā hi te chāyā prasannaśca janārdanaḥ ॥7-60-4॥
Arjuna, it is evident in battle that your victory is assured and great. Just as your form is, your shadow is pleased, and so is Krishna.
tamabravīttato jiṣṇurmahadāścaryamuttamam। dṛṣṭavānasmi bhadraṃ te keśavasya prasādajam ॥7-60-5॥
Then Arjuna said, "I have witnessed a great and excellent wonder, which is auspicious for you, granted by the grace of Keshava."
tatastatkathayāmāsa yathādṛṣṭaṃ dhanañjayaḥ। āśvāsanārthaṃ suhṛdāṃ tryambakena samāgamam ॥7-60-6॥
Then Arjuna narrated to his friends what he had seen, describing the meeting with Tryambaka to comfort them.
tataḥ śirobhir avaniṃ spṛṣṭvā sarve ca vismitāḥ। namaskṛtya vṛṣāṅkāya sādhu sādhv ity athābruvan ॥7-60-7॥
Then, all touched the earth with their heads in astonishment. After saluting Vṛṣāṅka, they exclaimed, "Well done, well done."
anujñātās tataḥ sarve suhṛdo dharmasūnunā। tvaramāṇāḥ susannaḍḍhā hṛṣṭā yuddhāya niryayuḥ ॥7-60-8॥
Permitted by the son of Dharma, all the friends, hastening and well-prepared, joyfully set out for battle.
abhivādya tu rājānaṃ yuyudhānācyutārjunāḥ। hṛṣṭā viniryayuste vai yudhiṣṭhiraniveśanāt ॥7-60-9॥
After paying respects to the king, Yuyudhana, Acyuta, and Arjuna joyfully left Yudhishthira's residence.
rathenaikena durdharṣau yuyudhānajanārdanau। jagmatuḥ sahitau vīrāvarjunasya niveśanam ॥7-60-10॥
The invincible heroes, Yuyudhana and Janardana, traveled together by a single chariot to Arjuna's abode.
tatra gatvā hṛṣīkeśaḥ kalpayāmāsa sūtavat। rathaṃ rathavarasyājau vānararṣabhalakṣaṇam ॥7-60-11॥
There, Hṛṣīkeśa went and arranged the chariot like a charioteer, which was the best in the battle and marked with the emblem of the best of monkeys.
sa meghasamanirghoṣastaptakāñcanasaprabhaḥ। babhau rathavaraḥ kḷptaḥ śiśurdivasakṛdyathā ॥7-60-12॥
The excellent chariot, resounding like a cloud and shining with the brilliance of heated gold, appeared as if it was the child of the sun.
tataḥ puruṣaśārdūlaḥ sajjaḥ sajjaṃ puraḥsaraḥ। kṛtāhnikāya pārthāya nyavedayat taṃ ratham ॥7-60-13॥
Then the noble warrior, fully prepared and leading the way, presented the chariot to Arjuna after he had completed his morning rituals.
taṁ tu loke varaḥ puṁsāṁ kirīṭī hemavarmabhṛt। bāṇabāṇāsanī vāhaṁ pradakṣiṇamavartata ॥7-60-14॥
The vehicle circumambulated him, who was the best among men in the world, adorned with a crown and golden armor, and equipped with an arrow and a bow.
tato vidyāvayovṛddhaiḥ kriyāvadhbirjitendriyaiḥ। stūyamāno jayāśībhirāruroha mahāratham ॥7-60-15॥
Then, praised by the elders knowledgeable in age, those engaged in rituals, and those who have conquered their senses, with blessings for victory, he ascended the great chariot.
jaitraiḥ sāṅgrāmikairmantraiḥ pūrvameva rathottamam। abhimantritamarchiṣmānudayaṃ bhāskaro yathā ॥7-60-16॥
The best chariot, already consecrated with victorious battle mantras, shines like the rising sun.
sa rathe rathināṃ śreṣṭhaḥ kāñcane kāñcanāvṛtaḥ। vibabhau vimalo'rciṣmānerāviva divākaraḥ ॥7-60-17॥
He, the best among charioteers, shone in his golden chariot, covered with gold, pure and radiant like the sun on Mount Meru.
anvārurohatuḥ pārthaṃ yuyudhānajanārdanau। śaryāteryajñamāyāntaṃ yathendraṃ devamaśvinau ॥7-60-18॥
Satyaki and Krishna ascended Arjuna's chariot, arriving at Sharyati's sacrifice like Indra and the Ashvins would attend a divine event.
atha jagrāha govindo raśmīnraśmivatāṃ varaḥ। mātalirvāsavasyeva vṛtraṃ hantuṃ prayāsyataḥ ॥7-60-19॥
Then Govinda, the supreme among the radiant ones, took the reins, just as Mātali did for Vāsava when setting out to slay Vṛtra.
sa tābhyāṃ sahitaḥ pārtho rathapravaramāsthitaḥ। sahito budhaśukrābhyāṃ tamo nighnanyathā śaśī ॥7-60-20॥
Arjuna, accompanied by those two, mounted the best chariot. Just as the moon, accompanied by Mercury and Venus, dispels darkness.
saindhavasya vadha-prepsuḥ prayātaḥ śatru-pūga-hā। sahāmbu-pati-mitrābhyāṃ yathendras-tārakāmaye ॥7-60-21॥
Desiring to kill Saindhava, the destroyer of enemy hosts set out with the ocean lord and his allies, just as Indra did in the battle against Tāraka.
tato vāditranirghoṣairmaṅgalyaiśca stavaiḥ śubhaiḥ। prayāntamarjunaṃ sūtā māgadhāścaiva tuṣṭuvuḥ ॥7-60-22॥
Then, as Arjuna was departing, the charioteers and bards praised him with the sounds of musical instruments and auspicious praises.
sajayāśīḥ sapuṇyāhaḥ sūtamāgadhanisvanaḥ। yukto vāditraghoṣeṇa teṣāṃ ratikaro'bhavat ॥7-60-23॥
The occasion was filled with victory blessings, auspicious rites, and the harmonious sound of bards and panegyrists, accompanied by instrumental music, bringing joy to all present.
tamanuprayato vāyuḥ puṇyagandhavahaḥ śuciḥ। vavau saṃharṣayanpārthaṃ dviṣataścāpi śoṣayan ॥7-60-24॥
The pure wind, carrying a sacred fragrance, blew following that, bringing delight to Arjuna and drying up the enemies.
prādurāsannimittāni vijayāya bahūni ca। pāṇḍavānāṃ tvadīyānāṃ viparītāni māriṣa ॥7-60-25॥
Many favorable omens appeared for the victory of the Pandavas, while unfavorable ones appeared for your side, O great one.
dṛṣṭvārjuno nimittāni vijayāya pradakṣiṇam। yuyudhānaṃ maheṣvāsamidaṃ vacanamabravīt ॥7-60-26॥
Upon observing the omens, Arjuna performed a circumambulation for victory and addressed Yuyudhana, the great archer, with these words.
yuyudhānādya yuddhe me dṛśyate vijayo dhruvaḥ। yathā hīmāni liṅgāni dṛśyante śinipuṅgava ॥7-60-27॥
Today, from Yuyudhana in battle, my victory is assured, as these signs are evident, O foremost of the Shinis.
so'haṃ tatra gamiṣyāmi yatra saindhavako nṛpaḥ। yiyāsuryamalokāya mama vīryaṃ pratīkṣate ॥7-60-28॥
I will go there where the Saindhava king awaits my strength, as he desires to journey to the abode of Yama.
yathā paramakaṃ kṛtyaṃ saindhavasya vadhe mama। tathaiva sumahatkṛtyaṃ dharmarājasya rakṣaṇe ॥7-60-29॥
Just as my greatest task was the slaying of Saindhava, so too is the significant task of protecting Dharmaraja.
sa tvamadya mahābāho rājānaṃ paripālaya। yathaiva hi mayā guptastvayā gupto bhavettathā ॥7-60-30॥
Today, O mighty-armed one, you must protect the king just as I have protected him, so should you.
tvayi cāhaṃ parāśvasya pradyumne vā mahārathe। śaknuyāṃ saindhavaṃ hantumanapekṣo nararṣabha ॥7-60-31॥
O best of men, I can kill Saindhava without concern, whether it be in you, in Parashva, or in the great chariot-warrior Pradyumna.
mayyapekṣā na kartavyā kathañcidapi sātvata। rājanyeva parā guptiḥ kāryā sarvātmanā tvayā ॥7-60-32॥
O descendant of Sātvata, you should not depend on me in any way. Instead, you must ensure the supreme protection of the king with all your efforts.
na hi yatra mahābāhurvāsudevo vyavasthitaḥ। kiñcidvyāpadyate tatra yatrāhamapi ca dhruvam ॥7-60-33॥
Indeed, wherever the mighty-armed Vasudeva is present, nothing can be harmed, especially where I am also certainly present.
evamuktastu pārthena sātyakiḥ paravīrahā। tathetyuktvāgamattaṭra yatra rājā yudhiṣṭhiraḥ ॥7-60-34॥
Upon being addressed in this manner by Arjuna (Pārtha), Sātyaki, the destroyer of enemy heroes, proceeded to the place where King Yudhishthira was present.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.