07.061 
 
धृतराष्ट्र उवाच॥
श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः। अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः ॥७-६१-१॥
जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः। कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः ॥७-६१-२॥
पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम्। आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे ॥७-६१-३॥
कपिराजध्वजं सङ्ख्ये विधुन्वानं महद्धनुः। दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वन्त मामकाः ॥७-६१-४॥
किं नु सञ्जय सङ्ग्रामे वृत्तं दुर्योधनं प्रति। परिदेवो महानत्र श्रुतो मे नाभिनन्दनम् ॥७-६१-५॥
बभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः। न श्रूयन्तेऽद्य ते सर्वे सैन्धवस्य निवेशने ॥७-६१-६॥
स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम। सूतमागधसङ्घानां नर्तकानां च सर्वशः ॥७-६१-७॥
शब्देन नादिताभीक्ष्णमभवद्यत्र मे श्रुतिः। दीनानामद्य तं शब्दं न शृणोमि समीरितम् ॥७-६१-८॥
निवेशने सत्यधृतेः सोमदत्तस्य सञ्जय। आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम् ॥७-६१-९॥
तदद्य हीनपुण्योऽहमार्तस्वरनिनादितम्। निवेशनं हतोत्साहं पुत्राणां मम लक्षये ॥७-६१-१०॥
विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः। अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः ॥७-६१-११॥
ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते। द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् ॥७-६१-१२॥
वितण्डालापसंलापैर्हुतयाचितवन्दितैः। गीतैश्च विविधैरिष्टै रमते यो दिवानिशम् ॥७-६१-१३॥
उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः। सूत तस्य गृहे शब्धो नाद्य द्रौणेर्यथा पुरा ॥७-६१-१४॥
द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये। अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः ॥७-६१-१५॥
विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः। श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु ॥७-६१-१६॥
नित्यप्रमुदितानां च तालगीतस्वनो महान्। नृत्यतां श्रूयते तात गणानां सोऽद्य न ध्वनिः ॥७-६१-१७॥
सप्ततन्तून्वितन्वाना यमुपासन्ति याजकाः। सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः ॥७-६१-१८॥
ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः। द्रोणस्यासीदविरतो गृहे तन्न शृणोम्यहम् ॥७-६१-१९॥
नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः। वादित्रनादितानां च सोऽद्य न श्रूयते महान् ॥७-६१-२०॥
यदा प्रभृत्युपप्लव्याच्छान्तिमिच्छञ्जनार्दनः। आगतः सर्वभूतानामनुकम्पार्थमच्युतः ॥७-६१-२१॥
ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा। वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ॥७-६१-२२॥
कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः। शमे चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् ॥ हितार्थमभिजल्पन्तं न तथास्त्यपराजयः ॥७-६१-२३॥
प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम्। अनुनेयानि जल्पन्तमनयान्नान्वपद्यत ॥७-६१-२४॥
ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः। अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः ॥७-६१-२५॥
न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसति। सैन्धवो नेच्छते द्यूतं भीष्मो न द्यूतमिच्छति ॥७-६१-२६॥
शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथा। अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति सञ्जय ॥७-६१-२७॥
एतेषां मतमाज्ञाय यदि वर्तेत पुत्रकः। सज्ञातिमित्रः ससुहृच्चिरं जीवेदनामयः ॥७-६१-२८॥
श्लक्ष्णा मधुरसम्भाषा ज्ञातिमध्ये प्रियंवदाः। कुलीनाः संमताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः ॥७-६१-२९॥
धर्मापेक्षो नरो नित्यं सर्वत्र लभते सुखम्। प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते ॥७-६१-३०॥
अर्हन्त्यर्धं पृथिव्यास्ते भोक्तुं सामर्थ्यसाधनाः। तेषामपि समुद्रान्ता पितृपैतामही मही ॥७-६१-३१॥
नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि। सन्ति नो ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः ॥७-६१-३२॥
शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः। द्रोणस्याथ विकर्णस्य बाह्लिकस्य कृपस्य च ॥७-६१-३३॥
अन्येषां चैव वृद्धानां भरतानां महात्मनाम्। त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हितम् ॥७-६१-३४॥
कं वा त्वं मन्यसे तेषां यस्त्वा ब्रूयादतोऽन्यथा। कृष्णो न धर्मं सञ्जह्यात्सर्वे ते च त्वदन्वयाः ॥७-६१-३५॥
मयापि चोक्तास्ते वीरा वचनं धर्मसंहितम्। नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः ॥७-६१-३६॥
इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान्। न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम् ॥७-६१-३७॥
वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः। उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ॥७-६१-३८॥
धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः। अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः ॥७-६१-३९॥
चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभुः। द्रौपदेया विराटश्च द्रुपदश्च महारथः ॥ यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः ॥७-६१-४०॥
क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः। दिव्यमस्त्रं विकुर्वाणान्संहरेयुररिंदमाः ॥७-६१-४१॥
अन्यो दुर्योधनात्कर्णाच्छकुनेश्चापि सौबलात्। दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम् ॥७-६१-४२॥
येषामभीशुहस्तः स्याद्विष्वक्सेनो रथे स्थितः। संनद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः ॥७-६१-४३॥
तेषां मम विलापानां न हि दुर्योधनः स्मरेत्। हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ मे ॥७-६१-४४॥
तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शिनाम्। दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः ॥७-६१-४५॥
हिमात्यये यथा कक्षं शुष्कं वातेरितो महान्। अग्निर्दहेत्तथा सेनां मामिकां स धनञ्जयः ॥७-६१-४६॥
आचक्ष्व तद्धि नः सर्वं कुशलो ह्यसि सञ्जय। यदुपायात्तु सायाह्ने कृत्वा पार्थस्य किल्बिषम् ॥ अभिमन्यौ हते तात कथमासीन्मनो हि वः ॥७-६१-४७॥
न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः। अपकृत्वा महत्तात सोढुं शक्ष्यन्ति मामकाः ॥७-६१-४८॥
किं नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत्। दुःशासनः सौबलश्च तेषामेवं गते अपि ॥ सर्वेषां समवेतानां पुत्राणां मम सञ्जय ॥७-६१-४९॥
यद्वृत्तं तात सङ्ग्रामे मन्दस्यापनयैर्भृशम्। लोभानुगतदुर्बुद्धेः क्रोधेन विकृतात्मनः ॥७-६१-५०॥
राज्यकामस्य मूढस्य रागोपहतचेतसः। दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व सञ्जय ॥७-६१-५१॥