07.062 
 
सञ्जय उवाच॥
हन्त ते सम्प्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान्। शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान् ॥७-६२-१॥
गतोदके सेतुबन्धो यादृक्तादृगयं तव। विलापो निष्फलो राजन्मा शुचो भरतर्षभ ॥७-६२-२॥
अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः। मा शुचो भरतश्रेष्ठ दिष्टमेतत्पुरातनम् ॥७-६२-३॥
यदि हि त्वं पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम्। निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत् ॥७-६२-४॥
युद्धकाले पुनः प्राप्ते तदैव भवता यदि। निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत् ॥७-६२-५॥
दुर्योधनं चाविधेयं बध्नीतेति पुरा यदि। कुरूनचोदयिष्यस्त्वं न त्वां व्यसनमाव्रजेत् ॥७-६२-६॥
तत्ते बुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः। पाञ्चाला वृष्णयः सर्वे ये चान्येऽपि महाजनाः ॥७-६२-७॥
स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे। वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत् ॥७-६२-८॥
त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम्। दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम् ॥७-६२-९॥
तत्ते विलपितं सर्वं मया राजन्निशामितम्। अर्थे निविशमानस्य विषमिश्रं यथा मधु ॥७-६२-१०॥
न तथा मन्यते कृष्णो राजानं पाण्डवं पुरा। न भीष्मं नैव च द्रोणं यथा त्वां मन्यते नृप ॥७-६२-११॥
व्यजानत यदा तु त्वां राजधर्मादधश्च्युतम्। तदा प्रभृति कृष्णस्त्वां न तथा बहु मन्यते ॥७-६२-१२॥
परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे। तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुकम् ॥७-६२-१३॥
पितृपैतामहं राज्यमपवृत्तं तदानघ। अथ पार्थैर्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः ॥७-६२-१४॥
पाण्डुनावर्जितं राज्यं कौरवाणां यशस्तथा। ततश्चाभ्यधिकं भूयः पाण्डवैर्धर्मचारिभिः ॥७-६२-१५॥
तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम्। यत्पित्र्याद्भ्रंशिता राज्यात्त्वयेहामिषगृद्धिना ॥७-६२-१६॥
यत्पुनर्युद्धकाले त्वं पुत्रान्गर्हयसे नृप। बहुधा व्याहरन्दोषान्न तदद्योपपद्यते ॥७-६२-१७॥
न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे। चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः ॥७-६२-१८॥
यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ। रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवैः ॥७-६२-१९॥
येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः। येषां च सात्यकिर्गोप्ता येषां गोप्ता वृकोदरः ॥७-६२-२०॥
को हि तान्विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः। अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः ॥७-६२-२१॥
यावत्तु शक्यते कर्तुमनुरक्तैर्जनाधिपैः। क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः ॥७-६२-२२॥
यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम्। कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः ॥७-६२-२३॥