07.061 
 
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्र (dhṛtarāṣṭra) - Dhritarashtra; उवाच (uvāca) - said;]
(Dhritarashtra said:)
Dhritarashtra said:
श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः। अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः ॥७-६१-१॥
śvobhūte kim akārṣus te duḥkhaśokasamanvitāḥ। abhimanyau hate tatra ke vāyudhyanta māmakāḥ ॥7-61-1॥
[श्वः (śvaḥ) - tomorrow; भूते (bhūte) - having become; किम् (kim) - what; अकार्षुः (akārṣuḥ) - did they do; ते (te) - they; दुःख (duḥkha) - sorrow; शोक (śoka) - grief; समन्विताः (samanvitāḥ) - endowed with; अभिमन्यौ (abhimanyau) - Abhimanyu; हते (hate) - having been slain; तत्र (tatra) - there; के (ke) - who; वा (vā) - or; अयुध्यन्त (ayudhyanta) - fought; मामकाः (māmakāḥ) - my people;]
(When tomorrow came, what did they do, filled with sorrow and grief? With Abhimanyu slain there, who among my people fought?)
When the next day arrived, what actions did they take, overwhelmed with sorrow and grief? After Abhimanyu was slain, who among my people continued to fight?
जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः। कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः ॥७-६१-२॥
jānantastasya karmāṇi kuravaḥ savyasācinaḥ। kathaṃ tatkilbiṣaṃ kṛtvā nirbhayā brūhi māmakāḥ ॥7-61-2॥
[जानन्तः (jānantaḥ) - knowing; तस्य (tasya) - his; कर्माणि (karmāṇi) - actions; कुरवः (kuravaḥ) - Kurus; सव्यसाचिनः (savyasācinaḥ) - Arjuna; कथं (kathaṃ) - how; तत् (tat) - that; किल्बिषं (kilbiṣaṃ) - sin; कृत्वा (kṛtvā) - having done; निर्भयाः (nirbhayāḥ) - fearless; ब्रूहि (brūhi) - speak; मामकाः (māmakāḥ) - my people;]
(Knowing his actions, the Kurus and Arjuna, how, having done that sin, fearless, speak my people.)
Knowing the actions of Arjuna and the Kurus, how can my people speak fearlessly after committing such a sin?
पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम्। आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे ॥७-६१-३॥
putraśokābhisantaptaṃ kruddhaṃ mṛtyumivāntakam। āyāntaṃ puruṣavyāghraṃ kathaṃ dadṛśurāhave ॥7-61-3॥
[पुत्र (putra) - son; शोक (śoka) - grief; अभिसन्तप्तं (abhisantaptaṃ) - tormented; क्रुद्धं (kruddhaṃ) - angry; मृत्युम् (mṛtyum) - death; इव (iva) - like; अन्तकम् (antakam) - destroyer; आयान्तं (āyāntaṃ) - approaching; पुरुषव्याघ्रं (puruṣavyāghraṃ) - tiger among men; कथं (kathaṃ) - how; ददृशुः (dadṛśuḥ) - did they see; आहवे (āhave) - in battle;]
(Tormented by the grief of his son, angry like death, the destroyer, approaching like a tiger among men, how did they see him in battle?)
Tormented by the grief of his son and filled with anger like the destroyer Death, how did they perceive the approaching tiger among men in the battle?
कपिराजध्वजं सङ्ख्ये विधुन्वानं महद्धनुः। दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वन्त मामकाः ॥७-६१-४॥
kapirājadhvajaṃ saṅkhye vidhunvānaṃ mahaddhanuḥ। dṛṣṭvā putraparidyūnaṃ kimakurvanta māmakāḥ ॥7-61-4॥
[कपि (kapi) - monkey; राज (rāja) - king; ध्वजं (dhvajaṃ) - banner; सङ्ख्ये (saṅkhye) - in battle; विधुन्वानं (vidhunvānaṃ) - wielding; महत् (mahat) - great; धनुः (dhanuḥ) - bow; दृष्ट्वा (dṛṣṭvā) - seeing; पुत्र (putra) - son; परिद्यूनं (paridyūnaṃ) - distressed; किम् (kim) - what; अकुर्वन्त (akurvanta) - did they do; मामकाः (māmakāḥ) - my people;]
(Seeing the banner of the monkey king wielding a great bow in battle, what did my people do, distressed for their son?)
Upon seeing the banner of the monkey king wielding a great bow in battle, my people, distressed for their son, wondered what action to take.
किं नु सञ्जय सङ्ग्रामे वृत्तं दुर्योधनं प्रति। परिदेवो महानत्र श्रुतो मे नाभिनन्दनम् ॥७-६१-५॥
kiṁ nu sañjaya saṅgrāme vṛttaṁ duryodhanaṁ prati। paridevo mahānattra śruto me nābhinandanam ॥7-61-5॥
[किं (kiṁ) - what; नु (nu) - indeed; सञ्जय (sañjaya) - Sanjaya; सङ्ग्रामे (saṅgrāme) - in the battle; वृत्तं (vṛttaṁ) - happened; दुर्योधनं (duryodhanaṁ) - Duryodhana; प्रति (prati) - towards; परिदेवः (paridevaḥ) - lamentation; महान् (mahān) - great; अत्र (atra) - here; श्रुतः (śrutaḥ) - heard; मे (me) - by me; न (na) - not; अभिनन्दनम् (abhinandanam) - pleasing;]
(What indeed, Sanjaya, happened in the battle towards Duryodhana? A great lamentation was heard here by me, not pleasing.)
Sanjaya, what indeed happened in the battle concerning Duryodhana? I heard a great lamentation here, which was not pleasing to me.
बभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः। न श्रूयन्तेऽद्य ते सर्वे सैन्धवस्य निवेशने ॥७-६१-६॥
babhūvur ye manogrāhyāḥ śabdāḥ śrutisukhāvahāḥ। na śrūyante'dya te sarve saindhavasya niveśane ॥7-61-6॥
[बभूवुः (babhūvuḥ) - became; ये (ye) - which; मनोग्राह्याः (manogrāhyāḥ) - comprehensible to the mind; शब्दाः (śabdāḥ) - sounds; श्रुतिसुखावहाः (śrutisukhāvahāḥ) - pleasing to the ears; न (na) - not; श्रूयन्ते (śrūyante) - are heard; अद्य (adya) - today; ते (te) - they; सर्वे (sarve) - all; सैन्धवस्य (saindhavasya) - of the Saindhava; निवेशने (niveśane) - in the abode;]
(The sounds which were comprehensible to the mind and pleasing to the ears are not heard today in the abode of the Saindhava.)
The sounds that were once pleasing and understandable are no longer heard today in the house of the Saindhava.
स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम। सूतमागधसङ्घानां नर्तकानां च सर्वशः ॥७-६१-७॥
stuvatāṃ nādya śrūyante putrāṇāṃ śibire mama। sūtamāgadhasaṅghānāṃ nartakānāṃ ca sarvaśaḥ ॥7-61-7॥
[स्तुवतां (stuvatāṃ) - of those who praise; न (na) - not; अद्य (adya) - today; श्रूयन्ते (śrūyante) - are heard; पुत्राणां (putrāṇāṃ) - of the sons; शिबिरे (śibire) - in the camp; मम (mama) - my; सूतमागधसङ्घानां (sūtamāgadhasaṅghānāṃ) - of the groups of bards and heralds; नर्तकानां (nartakānāṃ) - of the dancers; च (ca) - and; सर्वशः (sarvaśaḥ) - at all;]
(Today, the praises of the groups of bards and heralds, and of the dancers, are not heard at all in my sons' camp.)
Today, in my sons' camp, the sounds of praise from the bards, heralds, and dancers are completely absent.
शब्देन नादिताभीक्ष्णमभवद्यत्र मे श्रुतिः। दीनानामद्य तं शब्दं न शृणोमि समीरितम् ॥७-६१-८॥
śabdena nāditābhīkṣṇamabhavadyatra me śrutiḥ। dīnānāmadya taṃ śabdaṃ na śṛṇomi samīritam ॥7-61-8॥
[शब्देन (śabdena) - by sound; नादिताभीक्ष्णम् (nāditābhīkṣṇam) - resounded intensely; अभवत् (abhavat) - became; यत्र (yatra) - where; मे (me) - my; श्रुतिः (śrutiḥ) - hearing; दीनानाम् (dīnānām) - of the distressed; अद्य (adya) - today; तं (taṃ) - that; शब्दं (śabdaṃ) - sound; न (na) - not; शृणोमि (śṛṇomi) - I hear; समीरितम् (samīritam) - produced.;]
(By sound, my hearing resounded intensely where it became. Today, I do not hear that sound produced by the distressed.)
My hearing was intensely resounded by the sound where it happened. Today, I do not hear that sound produced by the distressed.
निवेशने सत्यधृतेः सोमदत्तस्य सञ्जय। आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम् ॥७-६१-९॥
niveśane satyadhṛteḥ somadattasya sañjaya। āsīno'haṃ purā tāta śabdam aśrauṣam uttamam ॥7-61-9॥
[निवेशने (niveśane) - in the abode; सत्यधृतेः (satyadhṛteḥ) - of Satyadhṛti; सोमदत्तस्य (somadattasya) - of Somadatta; सञ्जय (sañjaya) - O Sañjaya; आसीनः (āsīnaḥ) - seated; अहम् (aham) - I; पुरा (purā) - formerly; तात (tāta) - O father; शब्दम् (śabdam) - sound; अश्रौषम् (aśrauṣam) - heard; उत्तमम् (uttamam) - excellent;]
(In the abode of Satyadhṛti, of Somadatta, O Sañjaya, seated I formerly, O father, heard an excellent sound.)
O Sañjaya, while seated in the abode of Satyadhṛti, I once heard an excellent sound, O father.
तदद्य हीनपुण्योऽहमार्तस्वरनिनादितम्। निवेशनं हतोत्साहं पुत्राणां मम लक्षये ॥७-६१-१०॥
tadadya hīnapuṇyo'hamārtasvaranināditam। niveśanaṃ hatotsāhaṃ putrāṇāṃ mama lakṣaye ॥7-61-10॥
[तत् (tat) - that; अद्य (adya) - today; हीन (hīna) - devoid; पुण्यः (puṇyaḥ) - virtue; अहम् (aham) - I; आर्त (ārta) - distressed; स्वर (svara) - sound; निनादितम् (nināditam) - echoing; निवेशनम् (niveśanam) - abode; हत (hata) - defeated; उत्साहम् (utsāham) - enthusiasm; पुत्राणाम् (putrāṇām) - of sons; मम (mama) - my; लक्षये (lakṣaye) - I perceive;]
(That today, devoid of virtue, I perceive my sons' abode echoing with the sound of distress, defeated in enthusiasm.)
Today, I see my sons' home filled with the echoes of distress, lacking in virtue and enthusiasm.
विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः। अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः ॥७-६१-११॥
viviṃśaterdurmukhasya citrasenavikarṇayoḥ। anyeṣāṃ ca sutānāṃ me na tathā śrūyate dhvaniḥ ॥7-61-11॥
[विविंशतेः (viviṃśateḥ) - of the twenty; दुर्मुखस्य (durmukhasya) - of Durmukha; चित्रसेनविकर्णयोः (citrasenavikarṇayoḥ) - of Citraseṇa and Vikarṇa; अन्येषां (anyeṣāṃ) - of others; च (ca) - and; सुतानां (sutānāṃ) - of the sons; मे (me) - my; न (na) - not; तथा (tathā) - so; श्रूयते (śrūyate) - is heard; ध्वनिः (dhvaniḥ) - sound;]
(Of the twenty, of Durmukha, of Citraseṇa and Vikarṇa, and of others, the sound of my sons is not so heard.)
The sound of my sons, including Durmukha, Citraseṇa, and Vikarṇa, among the twenty, is not heard as much as that of others.
ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते। द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् ॥७-६१-१२॥
brāhmaṇāḥ kṣatriyā vaiśyā yaṃ śiṣyāḥ paryupāsate। droṇaputraṃ maheṣvāsaṃ putrāṇāṃ me parāyaṇam ॥7-61-12॥
[ब्राह्मणाः (brāhmaṇāḥ) - Brahmins; क्षत्रिया (kṣatriyā) - Kshatriyas; वैश्याः (vaiśyāḥ) - Vaishyas; यम् (yam) - whom; शिष्याः (śiṣyāḥ) - disciples; पर्युपासते (paryupāsate) - worship; द्रोणपुत्रम् (droṇaputram) - Drona's son; महेष्वासम् (maheṣvāsam) - great archer; पुत्राणाम् (putrāṇām) - of sons; मे (me) - my; परायणम् (parāyaṇam) - refuge;]
(Brahmins, Kshatriyas, and Vaishyas worship whom, Drona's son, the great archer, as the refuge of my sons.)
Brahmins, Kshatriyas, and Vaishyas worship Drona's son, the great archer, as the ultimate refuge for my sons.
वितण्डालापसंलापैर्हुतयाचितवन्दितैः। गीतैश्च विविधैरिष्टै रमते यो दिवानिशम् ॥७-६१-१३॥
vitaṇḍālāpasaṁlāpairhutayācitavanditaiḥ। gītaiśca vividhairiṣṭai ramate yo divāniśam ॥7-61-13॥
[वितण्डालाप (vitaṇḍālāpa) - with futile arguments; संलापैः (saṁlāpaiḥ) - with conversations; हुत (huta) - offered; याचित (yācita) - requested; वन्दितैः (vanditaiḥ) - praised; गीतैः (gītaiḥ) - with songs; च (ca) - and; विविधैः (vividhaiḥ) - various; इष्टै (iṣṭai) - desired; रमते (ramate) - enjoys; यः (yaḥ) - who; दिवानिशम् (divāniśam) - day and night;]
(He who enjoys day and night with futile arguments, conversations, offerings, requests, praises, and various desired songs.)
He who delights day and night in futile arguments, conversations, offerings, requests, praises, and various desired songs.
उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः। सूत तस्य गृहे शब्धो नाद्य द्रौणेर्यथा पुरा ॥७-६१-१४॥
upāsyamāno bahubhiḥ kurupāṇḍavasātvataiḥ। sūta tasya gṛhe śabdho nādya drauṇeryathā purā ॥7-61-14॥
[उपास्यमानः (upāsyamānaḥ) - being worshipped; बहुभिः (bahubhiḥ) - by many; कुरुपाण्डवसात्वतैः (kurupāṇḍavasātvataiḥ) - by the Kuru, Pandava, and Satvata; सूत (sūta) - O charioteer; तस्य (tasya) - his; गृहे (gṛhe) - in the house; शब्दः (śabdaḥ) - sound; न (na) - not; अद्य (adya) - today; द्रौणेः (drauṇeḥ) - of Drona's son; यथा (yathā) - as; पुरा (purā) - before;]
(Being worshipped by many, by the Kuru, Pandava, and Satvata, O charioteer, the sound in his house is not today as it was before of Drona's son.)
O charioteer, today the sound in his house is not as it used to be before when he was worshipped by many, including the Kuru, Pandava, and Satvata.
द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये। अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः ॥७-६१-१५॥
droṇaputraṃ maheṣvāsaṃ gāyanā nartakāśca ye। atyarthamupatiṣṭhanti teṣāṃ na śrūyate dhvaniḥ ॥7-61-15॥
[द्रोणपुत्रम् (droṇaputram) - son of Droṇa; महेष्वासम् (maheṣvāsam) - great archer; गायनाः (gāyanāḥ) - singers; नर्तकाः (nartakāḥ) - dancers; च (ca) - and; ये (ye) - who; अत्यर्थम् (atyartham) - excessively; उपतिष्ठन्ति (upatiṣṭhanti) - attend; तेषाम् (teṣām) - their; न (na) - not; श्रूयते (śrūyate) - is heard; ध्वनिः (dhvaniḥ) - sound;]
(The son of Droṇa, the great archer, singers, and dancers who attend excessively, their sound is not heard.)
The sound of the son of Droṇa, the great archer, along with the singers and dancers who attend excessively, is not heard.
विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः। श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु ॥७-६१-१६॥
vindānuvindayoḥ sāyaṃ śibire yo mahādhvaniḥ। śrūyate so'dya na tathā kekayānāṃ ca veśmasu ॥7-61-16॥
[विन्द (vinda) - Vinda; अनुविन्दयोः (anuvindayoḥ) - and Anuvinda; सायं (sāyam) - evening; शिबिरे (śibire) - in the camp; यः (yaḥ) - which; महाध्वनिः (mahādhvaniḥ) - great sound; श्रूयते (śrūyate) - is heard; सः (saḥ) - that; अद्य (adya) - today; न (na) - not; तथा (tathā) - so much; केकयानाम् (kekayānām) - of the Kekayas; च (ca) - and; वेश्मसु (veśmasu) - in the houses;]
(The great sound which is heard in the camp of Vinda and Anuvinda in the evening is not so much heard today in the houses of the Kekayas.)
The usual great sound heard in the evening in the camp of Vinda and Anuvinda is not as prominent today in the houses of the Kekayas.
नित्यप्रमुदितानां च तालगीतस्वनो महान्। नृत्यतां श्रूयते तात गणानां सोऽद्य न ध्वनिः ॥७-६१-१७॥
nityapramuditānāṃ ca tālagītasvano mahān। nṛtyatāṃ śrūyate tāta gaṇānāṃ so'dya na dhvaniḥ ॥7-61-17॥
[नित्यप्रमुदितानां (nityapramuditānāṃ) - of those who are always joyful; च (ca) - and; तालगीतस्वनः (tālagītasvanaḥ) - the sound of rhythmic songs; महान् (mahān) - great; नृत्यतां (nṛtyatāṃ) - of those dancing; श्रूयते (śrūyate) - is heard; तात (tāta) - O dear; गणानां (gaṇānāṃ) - of the groups; सः (saḥ) - that; अद्य (adya) - today; न (na) - not; ध्वनिः (dhvaniḥ) - sound;]
(The great sound of rhythmic songs of those who are always joyful and of those dancing is heard, O dear, but today that sound of the groups is not.)
The joyous and rhythmic sounds of singing and dancing, which were always heard, O dear, are not heard today from the groups.
सप्ततन्तून्वितन्वाना यमुपासन्ति याजकाः। सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः ॥७-६१-१८॥
saptatantūn vitanvānā yam upāsanti yājakāḥ। saumadattiṃ śrutanidhiṃ teṣāṃ na śrūyate dhvaniḥ ॥7-61-18॥
[सप्ततन्तून् (saptatantūn) - seven threads; वितन्वाना (vitanvānā) - spreading; यम् (yam) - whom; उपासन्ति (upāsanti) - worship; याजकाः (yājakāḥ) - priests; सौमदत्तिं (saumadattiṃ) - Saumadatti; श्रुतनिधिं (śrutanidhiṃ) - treasure of knowledge; तेषां (teṣāṃ) - their; न (na) - not; श्रूयते (śrūyate) - is heard; ध्वनिः (dhvaniḥ) - sound;]
(The priests, spreading the seven threads, worship Saumadatti, the treasure of knowledge; their sound is not heard.)
The priests who spread the seven threads worship Saumadatti, the treasure of knowledge, but their sound is not heard.
ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः। द्रोणस्यासीदविरतो गृहे तन्न शृणोम्यहम् ॥७-६१-१९॥
jyāghoṣo brahmaghoṣaśca tomarāsirathadhvaniḥ। droṇasyāsīdavirato gṛhe tanna śṛṇomyaham ॥7-61-19॥
[ज्याघोषः (jyāghoṣaḥ) - sound of the bowstring; ब्रह्मघोषः (brahmaghoṣaḥ) - sound of sacred chants; च (ca) - and; तोमर (tomara) - lance; असि (asi) - sword; रथ (ratha) - chariot; ध्वनिः (dhvaniḥ) - sound; द्रोणस्य (droṇasya) - of Drona; आसीत् (āsīt) - was; अविरतः (avirataḥ) - unceasing; गृहे (gṛhe) - in the house; तत् (tat) - that; न (na) - not; शृणोमि (śṛṇomi) - hear; अहम् (aham) - I;]
(The sound of the bowstring, the sound of sacred chants, the sound of lances, swords, and chariots was unceasing in Drona's house; that I do not hear.)
I do not hear the unceasing sounds of bowstrings, sacred chants, lances, swords, and chariots in Drona's house.
नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः। वादित्रनादितानां च सोऽद्य न श्रूयते महान् ॥७-६१-२०॥
nānādeśasamutthānāṃ gītānāṃ yo'bhavatsvanaḥ। vāditranāditānāṃ ca so'dya na śrūyate mahān ॥7-61-20॥
[नाना (nānā) - various; देश (deśa) - regions; समुत्थानां (samutthānāṃ) - originated; गीतानां (gītānāṃ) - songs; यः (yaḥ) - which; अभवत् (abhavat) - was; स्वनः (svanaḥ) - sound; वादित्र (vāditra) - musical instruments; नादितानां (nāditānāṃ) - sounded; च (ca) - and; सः (saḥ) - that; अद्य (adya) - today; न (na) - not; श्रूयते (śrūyate) - heard; महान् (mahān) - great;]
(The sound of songs that originated from various regions and the sound of musical instruments is not heard today.)
The great sound of songs and musical instruments that once arose from various regions is not heard today.
यदा प्रभृत्युपप्लव्याच्छान्तिमिच्छञ्जनार्दनः। आगतः सर्वभूतानामनुकम्पार्थमच्युतः ॥७-६१-२१॥
yadā prabhṛtyupaplavācchāntimicchañjanārdanaḥ। āgataḥ sarvabhūtānāmanukampārthamacyutaḥ ॥7-61-21॥
[यदा (yadā) - when; प्रभृत्युपप्लव्याच्छान्तिमिच्छन् (prabhṛtyupaplavācchāntimicchan) - from the disturbance seeking peace; जनार्दनः (janārdanaḥ) - Janardana; आगतः (āgataḥ) - arrived; सर्वभूतानाम् (sarvabhūtānām) - of all beings; अनुकम्पार्थम् (anukampārtham) - for the sake of compassion; अच्युतः (acyutaḥ) - Acyuta;]
(When Janardana, seeking peace from the disturbance, arrived for the sake of compassion for all beings, Acyuta.)
When Janardana, desiring peace from the turmoil, came out of compassion for all creatures, Acyuta.
ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा। वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ॥७-६१-२२॥
tato'ham abruvaṁ sūta mandaṁ duryodhanaṁ tadā। vāsudevena tīrthena putra saṁśāmya pāṇḍavaiḥ ॥7-61-22॥
[ततः (tataḥ) - then; अहम् (aham) - I; अब्रुवम् (abruvam) - said; सूत (sūta) - Sūta; मन्दम् (mandam) - slow; दुर्योधनम् (duryodhanam) - Duryodhana; तदा (tadā) - then; वासुदेवेन (vāsudevena) - by Vāsudeva; तीर्थेन (tīrthena) - by the pilgrimage; पुत्र (putra) - son; संशाम्य (saṁśāmya) - reconcile; पाण्डवैः (pāṇḍavaiḥ) - with the Pāṇḍavas;]
(Then I said slowly to Sūta, 'O Duryodhana, reconcile with the Pāṇḍavas by the pilgrimage of Vāsudeva, son.')
Then I slowly addressed Sūta, saying, 'O Duryodhana, my son, make peace with the Pāṇḍavas through the pilgrimage guided by Vāsudeva.'
कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः। शमे चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् ॥ हितार्थमभिजल्पन्तं न तथास्त्यपराजयः ॥७-६१-२३॥
kālaprāptamahaṃ manye mā tvaṃ duryodhanātigāḥ। śame cedyācamānaṃ tvaṃ pratyākhyāsyasi keśavam ॥ hitārthamabhijalpantaṃ na tathāstyaparājayaḥ ॥7-61-23॥
[कालप्राप्तम् (kālaprāptam) - timely arrived; अहम् (aham) - I; मन्ये (manye) - think; मा (mā) - do not; त्वम् (tvam) - you; दुर्योधनातिगाः (duryodhanātigāḥ) - from Duryodhana go beyond; शमे (śame) - in peace; चेत् (cet) - if; याचमानम् (yācamānam) - begging; त्वम् (tvam) - you; प्रत्याख्यास्यसि (pratyākhyāsyasi) - will refuse; केशवम् (keśavam) - Keshava; हितार्थम् (hitārtham) - for the benefit; अभिजल्पन्तम् (abhijalpantam) - speaking; न (na) - not; तथा (tathā) - thus; अस्ति (asti) - is; अपराजयः (aparājayaḥ) - defeatless;]
(I think it is timely arrived; do not you go beyond Duryodhana. If you refuse Keshava begging in peace, speaking for the benefit, thus there is no defeat.)
I believe it is the right time; do not go beyond Duryodhana. If you refuse Keshava, who is pleading for peace and speaking for the benefit, then there is no defeat.
प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम्। अनुनेयानि जल्पन्तमनयान्नान्वपद्यत ॥७-६१-२४॥
pratyācaṣṭa sa dāśārhamṛṣabhaṃ sarvadhanvinām। anuneyāni jalpantamanayānnānvapadyata ॥7-61-24॥
[प्रत्याचष्ट (pratyācaṣṭa) - he addressed; स (sa) - he; दाशार्हम् (dāśārham) - of the Dasharhas; ऋषभम् (ṛṣabham) - bull; सर्वधन्विनाम् (sarvadhanvinām) - of all archers; अनुनेयानि (anuneyāni) - conciliatory words; जल्पन्तम् (jalpantam) - speaking; अनयान् (anayān) - improper; न (na) - not; अन्वपद्यत (anvapadyata) - he followed;]
(He addressed the bull of the Dasharhas, the best of all archers, speaking conciliatory words, but did not follow improper ones.)
He spoke to the leader of the Dasharhas, the foremost among archers, with words of conciliation, but did not adhere to any improper suggestions.
ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः। अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः ॥७-६१-२५॥
tato duḥśāsanasyaiva karṇasya ca mataṃ dvayoḥ। anvavartata hitvā māṃ kṛṣṭaḥ kālena durmatiḥ ॥7-61-25॥
[ततः (tataḥ) - then; दुःशासनस्य (duḥśāsanasya) - of Duḥśāsana; एव (eva) - only; कर्णस्य (karṇasya) - of Karṇa; च (ca) - and; मतं (mataṃ) - opinion; द्वयोः (dvayoḥ) - of the two; अन्ववर्तत (anvavartata) - followed; हित्वा (hitvā) - abandoning; माम् (mām) - me; कृष्टः (kṛṣṭaḥ) - drawn; कालेन (kālena) - by time; दुर्मतिः (durmatiḥ) - evil-minded;]
(Then, the evil-minded one, abandoning me, followed only the opinion of Duḥśāsana and Karṇa, drawn by time.)
Then, the evil-minded person, influenced by time, ignored me and followed the counsel of Duḥśāsana and Karṇa.
न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसति। सैन्धवो नेच्छते द्यूतं भीष्मो न द्यूतमिच्छति ॥७-६१-२६॥
na hyahaṁ dyūtamicchāmi viduro na praśaṁsati। saindhavo necchate dyūtaṁ bhīṣmo na dyūtamicchati ॥7-61-26॥
[न (na) - not; हि (hi) - for; अहम् (aham) - I; द्यूतम् (dyūtam) - gambling; इच्छामि (icchāmi) - wish; विदुरः (viduraḥ) - Vidura; न (na) - not; प्रशंसति (praśaṁsati) - praises; सैन्धवः (saindhavaḥ) - Saindhava; न (na) - not; इच्छते (icchate) - wishes; द्यूतम् (dyūtam) - gambling; भीष्मः (bhīṣmaḥ) - Bhishma; न (na) - not; द्यूतम् (dyūtam) - gambling; इच्छति (icchati) - wishes;]
(For I do not wish for gambling, Vidura does not praise it. Saindhava does not wish for gambling, Bhishma does not wish for gambling.)
"I do not wish to gamble, and Vidura does not approve of it. Saindhava is also not interested in gambling, and Bhishma does not wish to gamble either."
शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथा। अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति सञ्जय ॥७-६१-२७॥
śalyo bhūriśravāścaiva purumitro jayastathā। aśvatthāmā kṛpo droṇo dyūtaṃ necchanti sañjaya ॥7-61-27॥
[शल्यः (śalyaḥ) - Śalya; भूरिश्रवाः (bhūriśravāḥ) - Bhūriśravā; च (ca) - and; एव (eva) - indeed; पुरुमित्रः (purumitraḥ) - Purumitra; जयः (jayaḥ) - Jaya; तथा (tathā) - also; अश्वत्थामा (aśvatthāmā) - Aśvatthāmā; कृपः (kṛpaḥ) - Kṛpa; द्रोणः (droṇaḥ) - Droṇa; द्यूतम् (dyūtam) - gambling; न (na) - not; इच्छन्ति (icchanti) - wish; सञ्जय (sañjaya) - Sañjaya;]
(Śalya, Bhūriśravā, and indeed Purumitra, Jaya also, Aśvatthāmā, Kṛpa, Droṇa do not wish for gambling, Sañjaya.)
Sañjaya, Śalya, Bhūriśravā, Purumitra, Jaya, Aśvatthāmā, Kṛpa, and Droṇa do not wish to gamble.
एतेषां मतमाज्ञाय यदि वर्तेत पुत्रकः। सज्ञातिमित्रः ससुहृच्चिरं जीवेदनामयः ॥७-६१-२८॥
eteṣāṃ matamājñāya yadi varteta putrakaḥ। sajñātimitraḥ sasuhṛcciraṃ jīvedanāmayaḥ ॥7-61-28॥
[एतेषाम् (eteṣām) - of these; मतम् (matam) - opinion; आज्ञाय (ājñāya) - having known; यदि (yadi) - if; वर्तेत (varteta) - acts; पुत्रकः (putrakaḥ) - son; सज्ञातिमित्रः (sajñātimitraḥ) - with relatives and friends; ससुहृत् (sasuhṛt) - with companions; चिरम् (ciram) - long; जीवेत् (jīvet) - may live; अनामयः (anāmayaḥ) - without disease;]
(Having known the opinion of these, if the son acts, he may live long with relatives, friends, and companions without disease.)
If the son acts according to the opinion of these, he may live a long and healthy life with his relatives, friends, and companions.
श्लक्ष्णा मधुरसम्भाषा ज्ञातिमध्ये प्रियंवदाः। कुलीनाः संमताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः ॥७-६१-२९॥
ślākṣṇā madhurasambhāṣā jñātimadhye priyaṃvadāḥ। kulīnāḥ saṃmatāḥ prājñāḥ sukhaṃ prāpsyanti pāṇḍavāḥ ॥7-61-29॥
[श्लक्ष्णा (ślākṣṇā) - gentle; मधुरसम्भाषा (madhurasambhāṣā) - sweet-speaking; ज्ञातिमध्ये (jñātimadhye) - among relatives; प्रियंवदाः (priyaṃvadāḥ) - kind-spoken; कुलीनाः (kulīnāḥ) - noble; संमताः (saṃmatāḥ) - respected; प्राज्ञाः (prājñāḥ) - wise; सुखं (sukhaṃ) - happiness; प्राप्स्यन्ति (prāpsyanti) - will obtain; पाण्डवाः (pāṇḍavāḥ) - the Pandavas;]
(Gentle, sweet-speaking, among relatives, kind-spoken, noble, respected, wise, happiness will obtain the Pandavas.)
The Pandavas, who are gentle, sweet-speaking, and kind-spoken among their relatives, noble, respected, and wise, will obtain happiness.
धर्मापेक्षो नरो नित्यं सर्वत्र लभते सुखम्। प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते ॥७-६१-३०॥
dharmāpekṣo naro nityaṃ sarvatra labhate sukham। pretyabhāve ca kalyāṇaṃ prasādaṃ pratipadyate ॥7-61-30॥
[धर्मापेक्षः (dharmāpekṣaḥ) - one who is indifferent to dharma; नरः (naraḥ) - man; नित्यम् (nityam) - always; सर्वत्र (sarvatra) - everywhere; लभते (labhate) - obtains; सुखम् (sukham) - happiness; प्रेत्यभावे (pretyabhāve) - in the afterlife; च (ca) - and; कल्याणम् (kalyāṇam) - auspiciousness; प्रसादम् (prasādam) - grace; प्रतिपद्यते (pratipadyate) - attains;]
(A man who is indifferent to dharma always obtains happiness everywhere. In the afterlife, he attains auspiciousness and grace.)
A man who disregards dharma consistently finds happiness in all aspects of life and, in the afterlife, he receives auspiciousness and divine grace.
अर्हन्त्यर्धं पृथिव्यास्ते भोक्तुं सामर्थ्यसाधनाः। तेषामपि समुद्रान्ता पितृपैतामही मही ॥७-६१-३१॥
arhantyardhaṃ pṛthivyāste bhoktuṃ sāmarthyasādhanāḥ। teṣāmapi samudrāntā pitṛpaitāmahī mahī ॥7-61-31॥
[अर्हन्ति (arhanti) - are capable; अर्धम् (ardham) - half; पृथिव्याः (pṛthivyāḥ) - of the earth; ते (te) - they; भोक्तुम् (bhoktum) - to enjoy; सामर्थ्य (sāmarthya) - power; साधनाः (sādhanāḥ) - means; तेषाम् (teṣām) - their; अपि (api) - also; समुद्र (samudra) - ocean; अन्ता (antā) - bounded; पितृ (pitṛ) - ancestral; पैतामही (paitāmahī) - paternal; मही (mahī) - land;]
(They are capable of enjoying half of the earth, possessing the means of power. Their land, bounded by the ocean, is ancestral and paternal.)
They possess the capability and means to enjoy half of the earth. Their land, which is bounded by the ocean, is inherited from their ancestors and forefathers.
नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि। सन्ति नो ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः ॥७-६१-३२॥
niyujyamānāḥ sthāsyanti pāṇḍavā dharmavartmani। santi no jñātayastāta yeṣāṃ śroṣyanti pāṇḍavāḥ ॥7-61-32॥
[नियुज्यमानाः (niyujyamānāḥ) - being engaged; स्थास्यन्ति (sthāsyanti) - will stand; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; धर्मवर्त्मनि (dharmavartmani) - in the path of righteousness; सन्ति (santi) - are; नः (naḥ) - our; ज्ञातयः (jñātayaḥ) - relatives; तात (tāta) - dear; येषाम् (yeṣām) - of whom; श्रोष्यन्ति (śroṣyanti) - will hear; पाण्डवाः (pāṇḍavāḥ) - the Pandavas;]
(Being engaged, the Pandavas will stand in the path of righteousness. Our dear relatives are those of whom the Pandavas will hear.)
The Pandavas, being engaged, will remain steadfast on the path of righteousness. Our dear relatives are those whom the Pandavas will hear about.
शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः। द्रोणस्याथ विकर्णस्य बाह्लिकस्य कृपस्य च ॥७-६१-३३॥
śalyasya somadattasya bhīṣmasya ca mahātmanaḥ। droṇasyātha vikarṇasya bāhlikasya kṛpasya ca ॥7-61-33॥
[शल्यस्य (śalyasya) - of Śalya; सोमदत्तस्य (somadattasya) - of Somadatta; भीष्मस्य (bhīṣmasya) - of Bhīṣma; च (ca) - and; महात्मनः (mahātmanaḥ) - of the great soul; द्रोणस्य (droṇasya) - of Droṇa; अथ (atha) - and then; विकर्णस्य (vikarṇasya) - of Vikarṇa; बाह्लिकस्य (bāhlikasya) - of Bāhlika; कृपस्य (kṛpasya) - of Kṛpa; च (ca) - and;]
(Of Śalya, Somadatta, Bhīṣma, and the great soul; of Droṇa, and then of Vikarṇa, Bāhlika, and Kṛpa.)
The great warriors Śalya, Somadatta, Bhīṣma, Droṇa, Vikarṇa, Bāhlika, and Kṛpa were all present.
अन्येषां चैव वृद्धानां भरतानां महात्मनाम्। त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हितम् ॥७-६१-३४॥
anyeṣāṃ caiva vṛddhānāṃ bharatānāṃ mahātmanām। tvadarthaṃ bruvatāṃ tāta kariṣyanti vaco hitam ॥7-61-34॥
[अन्येषाम् (anyeṣām) - of others; च (ca) - and; एव (eva) - indeed; वृद्धानाम् (vṛddhānām) - of the elders; भरतानाम् (bharatānām) - of the Bharatas; महात्मनाम् (mahātmanām) - of the great souls; त्वदर्थम् (tvadartham) - for your sake; ब्रुवताम् (bruvatām) - speaking; तात (tāta) - dear; करिष्यन्ति (kariṣyanti) - will do; वचः (vacaḥ) - words; हितम् (hitam) - beneficial;]
(Of others and indeed of the elders of the Bharatas, of the great souls, dear, speaking for your sake, will do beneficial words.)
The elders and great souls among the Bharatas will speak beneficial words for your sake, dear.
कं वा त्वं मन्यसे तेषां यस्त्वा ब्रूयादतोऽन्यथा। कृष्णो न धर्मं सञ्जह्यात्सर्वे ते च त्वदन्वयाः ॥७-६१-३५॥
kaṁ vā tvaṁ manyase teṣāṁ yastvā brūyādato'nyathā। kṛṣṇo na dharmaṁ sañjahyātsarve te ca tvadanvayāḥ ॥7-61-35॥
[कं (kaṁ) - whom; वा (vā) - or; त्वं (tvaṁ) - you; मन्यसे (manyase) - think; तेषां (teṣāṁ) - of them; यः (yaḥ) - who; त्वा (tvā) - you; ब्रूयात् (brūyāt) - would say; अतः (ataḥ) - from this; अन्यथा (anyathā) - otherwise; कृष्णः (kṛṣṇaḥ) - Krishna; न (na) - not; धर्मं (dharmaṁ) - dharma; सञ्जह्यात् (sañjahyāt) - would abandon; सर्वे (sarve) - all; ते (te) - they; च (ca) - and; त्वदन्वयाः (tvadanvayāḥ) - your followers;]
(Whom do you think among them would say otherwise to you? Krishna would not abandon dharma, and all of them are your followers.)
Who among them do you think would contradict you? Krishna would never abandon righteousness, and all of them are your followers.
मयापि चोक्तास्ते वीरा वचनं धर्मसंहितम्। नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः ॥७-६१-३६॥
mayāpi coktāste vīrā vacanaṃ dharmasaṃhitam। nānyathā prakariṣyanti dharmātmāno hi pāṇḍavāḥ ॥7-61-36॥
[मया (mayā) - by me; अपि (api) - also; च (ca) - and; उक्ताः (uktāḥ) - spoken; ते (te) - those; वीराः (vīrāḥ) - heroes; वचनम् (vacanam) - words; धर्मसंहितम् (dharmasaṃhitam) - righteous; न (na) - not; अन्यथा (anyathā) - otherwise; प्रकरिष्यन्ति (prakariṣyanti) - will act; धर्मात्मानः (dharmātmānaḥ) - righteous souls; हि (hi) - indeed; पाण्डवाः (pāṇḍavāḥ) - Pāṇḍavas;]
(By me also, those heroes have been spoken words righteous. Not otherwise will act the righteous souls indeed, the Pāṇḍavas.)
I have also spoken to those heroes the words of righteousness. The righteous Pāṇḍavas will not act otherwise.
इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान्। न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम् ॥७-६१-३७॥
ityahaṁ vilapansūta bahuśaḥ putramuktavān। na ca me śrutavānmūḍho manye kālasya paryayam ॥7-61-37॥
[इति (iti) - thus; अहम् (aham) - I; विलपन् (vilapan) - lamenting; सूत (sūta) - O Sūta; बहुशः (bahuśaḥ) - many times; पुत्रम् (putram) - son; उक्तवान् (uktavān) - said; न (na) - not; च (ca) - and; मे (me) - my; श्रुतवान् (śrutavān) - heard; मूढः (mūḍhaḥ) - foolish; मन््ये (manye) - I think; कालस्य (kālasya) - of time; पर्ययम् (paryayam) - end;]
(Thus lamenting, O Sūta, I said many times to my son. But the foolish one did not hear me; I think it is the end of time.)
Thus lamenting repeatedly, O Sūta, I spoke to my son many times. However, the foolish one did not listen to me; I believe it signifies the end of time.
वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः। उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ॥७-६१-३८॥
vṛkodarārjunau yatra vṛṣṇivīraśca sātyakiḥ। uttamaujāśca pāñcālyo yudhāmanyuśca durjayaḥ ॥7-61-38॥
[वृकोदर (vṛkodara) - Vrikodara; अर्जुनौ (arjunau) - Arjuna; यत्र (yatra) - where; वृष्णिवीरः (vṛṣṇivīraḥ) - Vrishni hero; च (ca) - and; सात्यकिः (sātyakiḥ) - Satyaki; उत्तमौजः (uttamaujaḥ) - Uttamaujas; च (ca) - and; पाञ्चाल्यः (pāñcālyaḥ) - Panchala prince; युधामन्युः (yudhāmanyuḥ) - Yudhamanyu; च (ca) - and; दुर्जयः (durjayaḥ) - Durjaya;]
(Where Vrikodara and Arjuna are, and the Vrishni hero Satyaki, and Uttamaujas, the Panchala prince Yudhamanyu, and Durjaya.)
Where Vrikodara and Arjuna are present, along with the Vrishni hero Satyaki, and the valiant warriors Uttamaujas, the Panchala prince Yudhamanyu, and Durjaya.
धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः। अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः ॥७-६१-३९॥
dhṛṣṭadyumnaś ca durdharṣaḥ śikhaṇḍī cāparājitaḥ। aśmakāḥ kekayāś caiva kṣatradharmā ca saumakiḥ ॥7-61-39॥
[धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhṛṣṭadyumna; च (ca) - and; दुर्धर्षः (durdharṣaḥ) - invincible; शिखण्डी (śikhaṇḍī) - Śikhaṇḍī; च (ca) - and; अपराजितः (aparājitaḥ) - unconquered; अश्मकाः (aśmakāḥ) - Aśmakas; केकयाः (kekayāḥ) - Kekayas; च (ca) - and; एव (eva) - also; क्षत्रधर्मा (kṣatradharmā) - Kṣatradharmā; च (ca) - and; सौमकिः (saumakiḥ) - Saumaki;]
(Dhṛṣṭadyumna and the invincible Śikhaṇḍī, unconquered. The Aśmakas, Kekayas, and also Kṣatradharmā and Saumaki.)
Dhṛṣṭadyumna, the invincible Śikhaṇḍī, and the unconquered ones like Aśmakas, Kekayas, along with Kṣatradharmā and Saumaki, were present.
चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभुः। द्रौपदेया विराटश्च द्रुपदश्च महारथः ॥ यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः ॥७-६१-४०॥
caidyaśca cekitānaśca putraḥ kāśyasya cābhibhuḥ। draupadeyā virāṭaśca drupadaśca mahārathaḥ ॥ yamau ca puruṣavyāghrau mantrī ca madhusūdanaḥ ॥7-61-40॥
[चैद्यः (caidyaḥ) - Caidya; च (ca) - and; चेकितानः (cekitānaḥ) - Cekitana; च (ca) - and; पुत्रः (putraḥ) - son; काश्यस्य (kāśyasya) - of Kāśya; च (ca) - and; अभिभुः (abhibhuḥ) - Abhibhu; द्रौपदेयाः (draupadeyāḥ) - sons of Draupadī; विराटः (virāṭaḥ) - Virāṭa; च (ca) - and; द्रुपदः (drupadaḥ) - Drupada; च (ca) - and; महारथः (mahārathaḥ) - great chariot-warrior; यमौ (yamau) - the twins; च (ca) - and; पुरुषव्याघ्रौ (puruṣavyāghrau) - tiger among men; मन्त्री (mantrī) - minister; च (ca) - and; मधुसूदनः (madhusūdanaḥ) - Madhusūdana (Kṛṣṇa);]
(Caidya and Cekitana and the son of Kāśya, Abhibhu; the sons of Draupadī, Virāṭa and Drupada, the great chariot-warrior; the twins, tigers among men, and the minister Madhusūdana (Kṛṣṇa).)
Caidya, Cekitana, the son of Kāśya named Abhibhu, the sons of Draupadī, Virāṭa, and the great chariot-warrior Drupada, along with the twins who are tigers among men, and the minister Madhusūdana (Kṛṣṇa) were present.
क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः। दिव्यमस्त्रं विकुर्वाणान्संहरेयुररिंदमाः ॥७-६१-४१॥
ka etāñjātu yudhyeta loke'sminvai jijīviṣuḥ। divyam astraṃ vikurvāṇān saṃhareyur ariṃdamāḥ ॥7-61-41॥
[क (ka) - who; एतान् (etān) - these; जातु (jātu) - ever; युध्येत (yudhyeta) - would fight; लोके (loke) - in the world; अस्मिन् (asmin) - in this; वै (vai) - indeed; जिजीविषुः (jijīviṣuḥ) - desiring to live; दिव्यम् (divyam) - divine; अस्त्रं (astraṃ) - weapon; विकुर्वाणान् (vikurvāṇān) - wielding; संहरेयुः (saṃhareyuḥ) - would destroy; अरिंदमाः (ariṃdamāḥ) - subduers of enemies;]
(Who in this world would ever fight, indeed desiring to live, against these wielding divine weapons, the subduers of enemies would destroy.)
Who in this world would ever dare to fight, indeed desiring to live, against these wielding divine weapons, as the subduers of enemies would destroy them.
अन्यो दुर्योधनात्कर्णाच्छकुनेश्चापि सौबलात्। दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम् ॥७-६१-४२॥
anyo duryodhanātkarṇācchakuneścāpi saubalāt। duḥśāsanacaturthānāṃ nānyaṃ paśyāmi pañcamam ॥7-61-42॥
[अन्यः (anyaḥ) - other; दुर्योधनात् (duryodhanāt) - from Duryodhana; कर्णात् (karṇāt) - from Karna; शकुनेः (śakuneḥ) - from Shakuni; च (ca) - and; अपि (api) - also; सौबलात् (saubalāt) - from the son of Subala; दुःशासन (duḥśāsana) - Duhshasana; चतुर्थानां (caturthānāṃ) - fourth; न (na) - not; अन्यं (anyaṃ) - another; पश्यामि (paśyāmi) - I see; पञ्चमम् (pañcamam) - fifth;]
(I do not see another fifth one apart from Duryodhana, Karna, Shakuni, and Duhshasana, the fourth.)
I see no one else as the fifth apart from Duryodhana, Karna, Shakuni, and Duhshasana, who are the four.
येषामभीशुहस्तः स्याद्विष्वक्सेनो रथे स्थितः। संनद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः ॥७-६१-४३॥
yeṣām abhīśuhastaḥ syād viṣvakseno rathe sthitaḥ। saṃnaddhaś cārjuno yoddhā teṣāṃ nāsti parājayaḥ ॥7-61-43॥
[येषाम् (yeṣām) - whose; अभीशुहस्तः (abhīśuhastaḥ) - with a firm grip; स्यात् (syāt) - is; विष्वक्सेनः (viṣvaksenaḥ) - Viṣvaksena; रथे (rathe) - on the chariot; स्थितः (sthitaḥ) - standing; संनद्धः (saṃnaddhaḥ) - armed; च (ca) - and; अर्जुनः (arjunaḥ) - Arjuna; योद्धा (yoddhā) - warrior; तेषाम् (teṣām) - their; न (na) - not; अस्ति (asti) - is; पराजयः (parājayaḥ) - defeat;]
(Whose with a firm grip is Viṣvaksena standing on the chariot, armed and Arjuna the warrior, their defeat is not.)
Those whose charioteer is Viṣvaksena, standing firm with a strong grip, and who have Arjuna as their armed warrior, cannot be defeated.
तेषां मम विलापानां न हि दुर्योधनः स्मरेत्। हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ मे ॥७-६१-४४॥
teṣāṃ mama vilāpānāṃ na hi duryodhanaḥ smaret। hatau hi puruṣavyāghrau bhīṣmadroṇau tvamāttha me ॥7-61-44॥
[तेषाम् (teṣām) - of them; मम (mama) - my; विलापानाम् (vilāpānām) - lamentations; न (na) - not; हि (hi) - indeed; दुर्योधनः (duryodhanaḥ) - Duryodhana; स्मरेत् (smaret) - remembers; हतौ (hatau) - slain; हि (hi) - indeed; पुरुषव्याघ्रौ (puruṣavyāghrau) - tiger among men; भीष्मद्रोणौ (bhīṣmadroṇau) - Bhishma and Drona; त्वम् (tvam) - you; आत्थ (āttha) - said; मे (me) - to me;]
(Of them, my lamentations, Duryodhana indeed does not remember. Indeed, the tigers among men, Bhishma and Drona, you said to me were slain.)
Duryodhana does not remember my lamentations about them. You told me that the great warriors, Bhishma and Drona, have been slain.
तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शिनाम्। दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः ॥७-६१-४५॥
teṣāṃ viduravākyānāmuktānāṃ dīrghadarśinām। dṛṣṭvemāṃ phalanirvṛttiṃ manye śocanti putrakāḥ ॥7-61-45॥
[तेषाम् (teṣām) - of them; विदुर (vidura) - wise; वाक्यानाम् (vākyānām) - of the words; उक्तानाम् (uktānām) - spoken; दीर्घदर्शिनाम् (dīrghadarśinām) - far-sighted; दृष्ट्वा (dṛṣṭvā) - having seen; इमाम् (imām) - this; फल (phala) - result; निर्वृत्तिम् (nirvṛttim) - outcome; मन्ये (manye) - I think; शोचन्ति (śocanti) - lament; पुत्रकाः (putrakāḥ) - sons;]
(Of them, the wise words spoken by the far-sighted, having seen this result, I think the sons lament.)
The sons lament, thinking about the wise words spoken by the far-sighted, after seeing this outcome.
हिमात्यये यथा कक्षं शुष्कं वातेरितो महान्। अग्निर्दहेत्तथा सेनां मामिकां स धनञ्जयः ॥७-६१-४६॥
himātyaye yathā kakṣaṃ śuṣkaṃ vāterito mahān। agnirdahettathā senāṃ māmikāṃ sa dhanañjayaḥ ॥7-61-46॥
[हिमात्यये (himātyaye) - at the end of winter; यथा (yathā) - as; कक्षं (kakṣaṃ) - dry grass; शुष्कं (śuṣkaṃ) - dry; वातेरितः (vāteritaḥ) - blown by the wind; महान् (mahān) - great; अग्निः (agniḥ) - fire; दहेत् (dahet) - would burn; तथा (tathā) - so; सेनां (senāṃ) - army; मामिकां (māmikāṃ) - my; सः (saḥ) - he; धनञ्जयः (dhanañjayaḥ) - Arjuna;]
(At the end of winter, as a great fire would burn dry grass blown by the wind, so would Arjuna burn my army.)
At the end of winter, just as a great fire consumes dry grass carried by the wind, so too would Arjuna destroy my army.
आचक्ष्व तद्धि नः सर्वं कुशलो ह्यसि सञ्जय। यदुपायात्तु सायाह्ने कृत्वा पार्थस्य किल्बिषम् ॥ अभिमन्यौ हते तात कथमासीन्मनो हि वः ॥७-६१-४७॥
ācakṣva taddhi naḥ sarvaṁ kuśalo hyasi sañjaya। yadupāyāttu sāyāhne kṛtvā pārthasya kilbiṣam ॥ abhimanyau hate tāta kathamāsīnmano hi vaḥ ॥7-61-47॥
[आचक्ष्व (ācakṣva) - tell; तत् (tat) - that; हि (hi) - indeed; नः (naḥ) - us; सर्वम् (sarvam) - all; कुशलः (kuśalaḥ) - skilled; हि (hi) - indeed; असि (asi) - are; सञ्जय (sañjaya) - Sanjaya; यदा (yadā) - when; उपायात् (upāyāt) - arrived; तु (tu) - but; सायाह्ने (sāyāhne) - in the evening; कृत्वा (kṛtvā) - having done; पार्थस्य (pārthasya) - of Partha; किल्बिषम् (kilbiṣam) - sin; अभिमन्यौ (abhimanyau) - Abhimanyu; हते (hate) - slain; तात (tāta) - dear; कथम् (katham) - how; आसीत् (āsīt) - was; मनः (manaḥ) - mind; हि (hi) - indeed; वः (vaḥ) - your;]
(Tell us all that, for you are skilled, Sanjaya. When, in the evening, having committed the sin of Partha, how was your mind indeed, dear, when Abhimanyu was slain?)
Sanjaya, please narrate everything to us, as you are knowledgeable. How was your state of mind, dear, after committing the sin against Partha in the evening, when Abhimanyu was killed?
न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः। अपकृत्वा महत्तात सोढुं शक्ष्यन्ति मामकाः ॥७-६१-४८॥
na jātu tasya karmāṇi yudhi gāṇḍīvadhanvanaḥ। apakṛtvā mahattāta soḍhuṃ śakṣyanti māmakāḥ ॥7-61-48॥
[न (na) - not; जातु (jātu) - ever; तस्य (tasya) - his; कर्माणि (karmāṇi) - deeds; युधि (yudhi) - in battle; गाण्डीवधन्वनः (gāṇḍīvadhanvanaḥ) - of the Gandiva-bow wielder; अपकृत्वा (apakṛtvā) - having done; महत्तात (mahattāta) - O great one; सोढुं (soḍhum) - to endure; शक्ष्यन्ति (śakṣyanti) - will be able; मामकाः (māmakāḥ) - my (men);]
(Never will my men be able to endure the deeds of the Gandiva-bow wielder in battle, O great one, having done (so).)
O great one, my men will never be able to withstand the actions of the wielder of the Gandiva bow in battle.
किं नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत्। दुःशासनः सौबलश्च तेषामेवं गते अपि ॥ सर्वेषां समवेतानां पुत्राणां मम सञ्जय ॥७-६१-४९॥
kiṁ nu duryodhanaḥ kṛtyaṁ karṇaḥ kṛtyaṁ kimabravīt। duḥśāsanaḥ saubalaśca teṣāmevaṁ gate api ॥ sarveṣāṁ samavetānāṁ putrāṇāṁ mama sañjaya ॥7-61-49॥
[किं (kiṁ) - what; नु (nu) - indeed; दुर्योधनः (duryodhanaḥ) - Duryodhana; कृत्यं (kṛtyaṁ) - action; कर्णः (karṇaḥ) - Karna; कृत्यं (kṛtyaṁ) - action; किम् (kim) - what; अब्रवीत् (abravīt) - said; दुःशासनः (duḥśāsanaḥ) - Duhshasana; सौबलः (saubalaḥ) - Saubala; च (ca) - and; तेषाम् (teṣām) - their; एवं (evaṁ) - thus; गते (gate) - gone; अपि (api) - even; सर्वेषां (sarveṣāṁ) - of all; समवेतानां (samavetānāṁ) - assembled; पुत्राणां (putrāṇāṁ) - sons; मम (mama) - my; सञ्जय (sañjaya) - Sanjaya;]
(What indeed did Duryodhana say about the action of Karna? What did Duhshasana and Saubala say, even when their situation was thus? O Sanjaya, of all my assembled sons.)
Sanjaya, tell me what Duryodhana said about Karna's actions. What did Duhshasana and Saubala say in this situation, among all my gathered sons?
यद्वृत्तं तात सङ्ग्रामे मन्दस्यापनयैर्भृशम्। लोभानुगतदुर्बुद्धेः क्रोधेन विकृतात्मनः ॥७-६१-५०॥
yadvṛttaṃ tāta saṅgrāme mandasyāpanayairbhṛśam। lobhānugatadurbuddheḥ krodhena vikṛtātmanaḥ ॥7-61-50॥
[यत् (yat) - what; वृत्तम् (vṛttam) - happened; तात (tāta) - father; सङ्ग्रामे (saṅgrāme) - in battle; मन्दस्य (mandasya) - of the foolish; अपनयैः (apanayaiḥ) - by the removal; भृशम् (bhṛśam) - greatly; लोभ (lobha) - by greed; अनुगत (anugata) - followed; दुर्बुद्धेः (durbuddheḥ) - of the evil-minded; क्रोधेन (krodhena) - by anger; विकृतात्मनः (vikṛtātmanaḥ) - of the distorted soul;]
(What happened, father, in the battle, greatly by the removal of the foolish, followed by greed, of the evil-minded, by anger, of the distorted soul.)
Father, what transpired in the battle was greatly influenced by the removal of the foolish, driven by greed and anger, of those with distorted souls and evil minds.
राज्यकामस्य मूढस्य रागोपहतचेतसः। दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व सञ्जय ॥७-६१-५१॥
rājyakāmasya mūḍhasya rāgopahatacētasaḥ। durnītaṁ vā sunītaṁ vā tanmamācakṣva sañjaya ॥7-61-51॥
[राज्यकामस्य (rājyakāmasya) - of one desirous of kingdom; मूढस्य (mūḍhasya) - of the foolish; रागोपहतचेतसः (rāgopahatacētasaḥ) - whose mind is overcome by passion; दुर्नीतं (durnītam) - bad policy; वा (vā) - or; सुनीतं (sunītam) - good policy; वा (vā) - or; तत् (tat) - that; मम (mama) - to me; आचक्ष्व (ācakṣva) - tell; सञ्जय (sañjaya) - Sanjaya;]
(Of one desirous of kingdom, of the foolish, whose mind is overcome by passion, whether it is bad policy or good policy, tell that to me, Sanjaya.)
Sanjaya, tell me whether it is a good or bad policy for one who is foolish, desirous of kingdom, and whose mind is overcome by passion.