07.062
सञ्जय उवाच॥
Sanjaya said:
हन्त ते सम्प्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान्। शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान् ॥७-६२-१॥
"Alas, I will explain everything to you, who has directly witnessed it. Listen attentively and remain steady, for your downfall is indeed significant."
गतोदके सेतुबन्धो यादृक्तादृगयं तव। विलापो निष्फलो राजन्मा शुचो भरतर्षभ ॥७-६२-२॥
Just as a bridge is useless when the water has dried up, your lamentation is in vain, O king. Do not grieve, O best of the Bharatas.
अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः। मा शुचो भरतश्रेष्ठ दिष्टमेतत्पुरातनम् ॥७-६२-३॥
This remarkable decree of fate is unchangeable. Do not mourn, O noble Bharata; this has been destined since ancient times.
यदि हि त्वं पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम्। निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत् ॥७-६२-४॥
If you had stopped Yudhishthira, Kunti's son, from gambling earlier, you and your sons would not have faced this calamity.
युद्धकाले पुनः प्राप्ते तदैव भवता यदि। निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत् ॥७-६२-५॥
If, at the time of war, they are turned back by you upon arrival, then no calamity would befall you.
दुर्योधनं चाविधेयं बध्नीतेति पुरा यदि। कुरूनचोदयिष्यस्त्वं न त्वां व्यसनमाव्रजेत् ॥७-६२-६॥
If you had advised the Kurus earlier, Duryodhana, who is difficult to control, would have been restrained, and you would not have faced this disaster.
तत्ते बुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः। पाञ्चाला वृष्णयः सर्वे ये चान्येऽपि महाजनाः ॥७-६२-७॥
Your deviation in judgment will be noticed by the Pāṇḍavas, the Pāñcālas, all the Vṛṣṇis, and other notable individuals.
स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे। वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत् ॥७-६२-८॥
After performing the ancestral rites and establishing your son on the right path, may you proceed with righteousness, ensuring that no calamity befalls you.
त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम्। दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम् ॥७-६२-९॥
You, who are considered the wisest in the world, have forsaken the eternal dharma and chosen to follow the counsel of Duryodhana, Karna, and Shakuni.
तत्ते विलपितं सर्वं मया राजन्निशामितम्। अर्थे निविशमानस्य विषमिश्रं यथा मधु ॥७-६२-१०॥
O king, I observed all your lamentation, which was like honey mixed with poison for one who is entering into the matter.
न तथा मन्यते कृष्णो राजानं पाण्डवं पुरा। न भीष्मं नैव च द्रोणं यथा त्वां मन्यते नृप ॥७-६२-११॥
Krishna holds you in higher regard than the Pandava king, Bhishma, or Drona, O king.
व्यजानत यदा तु त्वां राजधर्मादधश्च्युतम्। तदा प्रभृति कृष्णस्त्वां न तथा बहु मन्यते ॥७-६२-१२॥
When Krishna realized that you had deviated from your royal duties, he has not held you in high regard since then.
परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे। तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुकम् ॥७-६२-१३॥
O son of Pritha, as you ignore the harsh words being spoken, the consequence of his actions has come upon you, who desires the kingdom of the sons.
पितृपैतामहं राज्यमपवृत्तं तदानघ। अथ पार्थैर्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः ॥७-६२-१४॥
O sinless one, the kingdom of your ancestors and forefathers, which was once abandoned, was conquered by the sons of Pṛthā, and you regained the entire earth.
पाण्डुनावर्जितं राज्यं कौरवाणां यशस्तथा। ततश्चाभ्यधिकं भूयः पाण्डवैर्धर्मचारिभिः ॥७-६२-१५॥
The kingdom acquired by Pandu and the fame of the Kauravas were then greatly surpassed by the Pandavas, who were righteous.
तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम्। यत्पित्र्याद्भ्रंशिता राज्यात्त्वयेहामिषगृद्धिना ॥७-६२-१६॥
Their actions, having reached you, have become fruitless; you, driven by greed for bait, have deprived them of their ancestral kingdom here.
यत्पुनर्युद्धकाले त्वं पुत्रान्गर्हयसे नृप। बहुधा व्याहरन्दोषान्न तदद्योपपद्यते ॥७-६२-१७॥
O king, it is not appropriate today for you to criticize your sons again during the battle by speaking of their faults in many ways.
न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे। चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः ॥७-६२-१८॥
Kings do not safeguard their lives while engaged in battle. The noble warriors, having entered the army of the Pandavas, continue to fight.
यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ। रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवैः ॥७-६२-१९॥
Who would dare to fight the army protected by Krishna, Arjuna, Satyaki, and Vrikodara, except the Kauravas?
येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः। येषां च सात्यकिर्गोप्ता येषां गोप्ता वृकोदरः ॥७-६२-२०॥
The ones whose warrior is Guḍākeśa, whose minister is Janārdana, and whose protectors are Sātyaki and Vṛkodara.
को हि तान्विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः। अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः ॥७-६२-२१॥
Who indeed could withstand them in battle, being a mortal archer, except for the Kauravas or their followers?
यावत्तु शक्यते कर्तुमनुरक्तैर्जनाधिपैः। क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः ॥७-६२-२२॥
The Kauravas continue their actions as long as it is possible with the support of devoted kings and heroes engaged in their warrior duties.
यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम्। कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः ॥७-६२-२३॥
Hear in detail about the extremely perilous battle fought by the tiger-like warriors of the Kauravas and the Pandavas.