07.060
सञ्जय उवाच॥
Sanjaya said:
तथा सम्भाषतां तेषां प्रादुरासीद्धनञ्जयः। दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम् ॥७-६०-१॥
As they were engaged in conversation, Dhananjaya appeared, eager to meet the esteemed Bharata king along with his companions.
तं प्रविष्टं शुभां कक्ष्यामभिवाद्याग्रतः स्थितम्। समुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः ॥७-६०-२॥
Upon entering the auspicious chamber and saluting, the noble Pandava stood up and lovingly embraced Arjuna.
मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना। आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत ॥७-६०-३॥
He smelled his head, embraced him with his arms, and with a smile, he spoke supreme blessings.
व्यक्तमर्जुन सङ्ग्रामे ध्रुवस्ते विजयो महान्। यादृग्रूपा हि ते छाया प्रसन्नश्च जनार्दनः ॥७-६०-४॥
Arjuna, it is evident in battle that your victory is assured and great. Just as your form is, your shadow is pleased, and so is Krishna.
तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम्। दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् ॥७-६०-५॥
Then Arjuna said, "I have witnessed a great and excellent wonder, which is auspicious for you, granted by the grace of Keshava."
ततस्तत्कथयामास यथादृष्टं धनञ्जयः। आश्वासनार्थं सुहृदां त्र्यम्बकेन समागमम् ॥७-६०-६॥
Then Arjuna narrated to his friends what he had seen, describing the meeting with Tryambaka to comfort them.
ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः। नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन् ॥७-६०-७॥
Then, all touched the earth with their heads in astonishment. After saluting Vṛṣāṅka, they exclaimed, "Well done, well done."
अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना। त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय निर्ययुः ॥७-६०-८॥
Permitted by the son of Dharma, all the friends, hastening and well-prepared, joyfully set out for battle.
अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः। हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् ॥७-६०-९॥
After paying respects to the king, Yuyudhana, Acyuta, and Arjuna joyfully left Yudhishthira's residence.
रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ। जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् ॥७-६०-१०॥
The invincible heroes, Yuyudhana and Janardana, traveled together by a single chariot to Arjuna's abode.
तत्र गत्वा हृषीकेशः कल्पयामास सूतवत्। रथं रथवरस्याजौ वानरर्षभलक्षणम् ॥७-६०-११॥
There, Hṛṣīkeśa went and arranged the chariot like a charioteer, which was the best in the battle and marked with the emblem of the best of monkeys.
स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः। बभौ रथवरः कॢप्तः शिशुर्दिवसकृद्यथा ॥७-६०-१२॥
The excellent chariot, resounding like a cloud and shining with the brilliance of heated gold, appeared as if it was the child of the sun.
ततः पुरुषशार्दूलः सज्जः सज्जं पुरःसरः। कृताह्निकाय पार्थाय न्यवेदयत तं रथम् ॥७-६०-१३॥
Then the noble warrior, fully prepared and leading the way, presented the chariot to Arjuna after he had completed his morning rituals.
तं तु लोके वरः पुंसां किरीटी हेमवर्मभृत्। बाणबाणासनी वाहं प्रदक्षिणमवर्तत ॥७-६०-१४॥
The vehicle circumambulated him, who was the best among men in the world, adorned with a crown and golden armor, and equipped with an arrow and a bow.
ततो विद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः। स्तूयमानो जयाशीभिरारुरोह महारथम् ॥७-६०-१५॥
Then, praised by the elders knowledgeable in age, those engaged in rituals, and those who have conquered their senses, with blessings for victory, he ascended the great chariot.
जैत्रैः साङ्ग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम्। अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा ॥७-६०-१६॥
The best chariot, already consecrated with victorious battle mantras, shines like the rising sun.
स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः। विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः ॥७-६०-१७॥
He, the best among charioteers, shone in his golden chariot, covered with gold, pure and radiant like the sun on Mount Meru.
अन्वारुरोहतुः पार्थं युयुधानजनार्दनौ। शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ ॥७-६०-१८॥
Satyaki and Krishna ascended Arjuna's chariot, arriving at Sharyati's sacrifice like Indra and the Ashvins would attend a divine event.
अथ जग्राह गोविन्दो रश्मीन्रश्मिवतां वरः। मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः ॥७-६०-१९॥
Then Govinda, the supreme among the radiant ones, took the reins, just as Mātali did for Vāsava when setting out to slay Vṛtra.
स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः। सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी ॥७-६०-२०॥
Arjuna, accompanied by those two, mounted the best chariot. Just as the moon, accompanied by Mercury and Venus, dispels darkness.
सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा। सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये ॥७-६०-२१॥
Desiring to kill Saindhava, the destroyer of enemy hosts set out with the ocean lord and his allies, just as Indra did in the battle against Tāraka.
ततो वादित्रनिर्घोषैर्मङ्गल्यैश्च स्तवैः शुभैः। प्रयान्तमर्जुनं सूता मागधाश्चैव तुष्टुवुः ॥७-६०-२२॥
Then, as Arjuna was departing, the charioteers and bards praised him with the sounds of musical instruments and auspicious praises.
सजयाशीः सपुण्याहः सूतमागधनिस्वनः। युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत् ॥७-६०-२३॥
The occasion was filled with victory blessings, auspicious rites, and the harmonious sound of bards and panegyrists, accompanied by instrumental music, bringing joy to all present.
तमनुप्रयतो वायुः पुण्यगन्धवहः शुचिः। ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन् ॥७-६०-२४॥
The pure wind, carrying a sacred fragrance, blew following that, bringing delight to Arjuna and drying up the enemies.
प्रादुरासन्निमित्तानि विजयाय बहूनि च। पाण्डवानां त्वदीयानां विपरीतानि मारिष ॥७-६०-२५॥
Many favorable omens appeared for the victory of the Pandavas, while unfavorable ones appeared for your side, O great one.
दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम्। युयुधानं महेष्वासमिदं वचनमब्रवीत् ॥७-६०-२६॥
Upon observing the omens, Arjuna performed a circumambulation for victory and addressed Yuyudhana, the great archer, with these words.
युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः। यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुङ्गव ॥७-६०-२७॥
Today, from Yuyudhana in battle, my victory is assured, as these signs are evident, O foremost of the Shinis.
सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः। यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते ॥७-६०-२८॥
I will go there where the Saindhava king awaits my strength, as he desires to journey to the abode of Yama.
यथा परमकं कृत्यं सैन्धवस्य वधे मम। तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणे ॥७-६०-२९॥
Just as my greatest task was the slaying of Saindhava, so too is the significant task of protecting Dharmaraja.
स त्वमद्य महाबाहो राजानं परिपालय। यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा ॥७-६०-३०॥
Today, O mighty-armed one, you must protect the king just as I have protected him, so should you.
त्वयि चाहं पराश्वस्य प्रद्युम्ने वा महारथे। शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ ॥७-६०-३१॥
O best of men, I can kill Saindhava without concern, whether it be in you, in Parashva, or in the great chariot-warrior Pradyumna.
मय्यपेक्षा न कर्तव्या कथञ्चिदपि सात्वत। राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया ॥७-६०-३२॥
O descendant of Sātvata, you should not depend on me in any way. Instead, you must ensure the supreme protection of the king with all your efforts.
न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः। किञ्चिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम् ॥७-६०-३३॥
Indeed, wherever the mighty-armed Vasudeva is present, nothing can be harmed, especially where I am also certainly present.
एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा। तथेत्युक्त्वागमत्तत्र यत्र राजा युधिष्ठिरः ॥७-६०-३४॥
Upon being addressed in this manner by Arjuna (Pārtha), Sātyaki, the destroyer of enemy heroes, proceeded to the place where King Yudhishthira was present.