07.059
Pancharatra and Core: Yudhishthira prays for Krishna's protection, and Krishna assures of Arjuna's victory.
युधिष्ठिर उवाच॥
सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन। कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ॥७-५९-१॥
सञ्जय उवाच॥
वासुदेवोऽपि तद्युक्तं पर्यपृच्छद्युधिष्ठिरम्। ततः क्षत्ता प्रकृतयो न्यवेदयदुपस्थिताः ॥७-५९-२॥
अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम्। विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम् ॥७-५९-३॥
शिखण्डिनं यमौ चैव चेकितानं च केकयान्। युयुत्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम् ॥७-५९-४॥
एते चान्ये च बहवः क्षत्रियाः क्षत्रियर्षभम्। उपतस्थुर्महात्मानं विविशुश्चासनेषु ते ॥७-५९-५॥
एकस्मिन्नासने वीरावुपविष्टौ महाबलौ। कृष्णश्च युयुधानश्च महात्मानौ महाद्युती ॥७-५९-६॥
ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम्। अब्रवीत्पुण्डरीकाक्षमाभाष्य मधुरं वचः ॥७-५९-७॥
एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः। प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च ॥७-५९-८॥
त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम्। क्लेशांश्च विविधान्कृष्ण सर्वांस्तानपि वेत्थ नः ॥७-५९-९॥
त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल। सुखमायत्तमत्यर्थं यात्रा च मधुसूदन ॥७-५९-१०॥
स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम। अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता ॥७-५९-११॥
स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात्। पारं तितीर्षतामद्य प्लवो नो भव माधव ॥७-५९-१२॥
न हि तत्कुरुते सङ्ख्ये कार्तवीर्यसमस्त्वपि। रथी यत्कुरुते कृष्ण सारथिर्यत्नमास्थितः ॥७-५९-१३॥
वासुदेव उवाच॥
सामरेष्वपि लोकेषु सर्वेषु न तथाविधः। शरासनधरः कश्चिद्यथा पार्थो धनञ्जयः ॥७-५९-१४॥
वीर्यवानस्त्रसम्पन्नः पराक्रान्तो महाबलः। युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम् ॥७-५९-१५॥
स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः। सिंहर्षभगतिः श्रीमान्द्विषतस्ते हनिष्यति ॥७-५९-१६॥
अहं च तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः। धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवोत्थितः ॥७-५९-१७॥
अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम्। अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः ॥७-५९-१८॥
तस्याद्य गृध्राः श्येनाश्च वडगोमायवस्तथा। भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः ॥७-५९-१९॥
यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाप्यसौ। राजधानीं यमस्याद्य हतः प्राप्स्यति सङ्कुले ॥७-५९-२०॥
निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति। विशोको विज्वरो राजन्भव भूतिपुरस्कृतः ॥७-५९-२१॥